Changes

Jump to navigation Jump to search
4,861 bytes added ,  12:18, 30 December 2019
no edit summary
Line 1: Line 1:  +
{{#seo:
 +
|title=Gomayachurniya
 +
|titlemode=append
 +
|keywords=Gomaya Churniya, Duta, Arishta, Asanna Mrityu Lakshana, informer, near death signs, fatal signs
 +
|description=Indriya Sthana Chapter 12.Auspicious and Inauspicious Characteristics of the Informer
 +
}}
 +
 
<big>'''[[Indriya Sthana]] Chapter 12.Auspicious and Inauspicious Characteristics of the Informer'''</big>  
 
<big>'''[[Indriya Sthana]] Chapter 12.Auspicious and Inauspicious Characteristics of the Informer'''</big>  
   Line 29: Line 36:  
</div>
 
</div>
 
===Sanskrit text, Transliteration and English Translation===
 
===Sanskrit text, Transliteration and English Translation===
 +
<div class="mw-collapsible mw-collapsed">
   −
गोमयचूर्णीयेन्द्रियोपक्रमः
+
गोमयचूर्णीयेन्द्रियोपक्रमः<br />
अथातो गोमयचूर्णीयमिन्द्रियं व्याख्यास्यामः||१||  
+
अथातो गोमयचूर्णीयमिन्द्रियं व्याख्यास्यामः||१|| <br />
    
इति ह स्माह भगवानात्रेयः||२||  
 
इति ह स्माह भगवानात्रेयः||२||  
 +
<div class="mw-collapsible-content">
    
athātō gōmayacūrṇīyamindriyaṁ vyākhyāsyāmaḥ||1||
 
athātō gōmayacūrṇīyamindriyaṁ vyākhyāsyāmaḥ||1||
Line 42: Line 51:  
   
 
   
 
iti ha smAha bhagavAnAtreyaH||2||  
 
iti ha smAha bhagavAnAtreyaH||2||  
 +
</div></div>
    
We shall now expound more signs and symptoms of imminent death starting with the title ''Gomayachurniyamindriyam'' (or the sign hat resembles cowdung powder). [1]
 
We shall now expound more signs and symptoms of imminent death starting with the title ''Gomayachurniyamindriyam'' (or the sign hat resembles cowdung powder). [1]
Line 48: Line 58:     
==== Moribund signs related to external appearance, efficacy of proven drug, diet ====
 
==== Moribund signs related to external appearance, efficacy of proven drug, diet ====
 +
<div class="mw-collapsible mw-collapsed">
   −
यस्य गोमयचूर्णाभं चूर्णं मूर्धनि जायते|  
+
यस्य गोमयचूर्णाभं चूर्णं मूर्धनि जायते| <br />
सस्नेहं भ्रश्यते चैव मासान्तं तस्य जीवितम्||३||
+
सस्नेहं भ्रश्यते चैव मासान्तं तस्य जीवितम्||३||<br />
 
   
 
   
निकषन्निव  यः पादौ च्युतांसः परिधावति|  
+
निकषन्निव  यः पादौ च्युतांसः परिधावति| <br />
विकृत्या न स लोकेऽस्मिंश्चिरं वसति मानवः||४||  
+
विकृत्या न स लोकेऽस्मिंश्चिरं वसति मानवः||४|| <br />
 +
 
 +
यस्य स्नातानुलिप्तस्य पूर्वं शुष्यत्युरो भृशम्| <br />
 +
आर्द्रेषु सर्वगात्रेषु सोऽर्धमासं न जीवति||५|| <br />
   −
यस्य स्नातानुलिप्तस्य पूर्वं शुष्यत्युरो भृशम्|  
+
यमुद्दिश्यातुरं वैद्यः संवर्तयितुमौषधम्  | <br />
आर्द्रेषु सर्वगात्रेषु सोऽर्धमासं जीवति||||  
+
यतमानो शक्नोति दुर्लभं तस्य जीवितम्|||| <br />
   −
यमुद्दिश्यातुरं वैद्यः संवर्तयितुमौषधम्  |  
+
विज्ञातं बहुशः सिद्धं विधिवच्चावचारितम्| <br />
यतमानो शक्नोति दुर्लभं तस्य जीवितम्||||  
+
सिध्यत्यौषधं यस्य नास्ति तस्य चिकित्सितम्|||| <br />
   −
विज्ञातं बहुशः सिद्धं विधिवच्चावचारितम्|  
+
आहारमुपयुञ्जानो  भिषजा सूपकल्पितम्| <br />
न सिध्यत्यौषधं यस्य नास्ति तस्य चिकित्सितम्||||  
+
यः फलं तस्य नाप्नोति दुर्लभं तस्य जीवितम्|||| <br />
 +
<div class="mw-collapsible-content">
   −
आहारमुपयुञ्जानो  भिषजा सूपकल्पितम्|  
+
yasya gōmayacūrṇābhaṁ cūrṇaṁ mūrdhani jāyatē| <br />
यः फलं तस्य नाप्नोति दुर्लभं तस्य जीवितम्||||  
+
sasnēhaṁ bhraśyatē caiva māsāntaṁ tasya jīvitam||3|| <br />
   −
yasya gōmayacūrṇābhaṁ cūrṇaṁ mūrdhani jāyatē|  
+
nikaṣanniva  yaḥ pādau cyutāṁsaḥ paridhāvati| <br />
sasnēhaṁ bhraśyatē caiva māsāntaṁ tasya jīvitam||3||  
+
vikr̥tyā na sa lōkē'smiṁściraṁ vasati mānavaḥ||4|| <br />
   −
nikaṣanniva  yaḥ pādau cyutāṁsaḥ paridhāvati|  
+
yasya snātānuliptasya pūrvaṁ śuṣyatyurō bhr̥śam| <br />
vikr̥tyā na sa lōkē'smiṁściraṁ vasati mānavaḥ||4||  
+
ārdrēṣu sarvagātrēṣu sō'rdhamāsaṁ na jīvati||5|| <br />
   −
yasya snātānuliptasya pūrvaṁ śuṣyatyurō bhr̥śam|  
+
yamuddiśyāturaṁ vaidyaḥ saṁvartayitumauṣadham  | <br />
ārdrēṣu sarvagātrēṣu sō'rdhamāsaṁ na jīvati||5||  
+
yatamānō na śaknōti durlabhaṁ tasya jīvitam||6|| <br />
   −
yamuddiśyāturaṁ vaidyaḥ saṁvartayitumauṣadham  |  
+
vijñātaṁ bahuśaḥ siddhaṁ vidhivaccāvacāritam| <br />
yatamānō na śaknōti durlabhaṁ tasya jīvitam||6||  
+
na sidhyatyauṣadhaṁ yasya nāsti tasya cikitsitam||7|| <br />
   −
vijñātaṁ bahuśaḥ siddhaṁ vidhivaccāvacāritam|  
+
āhāramupayuñjānō  bhiṣajā sūpakalpitam| <br />
na sidhyatyauṣadhaṁ yasya nāsti tasya cikitsitam||7||  
+
yaḥ phalaṁ tasya nāpnōti durlabhaṁ tasya jīvitam||8||<br />
   −
āhāramupayuñjānō  bhiṣajā sūpakalpitam|  
+
yasya gomayacUrNAbhaM cUrNaM mUrdhani jAyate| <br />
yaḥ phalaṁ tasya nāpnōti durlabhaṁ tasya jīvitam||8||
+
sasnehaM bhrashyate caiva mAsAntaM tasya jIvitam||3|| <br />
   −
yasya gomayacUrNAbhaM cUrNaM mUrdhani jAyate|  
+
nikaShanniva [1] yaH pAdau cyutAMsaH paridhAvati| <br />
sasnehaM bhrashyate caiva mAsAntaM tasya jIvitam||3||  
+
vikRutyA na sa loke~asmiMshciraM vasati mAnavaH||4|| <br />
   −
nikaShanniva [1] yaH pAdau cyutAMsaH paridhAvati|  
+
yasya snAtAnuliptasya pUrvaM shuShyatyuro bhRusham| <br />
vikRutyA na sa loke~asmiMshciraM vasati mAnavaH||4||  
+
ArdreShu sarvagAtreShu so~ardhamAsaM na jIvati||5|| <br />
   −
yasya snAtAnuliptasya pUrvaM shuShyatyuro bhRusham|  
+
yamuddishyAturaM vaidyaH saMvartayitumauShadham [2] | <br />
ArdreShu sarvagAtreShu so~ardhamAsaM na jIvati||5||  
+
yatamAno na shaknoti durlabhaM tasya jIvitam||6|| <br />
   −
yamuddishyAturaM vaidyaH saMvartayitumauShadham [2] |  
+
vij~jAtaM bahushaH siddhaM vidhivaccAvacAritam| <br />
yatamAno na shaknoti durlabhaM tasya jIvitam||6||  
+
na sidhyatyauShadhaM yasya nAsti tasya cikitsitam||7|| <br />
   −
vij~jAtaM bahushaH siddhaM vidhivaccAvacAritam|  
+
AhAramupayu~jjAno [3] bhiShajA sUpakalpitam| <br />
na sidhyatyauShadhaM yasya nAsti tasya cikitsitam||7||  
+
yaH phalaM tasya nApnoti durlabhaM tasya jIvitam||8|| <br />
 +
</div></div>
   −
AhAramupayu~jjAno [3] bhiShajA sUpakalpitam|
  −
yaH phalaM tasya nApnoti durlabhaM tasya jIvitam||8||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
If a person complains that, an unctuous powder like cow dung powder falls on his scalp, the person may live for one month thereafter. [3]
 
If a person complains that, an unctuous powder like cow dung powder falls on his scalp, the person may live for one month thereafter. [3]
Line 114: Line 128:  
</div>
 
</div>
 
==== Attributes of a messenger ====
 
==== Attributes of a messenger ====
 +
<div class="mw-collapsible mw-collapsed">
 +
 +
दूताधिकारे वक्ष्यामो लक्षणानि मुमूर्षताम्| <br />
 +
यानि दृष्ट्वा भिषक् प्राज्ञः प्रत्याख्यायादसंयमम्||९|| <br />
   −
दूताधिकारे वक्ष्यामो लक्षणानि मुमूर्षताम्|  
+
मुक्तकेशेऽथवा नग्ने रुदत्यप्रयतेऽथवा| <br />
यानि दृष्ट्वा भिषक् प्राज्ञः प्रत्याख्यायादसंयमम्||||  
+
भिषगभ्यागतं दृष्ट्वा दूतं मरणमादिशेत्||१०|| <br />
   −
मुक्तकेशेऽथवा नग्ने रुदत्यप्रयतेऽथवा|  
+
सुप्ते भिषजि ये दूताश्छिन्दत्यपि च भिन्दति| <br />
भिषगभ्यागतं दृष्ट्वा दूतं मरणमादिशेत्||१०||  
+
आगच्छन्ति भिषक् तेषां न भर्तारमनुव्रजेत्||११|| <br />
   −
सुप्ते भिषजि ये दूताश्छिन्दत्यपि च भिन्दति|  
+
जुह्वत्यग्निं तथा पिण्डान् पितृभ्यो निर्वपत्यपि| <br />
आगच्छन्ति भिषक् तेषां न भर्तारमनुव्रजेत्||११||  
+
वैद्ये दूता य आयान्ति ते घ्नन्ति प्रजिघांसवः||१२|| <br />
   −
जुह्वत्यग्निं तथा पिण्डान् पितृभ्यो निर्वपत्यपि|  
+
कथयत्यप्रशस्तानि चिन्तयत्यथवा पुनः| <br />
वैद्ये दूता य आयान्ति ते घ्नन्ति प्रजिघांसवः||१२||  
+
वैद्ये दूता मनुष्याणामागच्छन्ति मुमूर्षताम्||१३|| <br />
   −
कथयत्यप्रशस्तानि चिन्तयत्यथवा पुनः|  
+
मृतदग्धविनष्टानि भजति व्याहरत्यपि| <br />
वैद्ये दूता मनुष्याणामागच्छन्ति मुमूर्षताम्||१३||  
+
अप्रशस्तानि चान्यानि वैद्ये दूता मुमूर्षताम्||१४|| <br />
   −
मृतदग्धविनष्टानि भजति व्याहरत्यपि|  
+
विकारसामान्यगुणे देशे कालेऽथवा भिषक्| <br />
अप्रशस्तानि चान्यानि वैद्ये दूता मुमूर्षताम्||१४||  
+
दूतमभ्यागतं दृष्ट्वा नातुरं तमुपाचरेत्||१५|| <br />
   −
विकारसामान्यगुणे देशे कालेऽथवा भिषक्|  
+
दीनभीतद्रुतत्रस्तमलिनामसतीं स्त्रियम्| <br />
दूतमभ्यागतं दृष्ट्वा नातुरं तमुपाचरेत्||१५||  
+
त्रीन् व्याकृतींश्च षण्डांश्च दूतान् विद्यान्मुमूर्षताम्||१६|| <br />
   −
दीनभीतद्रुतत्रस्तमलिनामसतीं स्त्रियम्|  
+
अङ्गव्यसनिनं दूतं लिङ्गिनं व्याधितं तथा| <br />
त्रीन् व्याकृतींश्च षण्डांश्च दूतान् विद्यान्मुमूर्षताम्||१६||  
+
सम्प्रेक्ष्य चोग्रकर्माणं न वैद्यो गन्तुमर्हति||१७|| <br />
   −
अङ्गव्यसनिनं दूतं लिङ्गिनं व्याधितं तथा|  
+
आतुरार्थमनुप्राप्तं खरोष्ट्ररथवाहनम्| <br />
सम्प्रेक्ष्य चोग्रकर्माणं न वैद्यो गन्तुमर्हति||१७||  
+
दूतं दृष्ट्वा भिषग्विद्यादातुरस्य पराभवम्||१८|| <br />
   −
आतुरार्थमनुप्राप्तं खरोष्ट्ररथवाहनम्|  
+
पलालबुसमांसास्थिकेशलोमनखद्विजान्| <br />
दूतं दृष्ट्वा भिषग्विद्यादातुरस्य पराभवम्||१८||  
+
मार्जनीं मुसलं शूर्पमुपानच्चर्म विच्युतम् [१] ||१९|| <br />
   −
पलालबुसमांसास्थिकेशलोमनखद्विजान्|  
+
तृणकाष्ठतुषाङ्गारं स्पृशन्तो लोष्टमश्म च| <br />
मार्जनीं मुसलं शूर्पमुपानच्चर्म विच्युतम् [१] ||१९||  
+
तत्पूर्वदर्शने दूता व्याहरन्ति मुमूर्षताम्||२०|| <br />
   −
तृणकाष्ठतुषाङ्गारं स्पृशन्तो लोष्टमश्म च|  
+
यस्मिंश्च दूते ब्रुवति वाक्यमातुरसंश्रयम्| <br />
तत्पूर्वदर्शने दूता व्याहरन्ति मुमूर्षताम्||२०||  
+
पश्येन्निमित्तमशुभं तं च नानुव्रजेद्भिषक्||२१|| <br />
   −
यस्मिंश्च दूते ब्रुवति वाक्यमातुरसंश्रयम्|  
+
तथा व्यसनिनं प्रेतं प्रेतालङ्कारमेव वा| <br />
पश्येन्निमित्तमशुभं तं च नानुव्रजेद्भिषक्||२१||  
+
भिन्नं दग्धं विनष्टं वा तद्वादीनि वचांसि वा||२२|| <br />
   −
तथा व्यसनिनं प्रेतं प्रेतालङ्कारमेव वा|  
+
रसो वा कटुकस्तीव्रो गन्धो वा कौणपो महान्| <br />
भिन्नं दग्धं विनष्टं वा तद्वादीनि वचांसि वा||२२||  
+
स्पर्शो वा विपुलः क्रूरो यद्वाऽन्यदशुभं भवेत्||२३|| <br />
   −
रसो वा कटुकस्तीव्रो गन्धो वा कौणपो महान्|  
+
तत्पूर्वमभितो वाक्यं वाक्यकालेऽथवा पुनः| <br />
स्पर्शो वा विपुलः क्रूरो यद्वाऽन्यदशुभं भवेत्||२३||  
+
दूतानां व्याहृतं श्रुत्वा धीरो मरणमादिशेत्||२४|| <br />
   −
तत्पूर्वमभितो वाक्यं वाक्यकालेऽथवा पुनः|  
+
इति दूताधिकारोऽयमुक्तः कृत्स्नो मुमूर्षताम्|२५| <br />
दूतानां व्याहृतं श्रुत्वा धीरो मरणमादिशेत्||२४||
+
<div class="mw-collapsible-content">
   −
इति दूताधिकारोऽयमुक्तः कृत्स्नो मुमूर्षताम्|२५|  
+
dūtādhikārē vakṣyāmō lakṣaṇāni mumūrṣatām| <br />
 +
yāni dr̥ṣṭvā bhiṣak prājñaḥ pratyākhyāyādasaṁyamam||9|| <br />
   −
dūtādhikārē vakṣyāmō lakṣaṇāni mumūrṣatām|  
+
muktakēśē'thavā nagnē rudatyaprayatē'thavā| <br />
yāni dr̥ṣṭvā bhiṣak prājñaḥ pratyākhyāyādasaṁyamam||9||  
+
bhiṣagabhyāgataṁ dr̥ṣṭvā dūtaṁ maraṇamādiśēt||10|| <br />
   −
muktakēśē'thavā nagnē rudatyaprayatē'thavā|  
+
suptē bhiṣaji yē dūtāśchindatyapi ca bhindati| <br />
bhiṣagabhyāgataṁ dr̥ṣṭvā dūtaṁ maraṇamādiśēt||10||  
+
āgacchanti bhiṣak tēṣāṁ na bhartāramanuvrajēt||11|| <br />
   −
suptē bhiṣaji yē dūtāśchindatyapi ca bhindati|  
+
juhvatyagniṁ tathā piṇḍān pitr̥bhyō nirvapatyapi| <br />
āgacchanti bhiṣak tēṣāṁ na bhartāramanuvrajēt||11||  
+
vaidyē dūtā ya āyānti tē ghnanti prajighāṁsavaḥ||12|| <br />
   −
juhvatyagniṁ tathā piṇḍān pitr̥bhyō nirvapatyapi|  
+
kathayatyapraśastāni cintayatyathavā punaḥ| <br />
vaidyē dūtā ya āyānti tē ghnanti prajighāṁsavaḥ||12||  
+
vaidyē dūtā manuṣyāṇāmāgacchanti mumūrṣatām||13|| <br />
   −
kathayatyapraśastāni cintayatyathavā punaḥ|  
+
mr̥tadagdhavinaṣṭāni bhajati vyāharatyapi| <br />
vaidyē dūtā manuṣyāṇāmāgacchanti mumūrṣatām||13||  
+
apraśastāni cānyāni vaidyē dūtā mumūrṣatām||14|| <br />
   −
mr̥tadagdhavinaṣṭāni bhajati vyāharatyapi|  
+
vikārasāmānyaguṇē dēśē kālē'thavā bhiṣak| <br />
apraśastāni cānyāni vaidyē dūtā mumūrṣatām||14||  
+
dūtamabhyāgataṁ dr̥ṣṭvā nāturaṁ tamupācarēt||15|| <br />
   −
vikārasāmānyaguṇē dēśē kālē'thavā bhiṣak|  
+
dīnabhītadrutatrastamalināmasatīṁ striyam| <br />
dūtamabhyāgataṁ dr̥ṣṭvā nāturaṁ tamupācarēt||15||  
+
trīn vyākr̥tīṁśca ṣaṇḍāṁśca dūtān vidyānmumūrṣatām||16|| <br />
   −
dīnabhītadrutatrastamalināmasatīṁ striyam|  
+
aṅgavyasaninaṁ dūtaṁ liṅginaṁ vyādhitaṁ tathā| <br />
trīn vyākr̥tīṁśca ṣaṇḍāṁśca dūtān vidyānmumūrṣatām||16||  
+
samprēkṣya cōgrakarmāṇaṁ na vaidyō gantumarhati||17|| <br />
   −
aṅgavyasaninaṁ dūtaṁ liṅginaṁ vyādhitaṁ tathā|  
+
āturārthamanuprāptaṁ kharōṣṭrarathavāhanam| <br />
samprēkṣya cōgrakarmāṇaṁ na vaidyō gantumarhati||17||  
+
dūtaṁ dr̥ṣṭvā bhiṣagvidyādāturasya parābhavam||18|| <br />
   −
āturārthamanuprāptaṁ kharōṣṭrarathavāhanam|  
+
palālabusamāṁsāsthikēśalōmanakhadvijān| <br />
dūtaṁ dr̥ṣṭvā bhiṣagvidyādāturasya parābhavam||18||  
+
mārjanīṁ musalaṁ śūrpamupānaccarma vicyutam [1] ||19|| <br />
   −
palālabusamāṁsāsthikēśalōmanakhadvijān|  
+
tr̥ṇakāṣṭhatuṣāṅgāraṁ spr̥śantō lōṣṭamaśma ca| <br />
mārjanīṁ musalaṁ śūrpamupānaccarma vicyutam [1] ||19||  
+
tatpūrvadarśanē dūtā vyāharanti mumūrṣatām||20|| <br />
   −
tr̥ṇakāṣṭhatuṣāṅgāraṁ spr̥śantō lōṣṭamaśma ca|  
+
yasmiṁśca dūtē bruvati vākyamāturasaṁśrayam| <br />
tatpūrvadarśanē dūtā vyāharanti mumūrṣatām||20||  
+
paśyēnnimittamaśubhaṁ taṁ ca nānuvrajēdbhiṣak||21|| <br />
   −
yasmiṁśca dūtē bruvati vākyamāturasaṁśrayam|  
+
tathā vyasaninaṁ prētaṁ prētālaṅkāramēva vā| <br />
paśyēnnimittamaśubhaṁ taṁ ca nānuvrajēdbhiṣak||21||  
+
bhinnaṁ dagdhaṁ vinaṣṭaṁ vā tadvādīni vacāṁsi vā||22|| <br />
   −
tathā vyasaninaṁ prētaṁ prētālaṅkāramēva vā|  
+
rasō kaṭukastīvrō gandhō vā kauṇapō mahān| <br />
bhinnaṁ dagdhaṁ vinaṣṭaṁ vā tadvādīni vacāṁsi vā||22||  
+
sparśō vipulaḥ krūrō yadvā'nyadaśubhaṁ bhavēt||23|| <br />
   −
rasō vā kaṭukastīvrō gandhō vā kauṇapō mahān|  
+
tatpūrvamabhitō vākyaṁ vākyakālē'thavā punaḥ| <br />
sparśō vā vipulaḥ krūrō yadvā'nyadaśubhaṁ bhavēt||23||  
+
dūtānāṁ vyāhr̥taṁ śrutvā dhīrō maraṇamādiśēt||24|| <br />
   −
tatpūrvamabhitō vākyaṁ vākyakālē'thavā punaḥ|
+
iti dūtādhikārō'yamuktaḥ kr̥tsnō mumūrṣatām|25| <br />
dūtānāṁ vyāhr̥taṁ śrutvā dhīrō maraṇamādiśēt||24||  
     −
iti dūtādhikārō'yamuktaḥ kr̥tsnō mumūrṣatām|25|  
+
UtAdhikAre vakShyAmo lakShaNAni mumUrShatAm| <br />
 +
yAni dRuShTvA bhiShak prAj~jaH pratyAkhyAyAdasaMyamam||9|| <br />
   −
UtAdhikAre vakShyAmo lakShaNAni mumUrShatAm|  
+
muktakeshe~athavA nagne rudatyaprayate~athavA| <br />
yAni dRuShTvA bhiShak prAj~jaH pratyAkhyAyAdasaMyamam||9||  
+
bhiShagabhyAgataM dRuShTvA dUtaM maraNamAdishet||10|| <br />
   −
muktakeshe~athavA nagne rudatyaprayate~athavA|  
+
supte bhiShaji ye dUtAshchindatyapi ca bhindati| <br />
bhiShagabhyAgataM dRuShTvA dUtaM maraNamAdishet||10||  
+
Agacchanti bhiShak teShAM na bhartAramanuvrajet||11|| <br />
   −
supte bhiShaji ye dUtAshchindatyapi ca bhindati|  
+
juhvatyagniM tathA piNDAn pitRubhyo nirvapatyapi| <br />
Agacchanti bhiShak teShAM na bhartAramanuvrajet||11||  
+
vaidye dUtA ya AyAnti te ghnanti prajighAMsavaH||12|| <br />
   −
juhvatyagniM tathA piNDAn pitRubhyo nirvapatyapi|  
+
kathayatyaprashastAni cintayatyathavA punaH| <br />
vaidye dUtA ya AyAnti te ghnanti prajighAMsavaH||12||  
+
vaidye dUtA manuShyANAmAgacchanti mumUrShatAm||13||<br />
   −
kathayatyaprashastAni cintayatyathavA punaH|  
+
mRutadagdhavinaShTAni bhajati vyAharatyapi| <br />
vaidye dUtA manuShyANAmAgacchanti mumUrShatAm||13||  
+
aprashastAni cAnyAni vaidye dUtA mumUrShatAm||14|| <br />
   −
mRutadagdhavinaShTAni bhajati vyAharatyapi|  
+
vikArasAmAnyaguNe deshe kAle~athavA bhiShak| <br />
aprashastAni cAnyAni vaidye dUtA mumUrShatAm||14||  
+
dUtamabhyAgataM dRuShTvA nAturaM tamupAcaret||15|| <br />
   −
vikArasAmAnyaguNe deshe kAle~athavA bhiShak|  
+
dInabhItadrutatrastamalinAmasatIM striyam| <br />
dUtamabhyAgataM dRuShTvA nAturaM tamupAcaret||15||  
+
trIn vyAkRutIMshca ShaNDAMshca dUtAn vidyAnmumUrShatAm||16|| <br />
   −
dInabhItadrutatrastamalinAmasatIM striyam|  
+
a~ggavyasaninaM dUtaM li~gginaM vyAdhitaM tathA| <br />
trIn vyAkRutIMshca ShaNDAMshca dUtAn vidyAnmumUrShatAm||16||  
+
samprekShya cograkarmANaM na vaidyo gantumarhati||17|| <br />
   −
a~ggavyasaninaM dUtaM li~gginaM vyAdhitaM tathA|  
+
AturArthamanuprAptaM kharoShTrarathavAhanam| <br />
samprekShya cograkarmANaM na vaidyo gantumarhati||17||  
+
dUtaM dRuShTvA bhiShagvidyAdAturasya parAbhavam||18|| <br />
   −
AturArthamanuprAptaM kharoShTrarathavAhanam|  
+
palAlabusamAMsAsthikeshalomanakhadvijAn| <br />
dUtaM dRuShTvA bhiShagvidyAdAturasya parAbhavam||18||  
+
mArjanIM musalaM shUrpamupAnaccarma vicyutam [1] ||19|| <br />
   −
palAlabusamAMsAsthikeshalomanakhadvijAn|  
+
tRuNakAShThatuShA~ggAraM spRushanto loShTamashma ca| <br />
mArjanIM musalaM shUrpamupAnaccarma vicyutam [1] ||19||  
+
tatpUrvadarshane dUtA vyAharanti mumUrShatAm||20|| <br />
   −
tRuNakAShThatuShA~ggAraM spRushanto loShTamashma ca|  
+
yasmiMshca dUte bruvati vAkyamAturasaMshrayam| <br />
tatpUrvadarshane dUtA vyAharanti mumUrShatAm||20||  
+
pashyennimittamashubhaM taM ca nAnuvrajedbhiShak||21|| <br />
   −
yasmiMshca dUte bruvati vAkyamAturasaMshrayam|  
+
tathA vyasaninaM pretaM pretAla~gkArameva vA| <br />
pashyennimittamashubhaM taM ca nAnuvrajedbhiShak||21||  
+
bhinnaM dagdhaM vinaShTaM vA tadvAdIni vacAMsi vA||22|| <br />
   −
tathA vyasaninaM pretaM pretAla~gkArameva vA|  
+
raso vA kaTukastIvro gandho vA kauNapo mahAn| <br />
bhinnaM dagdhaM vinaShTaM vA tadvAdIni vacAMsi vA||22||  
+
sparsho vA vipulaH krUro yadvA~anyadashubhaM bhavet||23|| <br />
   −
raso vA kaTukastIvro gandho vA kauNapo mahAn|  
+
tatpUrvamabhito vAkyaM vAkyakAle~athavA punaH| <br />
sparsho vA vipulaH krUro yadvA~anyadashubhaM bhavet||23||  
+
dUtAnAM vyAhRutaM shrutvA dhIro maraNamAdishet||24|| <br />
   −
tatpUrvamabhito vAkyaM vAkyakAle~athavA punaH|  
+
iti dUtAdhikAro~ayamuktaH kRutsno mumUrShatAm|25| <br />
dUtAnAM vyAhRutaM shrutvA dhIro maraNamAdishet||24||
+
</div></div>
   −
iti dUtAdhikAro~ayamuktaH kRutsno mumUrShatAm|25|
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Now we explain sign and symptoms of impending death of a person, pertaining to the characteristic features of ''doota'' (informer/messanger - who comes to call a physician to treat his patient). If a physician observes following signs in the informer, a physician is advised to gently avoid accepting the patient because the patient seems incurable. [9]
 
Now we explain sign and symptoms of impending death of a person, pertaining to the characteristic features of ''doota'' (informer/messanger - who comes to call a physician to treat his patient). If a physician observes following signs in the informer, a physician is advised to gently avoid accepting the patient because the patient seems incurable. [9]
Line 297: Line 315:  
</div>
 
</div>
 
==== Signs indicating imminent death observed on the way to patient’s house ====
 
==== Signs indicating imminent death observed on the way to patient’s house ====
 +
<div class="mw-collapsible mw-collapsed">
 +
 +
पथ्यातुरकुलानां च वक्ष्याम्यौत्पातिकं पुनः||२५|| <br />
   −
पथ्यातुरकुलानां च वक्ष्याम्यौत्पातिकं पुनः||२५||  
+
अवक्षुतमथोत्क्रुष्टं स्खलनं पतनं तथा| <br />
 +
आक्रोशः सम्प्रहारो वा प्रतिषेधो विगर्हणम्||२६|| <br />
   −
अवक्षुतमथोत्क्रुष्टं स्खलनं पतनं तथा|  
+
वस्त्रोष्णीषोत्तरासङ्गश्छत्रोपानद्युगाश्रयम्| <br />
आक्रोशः सम्प्रहारो वा प्रतिषेधो विगर्हणम्||२६||  
+
व्यसनं दर्शनं चापि मृतव्यसनिनां तथा||२७|| <br />
   −
वस्त्रोष्णीषोत्तरासङ्गश्छत्रोपानद्युगाश्रयम्|  
+
चैत्यध्वजपताकानां पूर्णानां पतनानि च| <br />
व्यसनं दर्शनं चापि मृतव्यसनिनां तथा||२७||  
+
हतानिष्टप्रवादाश्च दूषणं भस्मपांशुभिः||२८|| <br />
   −
चैत्यध्वजपताकानां पूर्णानां पतनानि च|  
+
पथच्छेदो बिडालेन शुना सर्पेण वा पुनः| <br />
हतानिष्टप्रवादाश्च दूषणं भस्मपांशुभिः||२८||  
+
मृगद्विजानां क्रूराणां गिरो दीप्तां दिशं प्रति||२९|| <br />
   −
पथच्छेदो बिडालेन शुना सर्पेण वा पुनः|  
+
शयनासनयानानामुत्तानानां च दर्शनम्| <br />
मृगद्विजानां क्रूराणां गिरो दीप्तां दिशं प्रति||२९||  
+
इत्येतान्यप्रशस्तानि सर्वाण्याहुर्मनीषिणः||३०|| <br />
   −
शयनासनयानानामुत्तानानां च दर्शनम्|  
+
एतानि पथि वैद्येन पश्यताऽऽतुरवेश्मनि| <br />
इत्येतान्यप्रशस्तानि सर्वाण्याहुर्मनीषिणः||३०||  
+
शृण्वता च न गन्तव्यं तदागारं विपश्चिता||३१|| <br />
   −
एतानि पथि वैद्येन पश्यताऽऽतुरवेश्मनि|  
+
इत्यौत्पातिकमाख्यातं पथि वैद्यविगर्हितम्|३२|<br />
शृण्वता च न गन्तव्यं तदागारं विपश्चिता||३१||
+
<div class="mw-collapsible-content">
   −
इत्यौत्पातिकमाख्यातं पथि वैद्यविगर्हितम्|३२|
+
pathyāturakulānāṁ ca vakṣyāmyautpātikaṁ punaḥ||25|| <br />
   −
pathyāturakulānāṁ ca vakṣyāmyautpātikaṁ punaḥ||25||  
+
avakṣutamathōtkruṣṭaṁ skhalanaṁ patanaṁ tathā| <br />
 +
ākrōśaḥ samprahārō vā pratiṣēdhō vigarhaṇam||26|| <br />
   −
avakṣutamathōtkruṣṭaṁ skhalanaṁ patanaṁ tathā|  
+
vastrōṣṇīṣōttarāsaṅgaśchatrōpānadyugāśrayam| <br />
ākrōśaḥ samprahārō vā pratiṣēdhō vigarhaṇam||26||  
+
vyasanaṁ darśanaṁ cāpi mr̥tavyasanināṁ tathā||27|| <br />
   −
vastrōṣṇīṣōttarāsaṅgaśchatrōpānadyugāśrayam|  
+
caityadhvajapatākānāṁ pūrṇānāṁ patanāni ca| <br />
vyasanaṁ darśanaṁ cāpi mr̥tavyasanināṁ tathā||27||  
+
hatāniṣṭapravādāśca dūṣaṇaṁ bhasmapāṁśubhiḥ||28|| <br />
   −
caityadhvajapatākānāṁ pūrṇānāṁ patanāni ca|  
+
pathacchēdō biḍālēna śunā sarpēṇa vā punaḥ| <br />
hatāniṣṭapravādāśca dūṣaṇaṁ bhasmapāṁśubhiḥ||28||  
+
mr̥gadvijānāṁ krūrāṇāṁ girō dīptāṁ diśaṁ prati||29|| <br />
   −
pathacchēdō biḍālēna śunā sarpēṇa vā punaḥ|  
+
śayanāsanayānānāmuttānānāṁ ca darśanam| <br />
mr̥gadvijānāṁ krūrāṇāṁ girō dīptāṁ diśaṁ prati||29||  
+
ityētānyapraśastāni sarvāṇyāhurmanīṣiṇaḥ||30||<br />
   −
śayanāsanayānānāmuttānānāṁ ca darśanam|  
+
ētāni pathi vaidyēna paśyatā''turavēśmani| <br />
ityētānyapraśastāni sarvāṇyāhurmanīṣiṇaḥ||30||  
+
śr̥ṇvatā ca na gantavyaṁ tadāgāraṁ vipaścitā||31|| <br />
   −
ētāni pathi vaidyēna paśyatā''turavēśmani|
+
ityautpātikamākhyātaṁ pathi vaidyavigarhitam|32| <br />
śr̥ṇvatā ca na gantavyaṁ tadāgāraṁ vipaścitā||31||  
     −
ityautpātikamākhyātaṁ pathi vaidyavigarhitam|32|  
+
pathyAturakulAnAM ca vakShyAmyautpAtikaM punaH||25|| <br />
   −
pathyAturakulAnAM ca vakShyAmyautpAtikaM punaH||25||  
+
avakShutamathotkruShTaM skhalanaM patanaM tathA| <br />
 +
AkroshaH samprahAro vA pratiShedho vigarhaNam||26|| <br />
   −
avakShutamathotkruShTaM skhalanaM patanaM tathA|  
+
vastroShNIShottarAsa~ggashchatropAnadyugAshrayam| <br />
AkroshaH samprahAro vA pratiShedho vigarhaNam||26||  
+
vyasanaM darshanaM cApi mRutavyasaninAM tathA||27|| <br />
   −
vastroShNIShottarAsa~ggashchatropAnadyugAshrayam|  
+
caityadhvajapatAkAnAM pUrNAnAM patanAni ca| <br />
vyasanaM darshanaM cApi mRutavyasaninAM tathA||27||  
+
hatAniShTapravAdAshca dUShaNaM bhasmapAMshubhiH||28|| <br />
   −
caityadhvajapatAkAnAM pUrNAnAM patanAni ca|  
+
pathacchedo biDAlena shunA sarpeNa vA punaH| <br />
hatAniShTapravAdAshca dUShaNaM bhasmapAMshubhiH||28||  
+
mRugadvijAnAM krUrANAM giro dIptAM dishaM prati||29|| <br />
   −
pathacchedo biDAlena shunA sarpeNa vA punaH|  
+
shayanAsanayAnAnAmuttAnAnAM ca darshanam| <br />
mRugadvijAnAM krUrANAM giro dIptAM dishaM prati||29||  
+
ityetAnyaprashastAni sarvANyAhurmanIShiNaH||30|| <br />
   −
shayanAsanayAnAnAmuttAnAnAM ca darshanam|  
+
etAni pathi vaidyena pashyatA~a~aturaveshmani| <br />
ityetAnyaprashastAni sarvANyAhurmanIShiNaH||30||  
+
shRuNvatA ca na gantavyaM tadAgAraM vipashcitA||31|| <br />
   −
etAni pathi vaidyena pashyatA~a~aturaveshmani|  
+
ityautpAtikamAkhyAtaM pathi vaidyavigarhitam|32|<br />
shRuNvatA ca na gantavyaM tadAgAraM vipashcitA||31||
+
</div></div>
   −
ityautpAtikamAkhyAtaM pathi vaidyavigarhitam|32|
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Now we shall narrate the signs indicating imminent death seen by physician on the way he proceeds for patient’s house on a call by informer.
 
Now we shall narrate the signs indicating imminent death seen by physician on the way he proceeds for patient’s house on a call by informer.
Line 372: Line 394:  
</div>
 
</div>
 
==== Signs at the patient’s home ====
 
==== Signs at the patient’s home ====
 +
<div class="mw-collapsible mw-collapsed">
 +
 +
इमामपि च बुध्येत गृहावस्थां मुमूर्षताम्||३२|| <br />
   −
इमामपि बुध्येत गृहावस्थां मुमूर्षताम्||३२||  
+
प्रवेशे पूर्णकुम्भाग्निमृद्बीजफलसर्पिषाम्| <br />
 +
वृषब्राह्मणरत्नान्नदेवतानां निर्गतिम्||३३|| <br />
   −
प्रवेशे पूर्णकुम्भाग्निमृद्बीजफलसर्पिषाम्|  
+
अग्निपूर्णानि पात्राणि भिन्नानि विशिखानि च| <br />
वृषब्राह्मणरत्नान्नदेवतानां च निर्गतिम्||३३||  
+
भिषङ् मुमूर्षतां वेश्म प्रविशन्नेव पश्यति||३४|| <br />
   −
अग्निपूर्णानि पात्राणि भिन्नानि विशिखानि च|  
+
छिन्नभिन्नानि दग्धानि भग्नानि मृदितानि च| <br />
भिषङ् मुमूर्षतां वेश्म प्रविशन्नेव पश्यति||३४||  
+
दुर्बलानि च सेवन्ते मुमूर्षोर्वैश्मिका जनाः||३५|| <br />
   −
छिन्नभिन्नानि दग्धानि भग्नानि मृदितानि च|  
+
शयनं वसनं यानं गमनं भोजनं रुतम्| <br />
दुर्बलानि च सेवन्ते मुमूर्षोर्वैश्मिका जनाः||३५||  
+
श्रूयतेऽमङ्गलं यस्य नास्ति तस्य चिकित्सितम्||३६|| <br />
   −
शयनं वसनं यानं गमनं भोजनं रुतम्|  
+
शयनं वसनं यानमन्यं वाऽपि परिच्छदम्| <br />
श्रूयतेऽमङ्गलं यस्य नास्ति तस्य चिकित्सितम्||३६||  
+
प्रेतवद्यस्य कुर्वन्ति सुहृदः प्रेत एव सः||३७|| <br />
   −
शयनं वसनं यानमन्यं वाऽपि परिच्छदम्|  
+
अन्नं व्यापद्यतेऽत्यर्थं ज्योतिश्चैवोपशाम्यति| <br />
प्रेतवद्यस्य कुर्वन्ति सुहृदः प्रेत एव सः||३७||  
+
निवाते सेन्धनं यस्य तस्य नास्ति चिकित्सितम्||३८|| <br />
   −
अन्नं व्यापद्यतेऽत्यर्थं ज्योतिश्चैवोपशाम्यति|  
+
आतुरस्य गृहे यस्य भिद्यन्ते वा पतन्ति वा| <br />
निवाते सेन्धनं यस्य तस्य नास्ति चिकित्सितम्||३८||  
+
अतिमात्रममत्राणि दुर्लभं तस्य जीवितम्||३९|| <br />
 +
<div class="mw-collapsible-content">
   −
आतुरस्य गृहे यस्य भिद्यन्ते वा पतन्ति वा|  
+
imāmapi ca budhyēta gr̥hāvasthāṁ mumūrṣatām||32|| <br />
अतिमात्रममत्राणि दुर्लभं तस्य जीवितम्||३९||  
     −
imāmapi ca budhyēta gr̥hāvasthāṁ mumūrṣatām||32||  
+
pravēśē pūrṇakumbhāgnimr̥dbījaphalasarpiṣām| <br />
 +
vr̥ṣabrāhmaṇaratnānnadēvatānāṁ ca nirgatim||33|| <br />
   −
pravēśē pūrṇakumbhāgnimr̥dbījaphalasarpiṣām|  
+
agnipūrṇāni pātrāṇi bhinnāni viśikhāni ca| <br />
vr̥ṣabrāhmaṇaratnānnadēvatānāṁ ca nirgatim||33||  
+
bhiṣaṅ mumūrṣatāṁ vēśma praviśannēva paśyati||34|| <br />
   −
agnipūrṇāni pātrāṇi bhinnāni viśikhāni ca|  
+
chinnabhinnāni dagdhāni bhagnāni mr̥ditāni ca| <br />
bhiṣaṅ mumūrṣatāṁ vēśma praviśannēva paśyati||34||  
+
durbalāni ca sēvantē mumūrṣōrvaiśmikā janāḥ||35|| <br />
   −
chinnabhinnāni dagdhāni bhagnāni mr̥ditāni ca|  
+
śayanaṁ vasanaṁ yānaṁ gamanaṁ bhōjanaṁ rutam| <br />
durbalāni ca sēvantē mumūrṣōrvaiśmikā janāḥ||35||  
+
śrūyatē'maṅgalaṁ yasya nāsti tasya cikitsitam||36|| <br />
   −
śayanaṁ vasanaṁ yānaṁ gamanaṁ bhōjanaṁ rutam|  
+
śayanaṁ vasanaṁ yānamanyaṁ vā'pi paricchadam| <br />
śrūyatē'maṅgalaṁ yasya nāsti tasya cikitsitam||36||  
+
prētavadyasya kurvanti suhr̥daḥ prēta ēva saḥ||37|| <br />
   −
śayanaṁ vasanaṁ yānamanyaṁ vā'pi paricchadam|  
+
annaṁ vyāpadyatē'tyarthaṁ jyōtiścaivōpaśāmyati| <br />
prētavadyasya kurvanti suhr̥daḥ prēta ēva saḥ||37||  
+
nivātē sēndhanaṁ yasya tasya nāsti cikitsitam||38|| <br />
   −
annaṁ vyāpadyatē'tyarthaṁ jyōtiścaivōpaśāmyati|  
+
āturasya gr̥hē yasya bhidyantē vā patanti vā| <br />
nivātē sēndhanaṁ yasya tasya nāsti cikitsitam||38||  
+
atimātramamatrāṇi durlabhaṁ tasya jīvitam||39|| <br />
   −
āturasya gr̥hē yasya bhidyantē vā patanti vā|  
+
imAmapi ca budhyeta gRuhAvasthAM mumUrShatAm||32|| <br />
atimātramamatrāṇi durlabhaṁ tasya jīvitam||39||  
     −
imAmapi ca budhyeta gRuhAvasthAM mumUrShatAm||32||  
+
praveshe pUrNakumbhAgnimRudbIjaphalasarpiShAm| <br />
 +
vRuShabrAhmaNaratnAnnadevatAnAM ca nirgatim||33|| <br />
   −
praveshe pUrNakumbhAgnimRudbIjaphalasarpiShAm|  
+
agnipUrNAni pAtrANi bhinnAni vishikhAni ca| <br />
vRuShabrAhmaNaratnAnnadevatAnAM ca nirgatim||33||  
+
bhiSha~g mumUrShatAM veshma pravishanneva pashyati||34|| <br />
   −
agnipUrNAni pAtrANi bhinnAni vishikhAni ca|  
+
chinnabhinnAni dagdhAni bhagnAni mRuditAni ca| <br />
bhiSha~g mumUrShatAM veshma pravishanneva pashyati||34||  
+
durbalAni ca sevante mumUrShorvaishmikA janAH||35|| <br />
   −
chinnabhinnAni dagdhAni bhagnAni mRuditAni ca|  
+
shayanaM vasanaM yAnaM gamanaM bhojanaM rutam| <br />
durbalAni ca sevante mumUrShorvaishmikA janAH||35||  
+
shrUyate~ama~ggalaM yasya nAsti tasya cikitsitam||36|| <br />
   −
shayanaM vasanaM yAnaM gamanaM bhojanaM rutam|  
+
shayanaM vasanaM yAnamanyaM vA~api paricchadam| <br />
shrUyate~ama~ggalaM yasya nAsti tasya cikitsitam||36||  
+
pretavadyasya kurvanti suhRudaH preta eva saH||37|| <br />
   −
shayanaM vasanaM yAnamanyaM vA~api paricchadam|  
+
annaM vyApadyate~atyarthaM jyotishcaivopashAmyati| <br />
pretavadyasya kurvanti suhRudaH preta eva saH||37||  
+
nivAte sendhanaM yasya tasya nAsti cikitsitam||38|| <br />
   −
annaM vyApadyate~atyarthaM jyotishcaivopashAmyati|  
+
Aturasya gRuhe yasya bhidyante vA patanti vA| <br />
nivAte sendhanaM yasya tasya nAsti cikitsitam||38||  
+
atimAtramamatrANi durlabhaM tasya jIvitam||39||<br />
 +
</div></div>
   −
Aturasya gRuhe yasya bhidyante vA patanti vA|
  −
atimAtramamatrANi durlabhaM tasya jIvitam||39||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Now the inauspicious signs observed by a physician while entering the house of a patient -
 
Now the inauspicious signs observed by a physician while entering the house of a patient -
Line 457: Line 483:  
If plates or saucers often fall down and get broken in the patient’s house, then he (the patient) hardly survives. [39]
 
If plates or saucers often fall down and get broken in the patient’s house, then he (the patient) hardly survives. [39]
 
</div>
 
</div>
भवन्ति चात्र-  
+
<div class="mw-collapsible mw-collapsed">
यद्द्वादशभिरध्यायैर्व्यासतः परिकीर्तितम्|  
+
 
मुमूर्षतां मनुष्याणां लक्षणं जीवितान्तकृत्||४०||  
+
भवन्ति चात्र- <br />
 +
यद्द्वादशभिरध्यायैर्व्यासतः परिकीर्तितम्| <br />
 +
मुमूर्षतां मनुष्याणां लक्षणं जीवितान्तकृत्||४०|| <br />
   −
तत् समासेन वक्ष्यामः पर्यायान्तरमाश्रितम्|  
+
तत् समासेन वक्ष्यामः पर्यायान्तरमाश्रितम्| <br />
पर्यायवचनं ह्यर्थविज्ञानायोपपद्यते||४१||  
+
पर्यायवचनं ह्यर्थविज्ञानायोपपद्यते||४१|| <br />
   −
अत्यर्थं पुनरेवेयं विवक्षा नो विधीयते|  
+
अत्यर्थं पुनरेवेयं विवक्षा नो विधीयते| <br />
तस्मिन्नेवाधिकरणे यत् पूर्वमभिशब्दितम्||४२||  
+
तस्मिन्नेवाधिकरणे यत् पूर्वमभिशब्दितम्||४२|| <br />
 +
<div class="mw-collapsible-content">
   −
bhavanti cātra-  
+
bhavanti cātra- <br />
yaddvādaśabhiradhyāyairvyāsataḥ parikīrtitam|  
+
yaddvādaśabhiradhyāyairvyāsataḥ parikīrtitam| <br />
mumūrṣatāṁ manuṣyāṇāṁ lakṣaṇaṁ jīvitāntakr̥t||40||  
+
mumūrṣatāṁ manuṣyāṇāṁ lakṣaṇaṁ jīvitāntakr̥t||40|| <br />
   −
tat samāsēna vakṣyāmaḥ paryāyāntaramāśritam|  
+
tat samāsēna vakṣyāmaḥ paryāyāntaramāśritam| <br />
paryāyavacanaṁ hyarthavijñānāyōpapadyatē||41||  
+
paryāyavacanaṁ hyarthavijñānāyōpapadyatē||41|| <br />
   −
atyarthaṁ punarēvēyaṁ vivakṣā nō vidhīyatē|  
+
atyarthaṁ punarēvēyaṁ vivakṣā nō vidhīyatē| <br />
tasminnēvādhikaraṇē yat pūrvamabhiśabditam||42||
+
tasminnēvādhikaraṇē yat pūrvamabhiśabditam||42||<br />
   −
bhavanti cAtra-  
+
bhavanti cAtra- <br />
yaddvAdashabhiradhyAyairvyAsataH parikIrtitam|  
+
yaddvAdashabhiradhyAyairvyAsataH parikIrtitam| <br />
mumUrShatAM manuShyANAM lakShaNaM jIvitAntakRut||40||  
+
mumUrShatAM manuShyANAM lakShaNaM jIvitAntakRut||40|| <br />
   −
tat samAsena vakShyAmaH paryAyAntaramAshritam|  
+
tat samAsena vakShyAmaH paryAyAntaramAshritam| <br />
paryAyavacanaM hyarthavij~jAnAyopapadyate||41||  
+
paryAyavacanaM hyarthavij~jAnAyopapadyate||41|| <br />
   −
atyarthaM punareveyaM vivakShA no vidhIyate|  
+
atyarthaM punareveyaM vivakShA no vidhIyate| <br />
tasminnevAdhikaraNe yat pUrvamabhishabditam||42||  
+
tasminnevAdhikaraNe yat pUrvamabhishabditam||42|| <br />
 +
</div></div>
    
Thus it is said:
 
Thus it is said:
Line 493: Line 523:     
==== Summary of all moribund signs ====
 
==== Summary of all moribund signs ====
 +
<div class="mw-collapsible mw-collapsed">
   −
वसतां चरमं कालं शरीरेषु शरीरिणाम्|  
+
वसतां चरमं कालं शरीरेषु शरीरिणाम्| <br />
अभ्युग्राणां विनाशाय देहेभ्यः प्रविवत्सताम्||४३||  
+
अभ्युग्राणां विनाशाय देहेभ्यः प्रविवत्सताम्||४३|| <br />
   −
इष्टांस्तितिक्षतां प्राणान् कान्तं वासं जिहासताम्|  
+
इष्टांस्तितिक्षतां प्राणान् कान्तं वासं जिहासताम्| <br />
तन्त्रयन्त्रेषु भिन्नेषु तमोऽन्त्यं प्रविविक्षताम्||४४||  
+
तन्त्रयन्त्रेषु भिन्नेषु तमोऽन्त्यं प्रविविक्षताम्||४४|| <br />
   −
विनाशायेह रूपाणि यान्यवस्थान्तराणि च|  
+
विनाशायेह रूपाणि यान्यवस्थान्तराणि च| <br />
भवन्ति तानि वक्ष्यामि यथोद्देशं यथागमम्||४५||  
+
भवन्ति तानि वक्ष्यामि यथोद्देशं यथागमम्||४५|| <br />
   −
प्राणाः समुपतप्यन्ते  विज्ञानमुपरुध्यते|  
+
प्राणाः समुपतप्यन्ते  विज्ञानमुपरुध्यते| <br />
वमन्ति बलमङ्गानि चेष्टा व्युपरमन्ति च||४६||  
+
वमन्ति बलमङ्गानि चेष्टा व्युपरमन्ति च||४६|| <br />
   −
इन्द्रियाणि विनश्यन्ति खिलीभवति चेतना  |  
+
इन्द्रियाणि विनश्यन्ति खिलीभवति चेतना  | <br />
औत्सुक्यं भजते सत्त्वं चेतो भीराविशत्यपि||४७||  
+
औत्सुक्यं भजते सत्त्वं चेतो भीराविशत्यपि||४७|| <br />
   −
स्मृतिस्त्यजति मेधा च ह्रीश्रियौ चापसर्पतः|  
+
स्मृतिस्त्यजति मेधा च ह्रीश्रियौ चापसर्पतः| <br />
उपप्लवन्ते पाप्मान ओजस्तेजश्च  नश्यति||४८||  
+
उपप्लवन्ते पाप्मान ओजस्तेजश्च  नश्यति||४८|| <br />
   −
शीलं व्यावर्ततेऽत्यर्थं भक्तिश्च परिवर्तते|  
+
शीलं व्यावर्ततेऽत्यर्थं भक्तिश्च परिवर्तते| <br />
विक्रियन्ते प्रतिच्छायाश्छायाश्च विकृतिं प्रति||४९||  
+
विक्रियन्ते प्रतिच्छायाश्छायाश्च विकृतिं प्रति||४९|| <br />
   −
शुक्रं प्रच्यवते स्थानादुन्मार्गं भजतेऽनिलः|  
+
शुक्रं प्रच्यवते स्थानादुन्मार्गं भजतेऽनिलः| <br />
क्षयं मांसानि गच्छन्ति गच्छत्यसृगपि क्षयम्||५०||  
+
क्षयं मांसानि गच्छन्ति गच्छत्यसृगपि क्षयम्||५०|| <br />
   −
ऊष्माणः प्रलयं यान्ति विश्लेषं यान्ति सन्धयः|  
+
ऊष्माणः प्रलयं यान्ति विश्लेषं यान्ति सन्धयः| <br />
गन्धा विकृतिमायान्ति भेदं वर्णस्वरौ तथा||५१||  
+
गन्धा विकृतिमायान्ति भेदं वर्णस्वरौ तथा||५१|| <br />
   −
वैवर्ण्यं भजते कायः कायच्छिद्रं विशुष्यति|  
+
वैवर्ण्यं भजते कायः कायच्छिद्रं विशुष्यति| <br />
धूमः सञ्जायते मूर्ध्नि दारुणाख्यश्च चूर्णकः||५२||  
+
धूमः सञ्जायते मूर्ध्नि दारुणाख्यश्च चूर्णकः||५२|| <br />
   −
सततस्पन्दना देशाः शरीरे येऽभिलक्षिताः|  
+
सततस्पन्दना देशाः शरीरे येऽभिलक्षिताः| <br />
ते स्तम्भानुगताः सर्वे न चलन्ति कथञ्चन||५३||  
+
ते स्तम्भानुगताः सर्वे न चलन्ति कथञ्चन||५३|| <br />
   −
गुणाः शरीरदेशानां शीतोष्णमृदुदारुणाः|  
+
गुणाः शरीरदेशानां शीतोष्णमृदुदारुणाः| <br />
विपर्यासेन वर्तन्ते स्थानेष्वन्येषु तद्विधाः||५४||  
+
विपर्यासेन वर्तन्ते स्थानेष्वन्येषु तद्विधाः||५४|| <br />
   −
नखेषु जायते पुष्पं पङ्को दन्तेषु जायते|  
+
नखेषु जायते पुष्पं पङ्को दन्तेषु जायते| <br />
जटाः पक्ष्मसु जायन्ते सीमन्ताश्चापि मूर्धनि||५५||  
+
जटाः पक्ष्मसु जायन्ते सीमन्ताश्चापि मूर्धनि||५५||<br />
   −
भेषजानि न संवृत्तिं प्राप्नुवन्ति यथारुचि|  
+
भेषजानि न संवृत्तिं प्राप्नुवन्ति यथारुचि| <br />
यानि चाप्युपपद्यन्ते तेषां वीर्यं  न सिध्यति||५६||  
+
यानि चाप्युपपद्यन्ते तेषां वीर्यं  न सिध्यति||५६|| <br />
   −
नानाप्रकृतयः क्रूरा विकारा विविधौषधाः|  
+
नानाप्रकृतयः क्रूरा विकारा विविधौषधाः| <br />
क्षिप्रं समभिवर्तन्ते प्रतिहत्य बलौजसी||५७||  
+
क्षिप्रं समभिवर्तन्ते प्रतिहत्य बलौजसी||५७|| <br />
   −
शब्दः स्पर्शो रसो रूपं गन्धश्चेष्टा विचिन्तितम् |  
+
शब्दः स्पर्शो रसो रूपं गन्धश्चेष्टा विचिन्तितम् | <br />
उत्पद्यन्तेऽशुभान्येव प्रतिकर्मप्रवृत्तिषु||५८||  
+
उत्पद्यन्तेऽशुभान्येव प्रतिकर्मप्रवृत्तिषु||५८|| <br />
   −
दृश्यन्ते दारुणाः स्वप्ना दौरात्म्यमुपजायते|  
+
दृश्यन्ते दारुणाः स्वप्ना दौरात्म्यमुपजायते| <br />
प्रेष्याः प्रतीपतां यान्ति प्रेताकृतिरुदीर्यते||५९||  
+
प्रेष्याः प्रतीपतां यान्ति प्रेताकृतिरुदीर्यते||५९|| <br />
   −
प्रकृतिर्हीयतेऽत्यर्थं विकृतिश्चाभिवर्धते|  
+
प्रकृतिर्हीयतेऽत्यर्थं विकृतिश्चाभिवर्धते| <br />
कृत्स्नमौत्पातिकं घोरमरि(नि)ष्टमुपलक्ष्यते||६०||  
+
कृत्स्नमौत्पातिकं घोरमरि(नि)ष्टमुपलक्ष्यते||६०|| <br />
   −
इत्येतानि मनुष्याणां भवन्ति विनशिष्यताम्|  
+
इत्येतानि मनुष्याणां भवन्ति विनशिष्यताम्| <br />
लक्षणानि यथोद्देशं यान्युक्तानि यथागमम्||६१||  
+
लक्षणानि यथोद्देशं यान्युक्तानि यथागमम्||६१|| <br />
 +
<div class="mw-collapsible-content">
   −
vasatāṁ caramaṁ kālaṁ śarīrēṣu śarīriṇām|  
+
vasatāṁ caramaṁ kālaṁ śarīrēṣu śarīriṇām| <br />
abhyugrāṇāṁ vināśāya dēhēbhyaḥ pravivatsatām||43||  
+
abhyugrāṇāṁ vināśāya dēhēbhyaḥ pravivatsatām||43|| <br />
   −
iṣṭāṁstitikṣatāṁ prāṇān kāntaṁ vāsaṁ jihāsatām|  
+
iṣṭāṁstitikṣatāṁ prāṇān kāntaṁ vāsaṁ jihāsatām| <br />
tantrayantrēṣu bhinnēṣu tamō'ntyaṁ pravivikṣatām||44||  
+
tantrayantrēṣu bhinnēṣu tamō'ntyaṁ pravivikṣatām||44|| <br />
   −
vināśāyēha rūpāṇi yānyavasthāntarāṇi ca|  
+
vināśāyēha rūpāṇi yānyavasthāntarāṇi ca| <br />
bhavanti tāni vakṣyāmi yathōddēśaṁ yathāgamam||45||  
+
bhavanti tāni vakṣyāmi yathōddēśaṁ yathāgamam||45|| <br />
   −
prāṇāḥ samupatapyantē  vijñānamuparudhyatē|  
+
prāṇāḥ samupatapyantē  vijñānamuparudhyatē| <br />
vamanti balamaṅgāni cēṣṭā vyuparamanti ca||46||  
+
vamanti balamaṅgāni cēṣṭā vyuparamanti ca||46|| <br />
   −
indriyāṇi vinaśyanti khilībhavati cētanā   
+
indriyāṇi vinaśyanti khilībhavati cētanā  <br />
autsukyaṁ bhajatē sattvaṁ cētō bhīrāviśatyapi||47||  
+
autsukyaṁ bhajatē sattvaṁ cētō bhīrāviśatyapi||47|| <br />
   −
smr̥tistyajati mēdhā ca hrīśriyau cāpasarpataḥ|  
+
smr̥tistyajati mēdhā ca hrīśriyau cāpasarpataḥ| <br />
upaplavantē pāpmāna ōjastējaśca  naśyati||48||  
+
upaplavantē pāpmāna ōjastējaśca  naśyati||48|| <br />
   −
śīlaṁ vyāvartatē'tyarthaṁ bhaktiśca parivartatē|  
+
śīlaṁ vyāvartatē'tyarthaṁ bhaktiśca parivartatē| <br />
vikriyantē praticchāyāśchāyāśca vikr̥tiṁ prati||49||  
+
vikriyantē praticchāyāśchāyāśca vikr̥tiṁ prati||49|| <br />
   −
śukraṁ pracyavatē sthānādunmārgaṁ bhajatē'nilaḥ|  
+
śukraṁ pracyavatē sthānādunmārgaṁ bhajatē'nilaḥ| <br />
kṣayaṁ māṁsāni gacchanti gacchatyasr̥gapi kṣayam||50||  
+
kṣayaṁ māṁsāni gacchanti gacchatyasr̥gapi kṣayam||50|| <br />
   −
ūṣmāṇaḥ pralayaṁ yānti viślēṣaṁ yānti sandhayaḥ|  
+
ūṣmāṇaḥ pralayaṁ yānti viślēṣaṁ yānti sandhayaḥ| <br />
gandhā vikr̥timāyānti bhēdaṁ varṇasvarau tathā||51||  
+
gandhā vikr̥timāyānti bhēdaṁ varṇasvarau tathā||51|| <br />
   −
vaivarṇyaṁ bhajatē kāyaḥ kāyacchidraṁ viśuṣyati|  
+
vaivarṇyaṁ bhajatē kāyaḥ kāyacchidraṁ viśuṣyati| <br />
dhūmaḥ sañjāyatē mūrdhni dāruṇākhyaśca cūrṇakaḥ||52||  
+
dhūmaḥ sañjāyatē mūrdhni dāruṇākhyaśca cūrṇakaḥ||52|| <br />
   −
satataspandanā dēśāḥ śarīrē yē'bhilakṣitāḥ|  
+
satataspandanā dēśāḥ śarīrē yē'bhilakṣitāḥ| <br />
tē stambhānugatāḥ sarvē na calanti kathañcana||53||  
+
tē stambhānugatāḥ sarvē na calanti kathañcana||53|| <br />
   −
guṇāḥ śarīradēśānāṁ śītōṣṇamr̥dudāruṇāḥ|  
+
guṇāḥ śarīradēśānāṁ śītōṣṇamr̥dudāruṇāḥ| <br />
viparyāsēna vartantē sthānēṣvanyēṣu tadvidhāḥ||54||  
+
viparyāsēna vartantē sthānēṣvanyēṣu tadvidhāḥ||54|| <br />
   −
nakhēṣu jāyatē puṣpaṁ paṅkō dantēṣu jāyatē|  
+
nakhēṣu jāyatē puṣpaṁ paṅkō dantēṣu jāyatē| <br />
jaṭāḥ pakṣmasu jāyantē sīmantāścāpi mūrdhani||55||  
+
jaṭāḥ pakṣmasu jāyantē sīmantāścāpi mūrdhani||55|| <br />
   −
bhēṣajāni na saṁvr̥ttiṁ prāpnuvanti yathāruci|  
+
bhēṣajāni na saṁvr̥ttiṁ prāpnuvanti yathāruci| <br />
yāni cāpyupapadyantē tēṣāṁ vīryaṁ  na sidhyati||56||  
+
yāni cāpyupapadyantē tēṣāṁ vīryaṁ  na sidhyati||56||<br />
   −
nānāprakr̥tayaḥ krūrā vikārā vividhauṣadhāḥ|  
+
nānāprakr̥tayaḥ krūrā vikārā vividhauṣadhāḥ| <br />
kṣipraṁ samabhivartantē pratihatya balaujasī||57||  
+
kṣipraṁ samabhivartantē pratihatya balaujasī||57|| <br />
   −
śabdaḥ sparśō rasō rūpaṁ gandhaścēṣṭā vicintitam |  
+
śabdaḥ sparśō rasō rūpaṁ gandhaścēṣṭā vicintitam | <br />
utpadyantē'śubhānyēva pratikarmapravr̥ttiṣu||58||  
+
utpadyantē'śubhānyēva pratikarmapravr̥ttiṣu||58|| <br />
   −
dr̥śyantē dāruṇāḥ svapnā daurātmyamupajāyatē|  
+
dr̥śyantē dāruṇāḥ svapnā daurātmyamupajāyatē| <br />
prēṣyāḥ pratīpatāṁ yānti prētākr̥tirudīryatē||59||  
+
prēṣyāḥ pratīpatāṁ yānti prētākr̥tirudīryatē||59|| <br />
   −
prakr̥tirhīyatē'tyarthaṁ vikr̥tiścābhivardhatē|  
+
prakr̥tirhīyatē'tyarthaṁ vikr̥tiścābhivardhatē| <br />
kr̥tsnamautpātikaṁ ghōramari(ni)ṣṭamupalakṣyatē||60||  
+
kr̥tsnamautpātikaṁ ghōramari(ni)ṣṭamupalakṣyatē||60|| <br />
   −
ityētāni manuṣyāṇāṁ bhavanti vinaśiṣyatām|  
+
ityētāni manuṣyāṇāṁ bhavanti vinaśiṣyatām| <br />
lakṣaṇāni yathōddēśaṁ yānyuktāni yathāgamam||61||
+
lakṣaṇāni yathōddēśaṁ yānyuktāni yathāgamam||61||<br />
   −
vasatAM caramaM kAlaM sharIreShu sharIriNAm|  
+
vasatAM caramaM kAlaM sharIreShu sharIriNAm| <br />
abhyugrANAM vinAshAya dehebhyaH pravivatsatAm||43||
+
abhyugrANAM vinAshAya dehebhyaH pravivatsatAm||43||<br />
 
   
 
   
iShTAMstitikShatAM prANAn kAntaM vAsaM jihAsatAm|  
+
iShTAMstitikShatAM prANAn kAntaM vAsaM jihAsatAm| <br />
tantrayantreShu bhinneShu tamo~antyaM pravivikShatAm||44||  
+
tantrayantreShu bhinneShu tamo~antyaM pravivikShatAm||44|| <br />
   −
vinAshAyeha rUpANi yAnyavasthAntarANi ca|  
+
vinAshAyeha rUpANi yAnyavasthAntarANi ca| <br />
bhavanti tAni vakShyAmi yathoddeshaM yathAgamam||45||  
+
bhavanti tAni vakShyAmi yathoddeshaM yathAgamam||45|| <br />
   −
prANAH samupatapyante [1] vij~jAnamuparudhyate|  
+
prANAH samupatapyante [1] vij~jAnamuparudhyate| <br />
vamanti balama~ggAni ceShTA vyuparamanti ca||46||  
+
vamanti balama~ggAni ceShTA vyuparamanti ca||46|| <br />
   −
indriyANi vinashyanti khilIbhavati cetanA [2] |  
+
indriyANi vinashyanti khilIbhavati cetanA [2] | <br />
autsukyaM bhajate sattvaM ceto bhIrAvishatyapi||47||  
+
autsukyaM bhajate sattvaM ceto bhIrAvishatyapi||47|| <br />
   −
smRutistyajati medhA ca hrIshriyau cApasarpataH|  
+
smRutistyajati medhA ca hrIshriyau cApasarpataH| <br />
upaplavante pApmAna ojastejashca [3] nashyati||48||  
+
upaplavante pApmAna ojastejashca [3] nashyati||48|| <br />
   −
shIlaM vyAvartate~atyarthaM bhaktishca parivartate|  
+
shIlaM vyAvartate~atyarthaM bhaktishca parivartate| <br />
vikriyante praticchAyAshchAyAshca vikRutiM prati||49||  
+
vikriyante praticchAyAshchAyAshca vikRutiM prati||49|| <br />
   −
shukraM pracyavate sthAnAdunmArgaM bhajate~anilaH|  
+
shukraM pracyavate sthAnAdunmArgaM bhajate~anilaH| <br />
kShayaM mAMsAni gacchanti gacchatyasRugapi kShayam||50||  
+
kShayaM mAMsAni gacchanti gacchatyasRugapi kShayam||50|| <br />
   −
UShmANaH pralayaM yAnti vishleShaM yAnti sandhayaH|  
+
UShmANaH pralayaM yAnti vishleShaM yAnti sandhayaH| <br />
gandhA vikRutimAyAnti bhedaM varNasvarau tathA||51||
+
gandhA vikRutimAyAnti bhedaM varNasvarau tathA||51||<br />
 
   
 
   
vaivarNyaM bhajate kAyaH kAyacchidraM vishuShyati|  
+
vaivarNyaM bhajate kAyaH kAyacchidraM vishuShyati| <br />
dhUmaH sa~jjAyate mUrdhni dAruNAkhyashca cUrNakaH||52||  
+
dhUmaH sa~jjAyate mUrdhni dAruNAkhyashca cUrNakaH||52|| <br />
 +
 
 +
satataspandanA deshAH sharIre ye~abhilakShitAH| <br />
 +
te stambhAnugatAH sarve na calanti katha~jcana||53|| <br />
   −
satataspandanA deshAH sharIre ye~abhilakShitAH|  
+
guNAH sharIradeshAnAM shItoShNamRududAruNAH| <br />
te stambhAnugatAH sarve na calanti katha~jcana||53||  
+
viparyAsena vartante sthAneShvanyeShu tadvidhAH||54|| <br />
   −
guNAH sharIradeshAnAM shItoShNamRududAruNAH|  
+
nakheShu jAyate puShpaM pa~gko danteShu jAyate| <br />
viparyAsena vartante sthAneShvanyeShu tadvidhAH||54||  
+
jaTAH pakShmasu jAyante sImantAshcApi mUrdhani||55|| <br />
   −
nakheShu jAyate puShpaM pa~gko danteShu jAyate|  
+
bheShajAni na saMvRuttiM prApnuvanti yathAruci| <br />
jaTAH pakShmasu jAyante sImantAshcApi mUrdhani||55||  
+
yAni cApyupapadyante teShAM vIryaM [4] na sidhyati||56|| <br />
   −
bheShajAni na saMvRuttiM prApnuvanti yathAruci|  
+
nAnAprakRutayaH krUrA vikArA vividhauShadhAH| <br />
yAni cApyupapadyante teShAM vIryaM [4] na sidhyati||56||  
+
kShipraM samabhivartante pratihatya balaujasI||57|| <br />
   −
nAnAprakRutayaH krUrA vikArA vividhauShadhAH|  
+
shabdaH sparsho raso rUpaM gandhashceShTA vicintitam [5] | <br />
kShipraM samabhivartante pratihatya balaujasI||57||  
+
utpadyante~ashubhAnyeva pratikarmapravRuttiShu||58|| <br />
   −
shabdaH sparsho raso rUpaM gandhashceShTA vicintitam [5] |  
+
dRushyante dAruNAH svapnA daurAtmyamupajAyate| <br />
utpadyante~ashubhAnyeva pratikarmapravRuttiShu||58||  
+
preShyAH pratIpatAM yAnti pretAkRutirudIryate||59|| <br />
   −
dRushyante dAruNAH svapnA daurAtmyamupajAyate|  
+
prakRutirhIyate~atyarthaM vikRutishcAbhivardhate| <br />
preShyAH pratIpatAM yAnti pretAkRutirudIryate||59||  
+
kRutsnamautpAtikaM ghoramari(ni)ShTamupalakShyate||60|| <br />
   −
prakRutirhIyate~atyarthaM vikRutishcAbhivardhate|  
+
ityetAni manuShyANAM bhavanti vinashiShyatAm| <br />
kRutsnamautpAtikaM ghoramari(ni)ShTamupalakShyate||60||  
+
lakShaNAni yathoddeshaM yAnyuktAni yathAgamam||61|| <br />
 +
</div></div>
   −
ityetAni manuShyANAM bhavanti vinashiShyatAm|
  −
lakShaNAni yathoddeshaM yAnyuktAni yathAgamam||61||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Now the signs and change in condition, as proposed and accepted by scriptural authority, will be described. This indicate departure of the soul having lived in the body for maximum period prepares to migrate out of the body after relinquishing the beloved ''prana'' (vital breath), giving up the beautiful abode and entering into the final darkness when all the systems and organs are disintegrated. [43-45]
 
Now the signs and change in condition, as proposed and accepted by scriptural authority, will be described. This indicate departure of the soul having lived in the body for maximum period prepares to migrate out of the body after relinquishing the beloved ''prana'' (vital breath), giving up the beautiful abode and entering into the final darkness when all the systems and organs are disintegrated. [43-45]
Line 706: Line 740:  
</div>
 
</div>
 
==== Medical ethics for conveying death signs ====
 
==== Medical ethics for conveying death signs ====
 +
<div class="mw-collapsible mw-collapsed">
   −
मरणायेह रूपाणि पश्यताऽपि भिषग्विदा|  
+
मरणायेह रूपाणि पश्यताऽपि भिषग्विदा| <br />
अपृष्टेन न वक्तव्यं मरणं प्रत्युपस्थितम्||६२||  
+
अपृष्टेन न वक्तव्यं मरणं प्रत्युपस्थितम्||६२|| <br />
   −
पृष्टेनापि न वक्तव्यं तत्र यत्रोपघातकम्|  
+
पृष्टेनापि न वक्तव्यं तत्र यत्रोपघातकम्| <br />
आतुरस्य भवेद्दुःखमथवाऽन्यस्य कस्यचित्||६३||  
+
आतुरस्य भवेद्दुःखमथवाऽन्यस्य कस्यचित्||६३|| <br />
   −
अब्रुवन्मरणं तस्य नैनमिच्छेच्चिकित्सितुम्|  
+
अब्रुवन्मरणं तस्य नैनमिच्छेच्चिकित्सितुम्| <br />
यस्य पश्येद्विनाशाय लिङ्गानि कुशलो भिषक्||६४||
+
यस्य पश्येद्विनाशाय लिङ्गानि कुशलो भिषक्||६४||<br />
 +
<div class="mw-collapsible-content">
   −
maraṇāyēha rūpāṇi paśyatā'pi bhiṣagvidā|  
+
maraṇāyēha rūpāṇi paśyatā'pi bhiṣagvidā| <br />
apr̥ṣṭēna na vaktavyaṁ maraṇaṁ pratyupasthitam||62||
+
apr̥ṣṭēna na vaktavyaṁ maraṇaṁ pratyupasthitam||62||<br />
 
   
 
   
pr̥ṣṭēnāpi na vaktavyaṁ tatra yatrōpaghātakam|  
+
pr̥ṣṭēnāpi na vaktavyaṁ tatra yatrōpaghātakam| <br />
āturasya bhavēdduḥkhamathavā'nyasya kasyacit||63||  
+
āturasya bhavēdduḥkhamathavā'nyasya kasyacit||63|| <br />
 +
 
 +
abruvanmaraṇaṁ tasya nainamicchēccikitsitum| <br />
 +
yasya paśyēdvināśāya liṅgāni kuśalō bhiṣak||64|| <br />
   −
abruvanmaraṇaṁ tasya nainamicchēccikitsitum|  
+
maraNAyeha rUpANi pashyatA~api bhiShagvidA| <br />
yasya paśyēdvināśāya liṅgāni kuśalō bhiṣak||64||  
+
apRuShTena na vaktavyaM maraNaM pratyupasthitam||62|| <br />
   −
maraNAyeha rUpANi pashyatA~api bhiShagvidA|  
+
pRuShTenApi na vaktavyaM tatra yatropaghAtakam| <br />
apRuShTena na vaktavyaM maraNaM pratyupasthitam||62||  
+
Aturasya bhavedduHkhamathavA~anyasya kasyacit||63|| <br />
   −
pRuShTenApi na vaktavyaM tatra yatropaghAtakam|  
+
abruvanmaraNaM tasya nainamiccheccikitsitum| <br />
Aturasya bhavedduHkhamathavA~anyasya kasyacit||63||  
+
yasya pashyedvinAshAya li~ggAni kushalo bhiShak||64|| <br />
 +
</div></div>
   −
abruvanmaraNaM tasya nainamiccheccikitsitum|
  −
yasya pashyedvinAshAya li~ggAni kushalo bhiShak||64||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
In spite of seeing signs of imminent death, the physician should not announce (about the patient) until unless he is specially requested for so. Even on request, it should not be announced if it is likely to result in collapse of the patient or to distress others. [62-63]
 
In spite of seeing signs of imminent death, the physician should not announce (about the patient) until unless he is specially requested for so. Even on request, it should not be announced if it is likely to result in collapse of the patient or to distress others. [62-63]
 
After seeing such signs of imminent death a wise physician should not demand to treat the patient without announcing about his death. [64]
 
After seeing such signs of imminent death a wise physician should not demand to treat the patient without announcing about his death. [64]
 
</div>
 
</div>
लिङ्गेभ्यो मरणाख्येभ्यो विपरीतानि पश्यता|  
+
<div class="mw-collapsible mw-collapsed">
लिङ्गान्यारोग्यमागन्तु वक्तव्यं भिषजा ध्रुवम्||६५||  
+
 
 +
लिङ्गेभ्यो मरणाख्येभ्यो विपरीतानि पश्यता| <br />
 +
लिङ्गान्यारोग्यमागन्तु वक्तव्यं भिषजा ध्रुवम्||६५|| <br />
 +
 
 +
दूतैरौत्पातिकैर्भावैः पथ्यातुरकुलाश्रयैः| <br />
 +
आतुराचारशीलेष्टद्रव्यसम्पत्तिलक्षणैः||६६|| <br />
 +
<div class="mw-collapsible-content">
   −
दूतैरौत्पातिकैर्भावैः पथ्यातुरकुलाश्रयैः|  
+
liṅgēbhyō maraṇākhyēbhyō viparītāni paśyatā| <br />
आतुराचारशीलेष्टद्रव्यसम्पत्तिलक्षणैः||६६||  
+
liṅgānyārōgyamāgantu vaktavyaṁ bhiṣajā dhruvam||65|| <br />
   −
liṅgēbhyō maraṇākhyēbhyō viparītāni paśyatā|  
+
dūtairautpātikairbhāvaiḥ pathyāturakulāśrayaiḥ| <br />
liṅgānyārōgyamāgantu vaktavyaṁ bhiṣajā dhruvam||65||  
+
āturācāraśīlēṣṭadravyasampattilakṣaṇaiḥ||66||<br />
   −
dūtairautpātikairbhāvaiḥ pathyāturakulāśrayaiḥ|  
+
li~ggebhyo maraNAkhyebhyo viparItAni pashyatA| <br />
āturācāraśīlēṣṭadravyasampattilakṣaṇaiḥ||66||
+
li~ggAnyArogyamAgantu vaktavyaM bhiShajA dhruvam||65|| <br />
   −
li~ggebhyo maraNAkhyebhyo viparItAni pashyatA|  
+
dUtairautpAtikairbhAvaiH pathyAturakulAshrayaiH| <br />
li~ggAnyArogyamAgantu vaktavyaM bhiShajA dhruvam||65||  
+
AturAcArashIleShTadravyasampattilakShaNaiH||66|| <br />
 +
</div></div>
   −
dUtairautpAtikairbhAvaiH pathyAturakulAshrayaiH|
  −
AturAcArashIleShTadravyasampattilakShaNaiH||66||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
If physician come across the positive signs (opposite of imminent death signs) of recovery, like the positive signs seen in an informer, or manifestation of some of auspicious signs appears in the way of patient’s home, good feature at the patient’s home, good manners and conducts of the patient and availability of  quality drug, the physician certainly announce it positively. [65-66].
 
If physician come across the positive signs (opposite of imminent death signs) of recovery, like the positive signs seen in an informer, or manifestation of some of auspicious signs appears in the way of patient’s home, good feature at the patient’s home, good manners and conducts of the patient and availability of  quality drug, the physician certainly announce it positively. [65-66].
 
</div>
 
</div>
 
==== Auspicious positive signs of messenger ====
 
==== Auspicious positive signs of messenger ====
 +
<div class="mw-collapsible mw-collapsed">
   −
स्वाचारं हृष्टमव्यङ्गं यशस्यं शुक्लवाससम्|  
+
स्वाचारं हृष्टमव्यङ्गं यशस्यं शुक्लवाससम्| <br />
अमुण्डमजटं दूतं जातिवेशक्रियासमम्||६७||  
+
अमुण्डमजटं दूतं जातिवेशक्रियासमम्||६७|| <br />
   −
अनुष्ट्रखरयानस्थमसन्ध्यास्वग्रहेषु च|  
+
अनुष्ट्रखरयानस्थमसन्ध्यास्वग्रहेषु च| <br />
अदारुणेषु नक्षत्रेष्वनुग्रेषु ध्रुवेषु  च||६८||  
+
अदारुणेषु नक्षत्रेष्वनुग्रेषु ध्रुवेषु  च||६८|| <br />
   −
विना चतुर्थीं नवमीं विना रिक्तां चतुर्दशीम्|  
+
विना चतुर्थीं नवमीं विना रिक्तां चतुर्दशीम्| <br />
मध्याह्नमर्धरात्रं च भूकम्पं राहुदर्शनम्||६९||  
+
मध्याह्नमर्धरात्रं च भूकम्पं राहुदर्शनम्||६९|| <br />
   −
विना देशमशस्तं चाशस्तौत्पातिकलक्षणम्|  
+
विना देशमशस्तं चाशस्तौत्पातिकलक्षणम्| <br />
दूतं प्रशस्तमव्यग्रं निर्दिशेदागतं भिषक्||७०||  
+
दूतं प्रशस्तमव्यग्रं निर्दिशेदागतं भिषक्||७०|| <br />
 +
<div class="mw-collapsible-content">
   −
svācāraṁ hr̥ṣṭamavyaṅgaṁ yaśasyaṁ śuklavāsasam|  
+
svācāraṁ hr̥ṣṭamavyaṅgaṁ yaśasyaṁ śuklavāsasam| <br />
amuṇḍamajaṭaṁ dūtaṁ jātivēśakriyāsamam||67||  
+
amuṇḍamajaṭaṁ dūtaṁ jātivēśakriyāsamam||67|| <br />
   −
anuṣṭrakharayānasthamasandhyāsvagrahēṣu ca|  
+
anuṣṭrakharayānasthamasandhyāsvagrahēṣu ca| <br />
adāruṇēṣu nakṣatrēṣvanugrēṣu dhruvēṣu  ca||68||  
+
adāruṇēṣu nakṣatrēṣvanugrēṣu dhruvēṣu  ca||68|| <br />
   −
vinā caturthīṁ navamīṁ vinā riktāṁ caturdaśīm|  
+
vinā caturthīṁ navamīṁ vinā riktāṁ caturdaśīm| <br />
madhyāhnamardharātraṁ ca bhūkampaṁ rāhudarśanam||69||  
+
madhyāhnamardharātraṁ ca bhūkampaṁ rāhudarśanam||69|| <br />
   −
vinā dēśamaśastaṁ cāśastautpātikalakṣaṇam|  
+
vinā dēśamaśastaṁ cāśastautpātikalakṣaṇam| <br />
dūtaṁ praśastamavyagraṁ nirdiśēdāgataṁ bhiṣak||70||  
+
dūtaṁ praśastamavyagraṁ nirdiśēdāgataṁ bhiṣak||70|| <br />
   −
svAcAraM hRuShTamavya~ggaM yashasyaM shuklavAsasam|  
+
svAcAraM hRuShTamavya~ggaM yashasyaM shuklavAsasam| <br />
amuNDamajaTaM dUtaM jAtiveshakriyAsamam||67||  
+
amuNDamajaTaM dUtaM jAtiveshakriyAsamam||67|| <br />
   −
anuShTrakharayAnasthamasandhyAsvagraheShu ca|  
+
anuShTrakharayAnasthamasandhyAsvagraheShu ca| <br />
adAruNeShu nakShatreShvanugreShu dhruveShu [1] ca||68||  
+
adAruNeShu nakShatreShvanugreShu dhruveShu [1] ca||68|| <br />
   −
vinA caturthIM navamIM vinA riktAM caturdashIm|  
+
vinA caturthIM navamIM vinA riktAM caturdashIm| <br />
madhyAhnamardharAtraM ca bhUkampaM rAhudarshanam||69||  
+
madhyAhnamardharAtraM ca bhUkampaM rAhudarshanam||69|| <br />
   −
vinA deshamashastaM cAshastautpAtikalakShaNam|  
+
vinA deshamashastaM cAshastautpAtikalakShaNam| <br />
dUtaM prashastamavyagraM nirdishedAgataM bhiShak||70||
+
dUtaM prashastamavyagraM nirdishedAgataM bhiShak||70||<br />
 +
</div></div>
    
If an informer comes with following characteristics, should be considered auspicious and it is the sign of good / favorable prognosis:
 
If an informer comes with following characteristics, should be considered auspicious and it is the sign of good / favorable prognosis:
Line 813: Line 859:     
==== Positive signs on the way to patient’s house ====
 
==== Positive signs on the way to patient’s house ====
 +
<div class="mw-collapsible mw-collapsed">
   −
दध्यक्षतद्विजातीनां वृषभाणां नृपस्य च||७१||  
+
दध्यक्षतद्विजातीनां वृषभाणां नृपस्य च||७१|| <br />
   −
रत्नानां पूर्णकुम्भानां सितस्य तुरगस्य च|  
+
रत्नानां पूर्णकुम्भानां सितस्य तुरगस्य च| <br />
सुरध्वजपताकानां फलानां यावकस्य  च||७२||  
+
सुरध्वजपताकानां फलानां यावकस्य  च||७२|| <br />
   −
कन्यापुंवर्धमानानां बद्धस्यैकपशोस्तस्था|  
+
कन्यापुंवर्धमानानां बद्धस्यैकपशोस्तस्था| <br />
पृथिव्या उद्धृतायाश्च वह्नेः प्रज्वलितस्य च||७३||  
+
पृथिव्या उद्धृतायाश्च वह्नेः प्रज्वलितस्य च||७३|| <br />
   −
मोदकानां सुमनसां शुक्लानां चन्दनस्य च|  
+
मोदकानां सुमनसां शुक्लानां चन्दनस्य च| <br />
मनोज्ञस्यान्नपानस्य पूर्णस्य शकटस्य च||७४||  
+
मनोज्ञस्यान्नपानस्य पूर्णस्य शकटस्य च||७४|| <br />
   −
नृभिर्धेन्वाः सवत्साया वडवायाः स्त्रियास्तथा|  
+
नृभिर्धेन्वाः सवत्साया वडवायाः स्त्रियास्तथा| <br />
जीवञ्जीवकसिद्धार्थसारसप्रियवादिनाम्||७५||  
+
जीवञ्जीवकसिद्धार्थसारसप्रियवादिनाम्||७५|| <br />
   −
हंसानां शतपत्राणां चाषाणां शिखिनां तथा|  
+
हंसानां शतपत्राणां चाषाणां शिखिनां तथा| <br />
मत्स्याजद्विजशङ्खानां प्रियङ्गूनां  घृतस्य च||७६||  
+
मत्स्याजद्विजशङ्खानां प्रियङ्गूनां  घृतस्य च||७६|| <br />
   −
रुचकादर्शसिद्धार्थरोचनानां च दर्शनम्|  
+
रुचकादर्शसिद्धार्थरोचनानां च दर्शनम्| <br />
गन्धः सुरभिर्वर्णश्च सुशुक्लो मधुरो रसः||७७||  
+
गन्धः सुरभिर्वर्णश्च सुशुक्लो मधुरो रसः||७७|| <br />
   −
मृगपक्षिमनुष्याणां प्रशस्ताश्च गिरः शुभाः|  
+
मृगपक्षिमनुष्याणां प्रशस्ताश्च गिरः शुभाः| <br />
छत्रध्वजपताकानामुत्क्षेपणमभिष्टुतिः||७८||  
+
छत्रध्वजपताकानामुत्क्षेपणमभिष्टुतिः||७८|| <br />
   −
भेरीमृदङ्गशङ्खानां शब्दाः पुण्याहनिस्वनाः|  
+
भेरीमृदङ्गशङ्खानां शब्दाः पुण्याहनिस्वनाः| <br />
वेदाध्ययनशब्दाश्च सुखो वायुः प्रदक्षिणः||७९||  
+
वेदाध्ययनशब्दाश्च सुखो वायुः प्रदक्षिणः||७९|| <br />
   −
पथि वेश्मप्रवेशे तु विद्यादारोग्यलक्षणम्|८०|  
+
पथि वेश्मप्रवेशे तु विद्यादारोग्यलक्षणम्|८०| <br />
 +
<div class="mw-collapsible-content">
   −
dadhyakṣatadvijātīnāṁ vr̥ṣabhāṇāṁ nr̥pasya ca||71||  
+
dadhyakṣatadvijātīnāṁ vr̥ṣabhāṇāṁ nr̥pasya ca||71|| <br />
   −
ratnānāṁ pūrṇakumbhānāṁ sitasya turagasya ca|  
+
ratnānāṁ pūrṇakumbhānāṁ sitasya turagasya ca| <br />
suradhvajapatākānāṁ phalānāṁ yāvakasya  ca||72||  
+
suradhvajapatākānāṁ phalānāṁ yāvakasya  ca||72|| <br />
   −
kanyāpuṁvardhamānānāṁ baddhasyaikapaśōstasthā|  
+
kanyāpuṁvardhamānānāṁ baddhasyaikapaśōstasthā| <br />
pr̥thivyā uddhr̥tāyāśca vahnēḥ prajvalitasya ca||73||
+
pr̥thivyā uddhr̥tāyāśca vahnēḥ prajvalitasya ca||73||<br />
 
   
 
   
mōdakānāṁ sumanasāṁ śuklānāṁ candanasya ca|  
+
mōdakānāṁ sumanasāṁ śuklānāṁ candanasya ca| <br />
manōjñasyānnapānasya pūrṇasya śakaṭasya ca||74||  
+
manōjñasyānnapānasya pūrṇasya śakaṭasya ca||74|| <br />
 +
 
 +
nr̥bhirdhēnvāḥ savatsāyā vaḍavāyāḥ striyāstathā| <br />
 +
jīvañjīvakasiddhārthasārasapriyavādinām||75|| <br />
   −
nr̥bhirdhēnvāḥ savatsāyā vaḍavāyāḥ striyāstathā|  
+
haṁsānāṁ śatapatrāṇāṁ cāṣāṇāṁ śikhināṁ tathā| <br />
jīvañjīvakasiddhārthasārasapriyavādinām||75||  
+
matsyājadvijaśaṅkhānāṁ priyaṅgūnāṁ  ghr̥tasya ca||76|| <br />
   −
haṁsānāṁ śatapatrāṇāṁ cāṣāṇāṁ śikhināṁ tathā|  
+
rucakādarśasiddhārtharōcanānāṁ ca darśanam| <br />
matsyājadvijaśaṅkhānāṁ priyaṅgūnāṁ  ghr̥tasya ca||76||  
+
gandhaḥ surabhirvarṇaśca suśuklō madhurō rasaḥ||77|| <br />
   −
rucakādarśasiddhārtharōcanānāṁ ca darśanam|  
+
mr̥gapakṣimanuṣyāṇāṁ praśastāśca giraḥ śubhāḥ| <br />
gandhaḥ surabhirvarṇaśca suśuklō madhurō rasaḥ||77||  
+
chatradhvajapatākānāmutkṣēpaṇamabhiṣṭutiḥ||78|| <br />
   −
mr̥gapakṣimanuṣyāṇāṁ praśastāśca giraḥ śubhāḥ|  
+
bhērīmr̥daṅgaśaṅkhānāṁ śabdāḥ puṇyāhanisvanāḥ| <br />
chatradhvajapatākānāmutkṣēpaṇamabhiṣṭutiḥ||78||  
+
vēdādhyayanaśabdāśca sukhō vāyuḥ pradakṣiṇaḥ||79|| <br />
   −
bhērīmr̥daṅgaśaṅkhānāṁ śabdāḥ puṇyāhanisvanāḥ|
+
pathi vēśmapravēśē tu vidyādārōgyalakṣaṇam|80|<br />
vēdādhyayanaśabdāśca sukhō vāyuḥ pradakṣiṇaḥ||79||  
     −
pathi vēśmapravēśē tu vidyādārōgyalakṣaṇam|80|
+
dadhyakShatadvijAtInAM vRuShabhANAM nRupasya ca||71|| <br />
   −
dadhyakShatadvijAtInAM vRuShabhANAM nRupasya ca||71||  
+
ratnAnAM pUrNakumbhAnAM sitasya turagasya ca| <br />
 +
suradhvajapatAkAnAM phalAnAM yAvakasya [1] ca||72|| <br />
   −
ratnAnAM pUrNakumbhAnAM sitasya turagasya ca|  
+
kanyApuMvardhamAnAnAM baddhasyaikapashostasthA| <br />
suradhvajapatAkAnAM phalAnAM yAvakasya [1] ca||72||  
+
pRuthivyA uddhRutAyAshca vahneH prajvalitasya ca||73|| <br />
   −
kanyApuMvardhamAnAnAM baddhasyaikapashostasthA|  
+
modakAnAM sumanasAM shuklAnAM candanasya ca| <br />
pRuthivyA uddhRutAyAshca vahneH prajvalitasya ca||73||  
+
manoj~jasyAnnapAnasya pUrNasya shakaTasya ca||74|| <br />
   −
modakAnAM sumanasAM shuklAnAM candanasya ca|  
+
nRubhirdhenvAH savatsAyA vaDavAyAH striyAstathA| <br />
manoj~jasyAnnapAnasya pUrNasya shakaTasya ca||74||  
+
jIva~jjIvakasiddhArthasArasapriyavAdinAm||75|| <br />
   −
nRubhirdhenvAH savatsAyA vaDavAyAH striyAstathA|  
+
haMsAnAM shatapatrANAM cAShANAM shikhinAM tathA| <br />
jIva~jjIvakasiddhArthasArasapriyavAdinAm||75||  
+
matsyAjadvijasha~gkhAnAM priya~ggUnAM [2] ghRutasya ca||76|| <br />
   −
haMsAnAM shatapatrANAM cAShANAM shikhinAM tathA|  
+
rucakAdarshasiddhArtharocanAnAM ca darshanam| <br />
matsyAjadvijasha~gkhAnAM priya~ggUnAM [2] ghRutasya ca||76||  
+
gandhaH surabhirvarNashca sushuklo madhuro rasaH||77|| <br />
   −
rucakAdarshasiddhArtharocanAnAM ca darshanam|  
+
mRugapakShimanuShyANAM prashastAshca giraH shubhAH| <br />
gandhaH surabhirvarNashca sushuklo madhuro rasaH||77||  
+
chatradhvajapatAkAnAmutkShepaNamabhiShTutiH||78|| <br />
   −
mRugapakShimanuShyANAM prashastAshca giraH shubhAH|  
+
bherImRuda~ggasha~gkhAnAM shabdAH puNyAhanisvanAH| <br />
chatradhvajapatAkAnAmutkShepaNamabhiShTutiH||78||  
+
vedAdhyayanashabdAshca sukho vAyuH pradakShiNaH||79|| <br />
   −
bherImRuda~ggasha~gkhAnAM shabdAH puNyAhanisvanAH|  
+
pathi veshmapraveshe tu vidyAdArogyalakShaNam|80| <br />
vedAdhyayanashabdAshca sukho vAyuH pradakShiNaH||79||
+
</div></div>
   −
pathi veshmapraveshe tu vidyAdArogyalakShaNam|80|
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
During entering or on the way of patient’s house, the physician come across to the following, good signs which indicate good recovery and prognosis of the patient.
 
During entering or on the way of patient’s house, the physician come across to the following, good signs which indicate good recovery and prognosis of the patient.
Line 903: Line 953:  
</div>
 
</div>
 
==== Positive signs in patient’s house ====
 
==== Positive signs in patient’s house ====
 +
<div class="mw-collapsible mw-collapsed">
   −
मङ्गलाचारसम्पन्नः सातुरो वैश्मिको जनः||८०||  
+
मङ्गलाचारसम्पन्नः सातुरो वैश्मिको जनः||८०|| <br />
   −
श्रद्दधानोऽनुकूलश्च प्रभूतद्रव्यसङ्ग्रहः|  
+
श्रद्दधानोऽनुकूलश्च प्रभूतद्रव्यसङ्ग्रहः| <br />
धनैश्वर्यसुखावाप्तिरिष्टलाभः सुखेन च||८१||  
+
धनैश्वर्यसुखावाप्तिरिष्टलाभः सुखेन च||८१|| <br />
   −
द्रव्याणां तत्र योग्यानां योजना सिद्धिरेव च|  
+
द्रव्याणां तत्र योग्यानां योजना सिद्धिरेव च| <br />
गृहप्रासादशैलानां नागानामृषभस्य च||८२||  
+
गृहप्रासादशैलानां नागानामृषभस्य च||८२|| <br />
   −
हयानां पुरुषाणां च स्वप्ने समधिरोहणम्|  
+
हयानां पुरुषाणां च स्वप्ने समधिरोहणम्| <br />
सोमार्काग्निद्विजातीनां गवां नॄणां पयस्विनाम्||८३||  
+
सोमार्काग्निद्विजातीनां गवां नॄणां पयस्विनाम्||८३|| <br />
   −
अर्णवानां प्रतरणं वृद्धिः सम्बाधनिःसृतिः|  
+
अर्णवानां प्रतरणं वृद्धिः सम्बाधनिःसृतिः| <br />
स्वप्ने देवैः सपितृभिः प्रसन्नैश्चाभिभाषणम्||८४||  
+
स्वप्ने देवैः सपितृभिः प्रसन्नैश्चाभिभाषणम्||८४|| <br />
   −
दर्शनं शुक्लवस्त्राणां ह्रदस्य विमलस्य च|  
+
दर्शनं शुक्लवस्त्राणां ह्रदस्य विमलस्य च| <br />
मांसमत्स्यविषामेध्यच्छत्रादर्शपरिग्रहः||८५||  
+
मांसमत्स्यविषामेध्यच्छत्रादर्शपरिग्रहः||८५|| <br />
   −
स्वप्ने सुमनसां चैव शुक्लानां दर्शनं शुभम्|  
+
स्वप्ने सुमनसां चैव शुक्लानां दर्शनं शुभम्| <br />
अश्वगोरथयानं च यानं पूर्वोत्तरेण च|  
+
अश्वगोरथयानं च यानं पूर्वोत्तरेण च| <br />
रोदनं पतितोत्थानं द्विषतां चावमर्दनम्||८६||
+
रोदनं पतितोत्थानं द्विषतां चावमर्दनम्||८६||<br />
 +
<div class="mw-collapsible-content">
   −
maṅgalācārasampannaḥ sāturō vaiśmikō janaḥ||80||  
+
maṅgalācārasampannaḥ sāturō vaiśmikō janaḥ||80|| <br />
   −
śraddadhānō'nukūlaśca prabhūtadravyasaṅgrahaḥ|  
+
śraddadhānō'nukūlaśca prabhūtadravyasaṅgrahaḥ| <br />
dhanaiśvaryasukhāvāptiriṣṭalābhaḥ sukhēna ca||81||  
+
dhanaiśvaryasukhāvāptiriṣṭalābhaḥ sukhēna ca||81|| <br />
   −
dravyāṇāṁ tatra yōgyānāṁ yōjanā siddhirēva ca|  
+
dravyāṇāṁ tatra yōgyānāṁ yōjanā siddhirēva ca| <br />
gr̥haprāsādaśailānāṁ nāgānāmr̥ṣabhasya ca||82||  
+
gr̥haprāsādaśailānāṁ nāgānāmr̥ṣabhasya ca||82|| <br />
   −
hayānāṁ puruṣāṇāṁ ca svapnē samadhirōhaṇam|  
+
hayānāṁ puruṣāṇāṁ ca svapnē samadhirōhaṇam| <br />
sōmārkāgnidvijātīnāṁ gavāṁ nr̥̄ṇāṁ payasvinām||83||  
+
sōmārkāgnidvijātīnāṁ gavāṁ nr̥̄ṇāṁ payasvinām||83|| <br />
   −
arṇavānāṁ prataraṇaṁ vr̥ddhiḥ sambādhaniḥsr̥tiḥ|  
+
arṇavānāṁ prataraṇaṁ vr̥ddhiḥ sambādhaniḥsr̥tiḥ| <br />
svapnē dēvaiḥ sapitr̥bhiḥ prasannaiścābhibhāṣaṇam||84||  
+
svapnē dēvaiḥ sapitr̥bhiḥ prasannaiścābhibhāṣaṇam||84|| <br />
   −
darśanaṁ śuklavastrāṇāṁ hradasya vimalasya ca|  
+
darśanaṁ śuklavastrāṇāṁ hradasya vimalasya ca| <br />
māṁsamatsyaviṣāmēdhyacchatrādarśaparigrahaḥ||85||  
+
māṁsamatsyaviṣāmēdhyacchatrādarśaparigrahaḥ||85|| <br />
   −
svapnē sumanasāṁ caiva śuklānāṁ darśanaṁ śubham|  
+
svapnē sumanasāṁ caiva śuklānāṁ darśanaṁ śubham| <br />
aśvagōrathayānaṁ ca yānaṁ pūrvōttarēṇa ca|  
+
aśvagōrathayānaṁ ca yānaṁ pūrvōttarēṇa ca| <br />
rōdanaṁ patitōtthānaṁ dviṣatāṁ cāvamardanam||86||  
+
rōdanaṁ patitōtthānaṁ dviṣatāṁ cāvamardanam||86|| <br />
   −
ma~ggalAcArasampannaH sAturo vaishmiko janaH||80||  
+
ma~ggalAcArasampannaH sAturo vaishmiko janaH||80|| <br />
   −
shraddadhAno~anukUlashca prabhUtadravyasa~ggrahaH|  
+
shraddadhAno~anukUlashca prabhUtadravyasa~ggrahaH| <br />
dhanaishvaryasukhAvAptiriShTalAbhaH sukhena ca||81||  
+
dhanaishvaryasukhAvAptiriShTalAbhaH sukhena ca||81|| <br />
   −
dravyANAM tatra yogyAnAM yojanA siddhireva ca|  
+
dravyANAM tatra yogyAnAM yojanA siddhireva ca| <br />
gRuhaprAsAdashailAnAM nAgAnAmRuShabhasya ca||82||  
+
gRuhaprAsAdashailAnAM nAgAnAmRuShabhasya ca||82|| <br />
   −
hayAnAM puruShANAM ca svapne samadhirohaNam|  
+
hayAnAM puruShANAM ca svapne samadhirohaNam| <br />
somArkAgnidvijAtInAM gavAM nRUNAM payasvinAm||83||  
+
somArkAgnidvijAtInAM gavAM nRUNAM payasvinAm||83|| <br />
   −
arNavAnAM prataraNaM vRuddhiH sambAdhaniHsRutiH|  
+
arNavAnAM prataraNaM vRuddhiH sambAdhaniHsRutiH| <br />
svapne devaiH sapitRubhiH prasannaishcAbhibhAShaNam||84||  
+
svapne devaiH sapitRubhiH prasannaishcAbhibhAShaNam||84|| <br />
   −
darshanaM shuklavastrANAM hradasya vimalasya ca|  
+
darshanaM shuklavastrANAM hradasya vimalasya ca| <br />
mAMsamatsyaviShAmedhyacchatrAdarshaparigrahaH||85||  
+
mAMsamatsyaviShAmedhyacchatrAdarshaparigrahaH||85|| <br />
   −
svapne sumanasAM caiva shuklAnAM darshanaM shubham|  
+
svapne sumanasAM caiva shuklAnAM darshanaM shubham| <br />
ashvagorathayAnaM ca yAnaM pUrvottareNa ca|  
+
ashvagorathayAnaM ca yAnaM pUrvottareNa ca| <br />
rodanaM patitotthAnaM dviShatAM cAvamardanam||86||  
+
rodanaM patitotthAnaM dviShatAM cAvamardanam||86|| <br />
 +
</div></div>
    
Some  more auspicious signs indicative of good prognosis:
 
Some  more auspicious signs indicative of good prognosis:
Line 974: Line 1,027:  
</div>
 
</div>
 
==== Auspicious signs of health ====
 
==== Auspicious signs of health ====
 +
<div class="mw-collapsible mw-collapsed">
 +
 +
सत्त्वलक्षणसंयोगो भक्तिर्वैद्यद्विजातिषु| <br />
 +
साध्यत्वं न च निर्वेदस्तदारोग्यस्य लक्षणम्||८७|| <br />
   −
सत्त्वलक्षणसंयोगो भक्तिर्वैद्यद्विजातिषु|  
+
आरोग्याद्बलमायुश्च सुखं च लभते महत्| <br />
साध्यत्वं न च निर्वेदस्तदारोग्यस्य लक्षणम्||८७||  
+
इष्टांश्चाप्यपरान् भावान् पुरुषः शुभलक्षणः||८८|| <br />
 +
<div class="mw-collapsible-content">
   −
आरोग्याद्बलमायुश्च सुखं च लभते महत्|  
+
sattvalakṣaṇasaṁyōgō bhaktirvaidyadvijātiṣu| <br />
इष्टांश्चाप्यपरान् भावान् पुरुषः शुभलक्षणः||८८||  
+
sādhyatvaṁ na ca nirvēdastadārōgyasya lakṣaṇam||87|| <br />
   −
sattvalakṣaṇasaṁyōgō bhaktirvaidyadvijātiṣu|  
+
ārōgyādbalamāyuśca sukhaṁ ca labhatē mahat| <br />
sādhyatvaṁ na ca nirvēdastadārōgyasya lakṣaṇam||87||  
+
iṣṭāṁścāpyaparān bhāvān puruṣaḥ śubhalakṣaṇaḥ||88|| <br />
   −
ārōgyādbalamāyuśca sukhaṁ ca labhatē mahat|  
+
sattvalakShaNasaMyogo bhaktirvaidyadvijAtiShu| <br />
iṣṭāṁścāpyaparān bhāvān puruṣaḥ śubhalakṣaṇaḥ||88||  
+
sAdhyatvaM na ca nirvedastadArogyasya lakShaNam||87|| <br />
   −
sattvalakShaNasaMyogo bhaktirvaidyadvijAtiShu|  
+
ArogyAdbalamAyushca sukhaM ca labhate mahat| <br />
sAdhyatvaM na ca nirvedastadArogyasya lakShaNam||87||  
+
iShTAMshcApyaparAn bhAvAn puruShaH shubhalakShaNaH||88||<br />
 +
</div></div>
   −
ArogyAdbalamAyushca sukhaM ca labhate mahat|
  −
iShTAMshcApyaparAn bhAvAn puruShaH shubhalakShaNaH||88||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Person with good and Noble quality, faith and devotion towards the physician and ''Brahmin'', not having negative feeling regarding his health is the sign of quick recovery from the disease. He attains health, strength, longevity, happiness, and other benefits by these good qualities. [87-88]
 
Person with good and Noble quality, faith and devotion towards the physician and ''Brahmin'', not having negative feeling regarding his health is the sign of quick recovery from the disease. He attains health, strength, longevity, happiness, and other benefits by these good qualities. [87-88]
 
</div>
 
</div>
 
==== Summary ====
 
==== Summary ====
 +
<div class="mw-collapsible mw-collapsed">
   −
तत्र श्लोकौ-  
+
तत्र श्लोकौ- <br />
 
+
उक्तं गोमयचूर्णीये मरणारोग्यलक्षणम्| <br />
उक्तं गोमयचूर्णीये मरणारोग्यलक्षणम्|  
+
दूतस्वप्नातुरोत्पातयुक्तिसिद्धिव्यपाश्रयम्||८९|| <br />
दूतस्वप्नातुरोत्पातयुक्तिसिद्धिव्यपाश्रयम्||८९||  
+
<div class="mw-collapsible-content">
 
  −
tatra ślōkau-  
  −
 
  −
uktaṁ gōmayacūrṇīyē maraṇārōgyalakṣaṇam|
  −
dūtasvapnāturōtpātayuktisiddhivyapāśrayam||89||
     −
tatra shlokau-  
+
tatra ślōkau- <br />
 +
uktaṁ gōmayacūrṇīyē maraṇārōgyalakṣaṇam| <br />
 +
dūtasvapnāturōtpātayuktisiddhivyapāśrayam||89||<br />
   −
uktaM gomayacUrNIye maraNArogyalakShaNam|  
+
tatra shlokau- <br />
dUtasvapnAturotpAtayuktisiddhivyapAshrayam||89||  
+
uktaM gomayacUrNIye maraNArogyalakShaNam| <br />
 +
dUtasvapnAturotpAtayuktisiddhivyapAshrayam||89|| <br />
 +
</div></div>
    
To sum up:
 
To sum up:
    
In these chapters signs of imminent death as indicated by appearance of substance resembling cow dung powder on his head, signs and symptoms of imminent death, quick recovery, informers, dreams, patient situation, and accomplishment are described. [89]
 
In these chapters signs of imminent death as indicated by appearance of substance resembling cow dung powder on his head, signs and symptoms of imminent death, quick recovery, informers, dreams, patient situation, and accomplishment are described. [89]
 +
<div class="mw-collapsible mw-collapsed">
   −
इतीदमुक्तं प्रकृतं यथातथं तदन्ववेक्ष्यं सततं भिषग्विदा|  
+
इतीदमुक्तं प्रकृतं यथातथं तदन्ववेक्ष्यं सततं भिषग्विदा| <br />
तथा हि सिद्धिं च यशश्च शाश्वतं स सिद्धकर्मा लभते धनानि च||९०||  
+
तथा हि सिद्धिं च यशश्च शाश्वतं स सिद्धकर्मा लभते धनानि च||९०|| <br />
 +
<div class="mw-collapsible-content">
   −
itīdamuktaṁ prakr̥taṁ yathātathaṁ tadanvavēkṣyaṁ satataṁ bhiṣagvidā|  
+
itīdamuktaṁ prakr̥taṁ yathātathaṁ tadanvavēkṣyaṁ satataṁ bhiṣagvidā| <br />
tathā hi siddhiṁ ca yaśaśca śāśvataṁ sa siddhakarmā labhatē dhanāni ca||90||  
+
tathā hi siddhiṁ ca yaśaśca śāśvataṁ sa siddhakarmā labhatē dhanāni ca||90|| <br />
   −
itIdamuktaM prakRutaM yathAtathaM tadanvavekShyaM satataM bhiShagvidA|  
+
itIdamuktaM prakRutaM yathAtathaM tadanvavekShyaM satataM bhiShagvidA| <br />
tathA hi siddhiM ca yashashca shAshvataM sa siddhakarmA labhate dhanAni ca||90||  
+
tathA hi siddhiM ca yashashca shAshvataM sa siddhakarmA labhate dhanAni ca||90|| <br />
 +
</div></div>
    
Signs and symptoms mentioned here should always be observed and studied well by physician. Then only a physician can attain success, fame, and wealth.[90]
 
Signs and symptoms mentioned here should always be observed and studied well by physician. Then only a physician can attain success, fame, and wealth.[90]

Navigation menu