Changes

Jump to navigation Jump to search
24 bytes added ,  12:17, 28 May 2018
Line 568: Line 568:  
तत्र धान्वन्तरीयाणामधिकारः क्रियाविधौ|  
 
तत्र धान्वन्तरीयाणामधिकारः क्रियाविधौ|  
 
वैद्यानां कृतयोग्यानां व्यधशोधनरोपणे||४४||  
 
वैद्यानां कृतयोग्यानां व्यधशोधनरोपणे||४४||  
 +
 
tatra dhānvantarīyāṇāmadhikāraḥ kriyāvidhau|  
 
tatra dhānvantarīyāṇāmadhikāraḥ kriyāvidhau|  
 
vaidyānāṁ kr̥tayōgyānāṁ vyadhaśōdhanarōpaṇē||44||  
 
vaidyānāṁ kr̥tayōgyānāṁ vyadhaśōdhanarōpaṇē||44||  
 +
 
tatra dhAnvantarIyANAmadhikAraH kriyAvidhau|  
 
tatra dhAnvantarIyANAmadhikAraH kriyAvidhau|  
 
vaidyAnAM kRutayogyAnAM vyadhashodhanaropaNe||44||  
 
vaidyAnAM kRutayogyAnAM vyadhashodhanaropaNe||44||  
   −
The suppurated Gulma requires surgical intervention such as incision, cleansing and healing therefore it should be treated by a surgeon [44]
+
The suppurated ''gulma'' requires surgical intervention such as incision, cleansing and healing therefore it should be treated by a surgeon [44]
    
अन्तर्भागस्य चाप्येतत् पच्यमानस्य लक्षणम्|  
 
अन्तर्भागस्य चाप्येतत् पच्यमानस्य लक्षणम्|  
 
हृत्क्रोडशूनताऽन्तःस्थे [५] बहिःस्थे पार्श्वनिर्गतिः||४५||
 
हृत्क्रोडशूनताऽन्तःस्थे [५] बहिःस्थे पार्श्वनिर्गतिः||४५||
 +
 
antarbhāgasya cāpyētat pacyamānasya lakṣaṇam|  
 
antarbhāgasya cāpyētat pacyamānasya lakṣaṇam|  
 
hr̥tkrōḍaśūnatā'ntaḥsthē [5] bahiḥsthē pārśvanirgatiḥ||45||
 
hr̥tkrōḍaśūnatā'ntaḥsthē [5] bahiḥsthē pārśvanirgatiḥ||45||
 +
 
antarbhAgasya cApyetat pacyamAnasya lakShaNam|  
 
antarbhAgasya cApyetat pacyamAnasya lakShaNam|  
 
hRutkroDashUnatA~antaHsthe [5] bahiHsthe pArshvanirgatiH||45||
 
hRutkroDashUnatA~antaHsthe [5] bahiHsthe pArshvanirgatiH||45||
   −
The above mentioned symptoms also occur in suppurating (pachyamana) internal gulma. Only difference is that in the internal gulma there is swelling in cardiac region of the abdomen while exterior gulma protrudes towards sides of abdomen [45]
+
The above mentioned symptoms also occur in suppurating (''pachyamana'') internal ''gulma''. Only difference is that in the internal ''gulma'' there is swelling in cardiac region of the abdomen while exterior ''gulma'' protrudes towards sides of abdomen [45]
    
==== Management of pus discharging gulma ====
 
==== Management of pus discharging gulma ====

Navigation menu