Changes

Jump to navigation Jump to search
17 bytes added ,  17:16, 28 May 2018
Line 1,211: Line 1,211:  
The patient of ''vata gulma'' associated with ''kapha'' dominance, then should take castor oil with supernatant of ''varuni'' wine and if ''pitta'' is associated then take castor oil with milk [92-93]
 
The patient of ''vata gulma'' associated with ''kapha'' dominance, then should take castor oil with supernatant of ''varuni'' wine and if ''pitta'' is associated then take castor oil with milk [92-93]
   −
==== Lashuna-kshiram ====
+
==== ''Lashuna-kshiram'' ====
    
साधयेच्छुद्धशुष्कस्य लशुनस्य चतुष्पलम्|  
 
साधयेच्छुद्धशुष्कस्य लशुनस्य चतुष्पलम्|  
 
क्षीरोदकेऽष्टगुणिते  क्षीरशेषं च ना पिबेत्||९४||  
 
क्षीरोदकेऽष्टगुणिते  क्षीरशेषं च ना पिबेत्||९४||  
 +
 
वातगुल्ममुदावर्तं गृध्रसीं विषमज्वरम्|  
 
वातगुल्ममुदावर्तं गृध्रसीं विषमज्वरम्|  
 
हृद्रोगं विद्रधिं शोथं साधयत्याशु तत्पयः||९५||  
 
हृद्रोगं विद्रधिं शोथं साधयत्याशु तत्पयः||९५||  
 +
 
इति लशुनक्षीरम् |
 
इति लशुनक्षीरम् |
 +
 
sādhayēcchuddhaśuṣkasya laśunasya catuṣpalam|  
 
sādhayēcchuddhaśuṣkasya laśunasya catuṣpalam|  
 
kṣīrōdakē'ṣṭaguṇitē [10] kṣīraśēṣaṁ ca nā pibēt||94||  
 
kṣīrōdakē'ṣṭaguṇitē [10] kṣīraśēṣaṁ ca nā pibēt||94||  
 +
 
vātagulmamudāvartaṁ gr̥dhrasīṁ viṣamajvaram|  
 
vātagulmamudāvartaṁ gr̥dhrasīṁ viṣamajvaram|  
 
hr̥drōgaṁ vidradhiṁ śōthaṁ sādhayatyāśu tatpayaḥ||95||  
 
hr̥drōgaṁ vidradhiṁ śōthaṁ sādhayatyāśu tatpayaḥ||95||  
 +
 
iti laśunakṣīram |
 
iti laśunakṣīram |
 +
 
sAdhayecchuddhashuShkasya lashunasya catuShpalam|  
 
sAdhayecchuddhashuShkasya lashunasya catuShpalam|  
 
kShIrodake~aShTaguNite [10] kShIrasheShaM ca nA pibet||94||  
 
kShIrodake~aShTaguNite [10] kShIrasheShaM ca nA pibet||94||  
 +
 
vAtagulmamudAvartaM gRudhrasIM viShamajvaram|  
 
vAtagulmamudAvartaM gRudhrasIM viShamajvaram|  
 
hRudrogaM vidradhiM shothaM sAdhayatyAshu tatpayaH||95||  
 
hRudrogaM vidradhiM shothaM sAdhayatyAshu tatpayaH||95||  
 +
 
iti lashunakShIram  
 
iti lashunakShIram  
Take 160 gm of dried and peeled garlic, add to it 640 ml of milk and 640 ml of water and boil on slow fire till only milk remains. It is known as lashuna kshiram and its oral administration provides quick relief in vata gulma, udavarta, sciatica, irregular fever, heart disease, abscess and inflammation (94-95).
+
 
 
+
Take 160 gm of dried and peeled garlic, add to it 640 ml of milk and 640 ml of water and boil on slow fire till only milk remains. It is known as ''lashuna kshiram'' and its oral administration provides quick relief in ''vata gulma, udavarta,'' sciatica, irregular fever, heart disease, abscess and inflammation [94-95]
 +
 
 
==== Taila panchakam ====
 
==== Taila panchakam ====
  

Navigation menu