Changes

Jump to navigation Jump to search
39 bytes added ,  05:47, 19 November 2018
Line 4,315: Line 4,315:     
प्रयोक्तव्या मतिमता दोषादीन् प्रविभज्य ते|  
 
प्रयोक्तव्या मतिमता दोषादीन् प्रविभज्य ते|  
 +
 
सुरा समण्डा पानार्थे भक्ष्यार्थे चरणायुधः||२९७||  
 
सुरा समण्डा पानार्थे भक्ष्यार्थे चरणायुधः||२९७||  
    
तित्तिरिश्च मयूरश्च प्रयोज्या विषमज्वरे|  
 
तित्तिरिश्च मयूरश्च प्रयोज्या विषमज्वरे|  
 +
 
पिबेद्वा षट्पलं सर्पिरभयां वा प्रयोजयेत्||२९८||  
 
पिबेद्वा षट्पलं सर्पिरभयां वा प्रयोजयेत्||२९८||  
    
त्रिफलायाः कषायं वा गुडूच्या रसमेव वा|  
 
त्रिफलायाः कषायं वा गुडूच्या रसमेव वा|  
 +
 
नीलिनीमजगन्धां च त्रिवृतां कटुरोहिणीम्||२९९||  
 
नीलिनीमजगन्धां च त्रिवृतां कटुरोहिणीम्||२९९||  
    
पिबेज्ज्वरागमे युक्त्या स्नेहस्वेदोपपादितः|  
 
पिबेज्ज्वरागमे युक्त्या स्नेहस्वेदोपपादितः|  
 +
 
सर्पिषो महतीं मात्रां पीत्वा वा छर्दयेत् पुनः||३००||  
 
सर्पिषो महतीं मात्रां पीत्वा वा छर्दयेत् पुनः||३००||  
    
उपयुज्यान्नपानं वा प्रभूतं पुनरुल्लिखेत्|  
 
उपयुज्यान्नपानं वा प्रभूतं पुनरुल्लिखेत्|  
 +
 
सान्नं मद्यं प्रभूतं वा पीत्वा स्वप्याज्ज्वरागमे||३०१||  
 
सान्नं मद्यं प्रभूतं वा पीत्वा स्वप्याज्ज्वरागमे||३०१||  
    
आस्थापनं यापनं वा कारयेद्विषमज्वरे|  
 
आस्थापनं यापनं वा कारयेद्विषमज्वरे|  
 +
 
पयसा वृषदंशस्य शकृद्वा  तदहः पिबेत्||३०२||  
 
पयसा वृषदंशस्य शकृद्वा  तदहः पिबेत्||३०२||  
    
वृषस्य दधिमण्डेन सुरया वा  ससैन्धवम्|  
 
वृषस्य दधिमण्डेन सुरया वा  ससैन्धवम्|  
 +
 
पिप्पल्यास्त्रिफलायाश्च दध्नस्तक्रस्य सर्पिषः||३०३||  
 
पिप्पल्यास्त्रिफलायाश्च दध्नस्तक्रस्य सर्पिषः||३०३||  
    
पञ्चगव्यस्य पयसः प्रयोगो विषमज्वरे|  
 
पञ्चगव्यस्य पयसः प्रयोगो विषमज्वरे|  
 +
 
रसोनस्य सतैलस्य प्राग्भक्तमुपसेवनम्||३०४||  
 
रसोनस्य सतैलस्य प्राग्भक्तमुपसेवनम्||३०४||  
    
मेद्यानामुष्णवीर्याणामामिषाणां च भक्षणम्|  
 
मेद्यानामुष्णवीर्याणामामिषाणां च भक्षणम्|  
 +
 
हिङ्गुतुल्या तु वैयाघ्री वसा नस्यं ससैन्धवा||३०५||  
 
हिङ्गुतुल्या तु वैयाघ्री वसा नस्यं ससैन्धवा||३०५||  
    
पुराणसर्पिः सिंहस्य वसा तद्वत् ससैन्धवा|  
 
पुराणसर्पिः सिंहस्य वसा तद्वत् ससैन्धवा|  
 +
 
सैन्धवं पिप्पलीनां च तण्डुलाः समनःशिलाः||३०६||  
 
सैन्धवं पिप्पलीनां च तण्डुलाः समनःशिलाः||३०६||  
    
नेत्राञ्जनं तैलपिष्टं शस्यते विषमज्वरे|  
 
नेत्राञ्जनं तैलपिष्टं शस्यते विषमज्वरे|  
 +
 
पलङ्कषा निम्बपत्रं वचा कुष्ठं हरीतकी||३०७||  
 
पलङ्कषा निम्बपत्रं वचा कुष्ठं हरीतकी||३०७||  
    
सर्षपाः सयवाः सर्पिर्धूपनं ज्वरनाशनम्|  
 
सर्षपाः सयवाः सर्पिर्धूपनं ज्वरनाशनम्|  
 +
 
ये धूमा धूपनं यच्च नावनं चाञ्जनं च यत्||३०८||  
 
ये धूमा धूपनं यच्च नावनं चाञ्जनं च यत्||३०८||  
    
मनोविकारे निर्दिष्टं कार्यं तद्विषमज्वरे|  
 
मनोविकारे निर्दिष्टं कार्यं तद्विषमज्वरे|  
 +
 
मणीनामोषधीनां च मङ्गल्यानां विषस्य च||३०९||  
 
मणीनामोषधीनां च मङ्गल्यानां विषस्य च||३०९||  
   Line 4,358: Line 4,371:     
prayōktavyā matimatā dōṣādīn pravibhajya tē|  
 
prayōktavyā matimatā dōṣādīn pravibhajya tē|  
 +
 
surā samaṇḍā pānārthē bhakṣyārthē caraṇāyudhaḥ||297||  
 
surā samaṇḍā pānārthē bhakṣyārthē caraṇāyudhaḥ||297||  
    
tittiriśca mayūraśca prayōjyā viṣamajvarē|  
 
tittiriśca mayūraśca prayōjyā viṣamajvarē|  
 +
 
pibēdvā ṣaṭpalaṁ sarpirabhayāṁ vā prayōjayēt||298||  
 
pibēdvā ṣaṭpalaṁ sarpirabhayāṁ vā prayōjayēt||298||  
    
triphalāyāḥ kaṣāyaṁ vā guḍūcyā rasamēva vā|  
 
triphalāyāḥ kaṣāyaṁ vā guḍūcyā rasamēva vā|  
 +
 
nīlinīmajagandhāṁ ca trivr̥tāṁ kaṭurōhiṇīm||299||  
 
nīlinīmajagandhāṁ ca trivr̥tāṁ kaṭurōhiṇīm||299||  
    
pibējjvarāgamē yuktyā snēhasvēdōpapāditaḥ|  
 
pibējjvarāgamē yuktyā snēhasvēdōpapāditaḥ|  
 +
 
sarpiṣō mahatīṁ mātrāṁ pītvā vā chardayēt punaḥ||300||  
 
sarpiṣō mahatīṁ mātrāṁ pītvā vā chardayēt punaḥ||300||  
    
upayujyānnapānaṁ vā prabhūtaṁ punarullikhēt|  
 
upayujyānnapānaṁ vā prabhūtaṁ punarullikhēt|  
 +
 
sānnaṁ madyaṁ prabhūtaṁ vā pītvā svapyājjvarāgamē||301||  
 
sānnaṁ madyaṁ prabhūtaṁ vā pītvā svapyājjvarāgamē||301||  
    
āsthāpanaṁ yāpanaṁ vā kārayēdviṣamajvarē|  
 
āsthāpanaṁ yāpanaṁ vā kārayēdviṣamajvarē|  
 +
 
payasā vr̥ṣadaṁśasya śakr̥dvā  tadahaḥ pibēt||302||  
 
payasā vr̥ṣadaṁśasya śakr̥dvā  tadahaḥ pibēt||302||  
    
vr̥ṣasya dadhimaṇḍēna surayā vā  sasaindhavam|  
 
vr̥ṣasya dadhimaṇḍēna surayā vā  sasaindhavam|  
 +
 
pippalyāstriphalāyāśca dadhnastakrasya sarpiṣaḥ||303||  
 
pippalyāstriphalāyāśca dadhnastakrasya sarpiṣaḥ||303||  
    
pañcagavyasya payasaḥ prayōgō viṣamajvarē|  
 
pañcagavyasya payasaḥ prayōgō viṣamajvarē|  
 +
 
rasōnasya satailasya prāgbhaktamupasēvanam||304||  
 
rasōnasya satailasya prāgbhaktamupasēvanam||304||  
    
mēdyānāmuṣṇavīryāṇāmāmiṣāṇāṁ ca bhakṣaṇam|  
 
mēdyānāmuṣṇavīryāṇāmāmiṣāṇāṁ ca bhakṣaṇam|  
 +
 
hiṅgutulyā tu vaiyāghrī vasā nasyaṁ sasaindhavā||305||  
 
hiṅgutulyā tu vaiyāghrī vasā nasyaṁ sasaindhavā||305||  
    
purāṇasarpiḥ siṁhasya vasā tadvat sasaindhavā|  
 
purāṇasarpiḥ siṁhasya vasā tadvat sasaindhavā|  
 +
 
saindhavaṁ pippalīnāṁ ca taṇḍulāḥ samanaḥśilāḥ||306||  
 
saindhavaṁ pippalīnāṁ ca taṇḍulāḥ samanaḥśilāḥ||306||  
    
nētrāñjanaṁ tailapiṣṭaṁ śasyatē viṣamajvarē|  
 
nētrāñjanaṁ tailapiṣṭaṁ śasyatē viṣamajvarē|  
 +
 
palaṅkaṣā nimbapatraṁ vacā kuṣṭhaṁ harītakī||307||  
 
palaṅkaṣā nimbapatraṁ vacā kuṣṭhaṁ harītakī||307||  
    
sarṣapāḥ sayavāḥ sarpirdhūpanaṁ jvaranāśanam|  
 
sarṣapāḥ sayavāḥ sarpirdhūpanaṁ jvaranāśanam|  
 +
 
yē dhūmā dhūpanaṁ yacca nāvanaṁ cāñjanaṁ ca yat||308||  
 
yē dhūmā dhūpanaṁ yacca nāvanaṁ cāñjanaṁ ca yat||308||  
    
manōvikārē nirdiṣṭaṁ kāryaṁ tadviṣamajvarē|  
 
manōvikārē nirdiṣṭaṁ kāryaṁ tadviṣamajvarē|  
 +
 
maṇīnāmōṣadhīnāṁ ca maṅgalyānāṁ viṣasya ca||309||  
 
maṇīnāmōṣadhīnāṁ ca maṅgalyānāṁ viṣasya ca||309||  
   Line 4,401: Line 4,427:     
prayoktavyA matimatA doShAdIn pravibhajya te|  
 
prayoktavyA matimatA doShAdIn pravibhajya te|  
 +
 
surA samaNDA pAnArthe bhakShyArthe caraNAyudhaH||297||  
 
surA samaNDA pAnArthe bhakShyArthe caraNAyudhaH||297||  
    
tittirishca mayUrashca prayojyA viShamajvare|  
 
tittirishca mayUrashca prayojyA viShamajvare|  
 +
 
pibedvA ShaTpalaM sarpirabhayAM vA prayojayet||298||  
 
pibedvA ShaTpalaM sarpirabhayAM vA prayojayet||298||  
    
triphalAyAH kaShAyaM vA guDUcyA rasameva vA|  
 
triphalAyAH kaShAyaM vA guDUcyA rasameva vA|  
 +
 
nIlinImajagandhAM ca trivRutAM kaTurohiNIm||299||  
 
nIlinImajagandhAM ca trivRutAM kaTurohiNIm||299||  
    
pibejjvarAgame yuktyA snehasvedopapAditaH|  
 
pibejjvarAgame yuktyA snehasvedopapAditaH|  
 +
 
sarpiSho mahatIM mAtrAM pItvA vA chardayet punaH||300||  
 
sarpiSho mahatIM mAtrAM pItvA vA chardayet punaH||300||  
    
upayujyAnnapAnaM vA prabhUtaM punarullikhet|  
 
upayujyAnnapAnaM vA prabhUtaM punarullikhet|  
 +
 
sAnnaM madyaM prabhUtaM vA pItvA svapyAjjvarAgame||301||  
 
sAnnaM madyaM prabhUtaM vA pItvA svapyAjjvarAgame||301||  
    
AsthApanaM yApanaM vA kArayedviShamajvare|  
 
AsthApanaM yApanaM vA kArayedviShamajvare|  
 +
 
payasA vRuShadaMshasya shakRudvA  tadahaH pibet||302||  
 
payasA vRuShadaMshasya shakRudvA  tadahaH pibet||302||  
    
vRuShasya dadhimaNDena surayA vA  sasaindhavam|  
 
vRuShasya dadhimaNDena surayA vA  sasaindhavam|  
 +
 
pippalyAstriphalAyAshca dadhnastakrasya sarpiShaH||303||  
 
pippalyAstriphalAyAshca dadhnastakrasya sarpiShaH||303||  
    
pa~jcagavyasya payasaH prayogo viShamajvare|  
 
pa~jcagavyasya payasaH prayogo viShamajvare|  
 +
 
rasonasya satailasya prAgbhaktamupasevanam||304||  
 
rasonasya satailasya prAgbhaktamupasevanam||304||  
    
medyAnAmuShNavIryANAmAmiShANAM ca bhakShaNam|  
 
medyAnAmuShNavIryANAmAmiShANAM ca bhakShaNam|  
 +
 
hi~ggutulyA tu vaiyAghrI vasA nasyaM sasaindhavA||305||  
 
hi~ggutulyA tu vaiyAghrI vasA nasyaM sasaindhavA||305||  
    
purANasarpiH siMhasya vasA tadvat sasaindhavA|  
 
purANasarpiH siMhasya vasA tadvat sasaindhavA|  
 +
 
saindhavaM pippalInAM ca taNDulAH samanaHshilAH||306||  
 
saindhavaM pippalInAM ca taNDulAH samanaHshilAH||306||  
    
netrA~jjanaM tailapiShTaM shasyate viShamajvare|  
 
netrA~jjanaM tailapiShTaM shasyate viShamajvare|  
 +
 
pala~gkaShA nimbapatraM vacA kuShThaM harItakI||307||  
 
pala~gkaShA nimbapatraM vacA kuShThaM harItakI||307||  
    
sarShapAH sayavAH sarpirdhUpanaM jvaranAshanam|  
 
sarShapAH sayavAH sarpirdhUpanaM jvaranAshanam|  
 +
 
ye dhUmA dhUpanaM yacca nAvanaM cA~jjanaM ca yat||308||  
 
ye dhUmA dhUpanaM yacca nAvanaM cA~jjanaM ca yat||308||  
    
manovikAre nirdiShTaM kAryaM tadviShamajvare|  
 
manovikAre nirdiShTaM kAryaM tadviShamajvare|  
 +
 
maNInAmoShadhInAM ca ma~ggalyAnAM viShasya ca||309||  
 
maNInAmoShadhInAM ca ma~ggalyAnAM viShasya ca||309||  
  

Navigation menu