Changes

Jump to navigation Jump to search
Line 1,641: Line 1,641:     
शुष्कद्रव्येष्विदं मानमेवमादि प्रकीर्तितम्|
 
शुष्कद्रव्येष्विदं मानमेवमादि प्रकीर्तितम्|
 +
 
द्विगुणं तद्द्रवेष्विष्टं तथा सद्योद्धृतेषु च||९८||  
 
द्विगुणं तद्द्रवेष्विष्टं तथा सद्योद्धृतेषु च||९८||  
 +
 
यद्धि  मानं तुला प्रोक्ता पलं वा तत् प्रयोजयेत्|  
 
यद्धि  मानं तुला प्रोक्ता पलं वा तत् प्रयोजयेत्|  
 +
 
अनुक्ते परिमाणे तु तुल्यं मानं प्रकीर्तितम्||९९||  
 
अनुक्ते परिमाणे तु तुल्यं मानं प्रकीर्तितम्||९९||  
 +
 
śuṣkadravyēṣvidaṁ mānamēvamādi prakīrtitam|
 
śuṣkadravyēṣvidaṁ mānamēvamādi prakīrtitam|
 +
 
dviguṇaṁ taddravēṣviṣṭaṁ tathā sadyōddhr̥tēṣu ca||98||  
 
dviguṇaṁ taddravēṣviṣṭaṁ tathā sadyōddhr̥tēṣu ca||98||  
 +
 
yaddhi mānaṁ tulā prōktā palaṁ vā tat prayōjayēt|  
 
yaddhi mānaṁ tulā prōktā palaṁ vā tat prayōjayēt|  
 +
 
anuktē parimāṇē tu tulyaṁ mānaṁ prakīrtitam||99||  
 
anuktē parimāṇē tu tulyaṁ mānaṁ prakīrtitam||99||  
    
shuShkadravyeShvidaM mAnamevamAdi prakIrtitam|
 
shuShkadravyeShvidaM mAnamevamAdi prakIrtitam|
 +
 
dviguNaM taddraveShviShTaM tathA sadyoddhRuteShu ca||98||  
 
dviguNaM taddraveShviShTaM tathA sadyoddhRuteShu ca||98||  
 +
 
yaddhi  mAnaM tulA proktA palaM vA tat prayojayet|  
 
yaddhi  mAnaM tulA proktA palaM vA tat prayojayet|  
 +
 
anukte parimANe tu tulyaM mAnaM prakIrtitam||99||  
 
anukte parimANe tu tulyaM mAnaM prakIrtitam||99||  
These measurements are for dry drugs. The liquids, wet drugs, freshly collected drugs are used in double dose. But the measurement in terms of pala & tula are mentioned then the same is taken. If the quantity of drugs is not specified in a combination, then all ingredients are used in equal quantity. (98-99)
+
 
 +
These measurements are for dry drugs. The liquids, wet drugs, freshly collected drugs are used in double dose. But the measurement in terms of ''pala'' & ''tula'' are mentioned then the same is taken. If the quantity of drugs is not specified in a combination, then all ingredients are used in equal quantity. [98-99]
    
द्रवकार्येऽपि चानुक्ते सर्वत्र सलिलं स्मृतम्|  
 
द्रवकार्येऽपि चानुक्ते सर्वत्र सलिलं स्मृतम्|  
 +
 
यतश्च पादनिर्देशश्चतुर्भागस्ततश्च सः||१००||  
 
यतश्च पादनिर्देशश्चतुर्भागस्ततश्च सः||१००||  
 +
 
dravakāryē'pi cānuktē sarvatra salilaṁ smr̥tam|  
 
dravakāryē'pi cānuktē sarvatra salilaṁ smr̥tam|  
 +
 
yataśca pādanirdēśaścaturbhāgastataśca saḥ||100||  
 
yataśca pādanirdēśaścaturbhāgastataśca saḥ||100||  
 +
 
dravakArye~api cAnukte sarvatra salilaM smRutam|  
 
dravakArye~api cAnukte sarvatra salilaM smRutam|  
 +
 
yatashca pAdanirdeshashcaturbhAgastatashca saH||100||
 
yatashca pAdanirdeshashcaturbhAgastatashca saH||100||
Use the water in all formulations, where a particular liquid media is not specified. Whereever paada is mentioned, consider it as one fourth part. (100)
+
 
 +
Use the water in all formulations, where a particular liquid media is not specified. Wherever ''paada'' is mentioned, consider it as one fourth part. [100]
 +
 
 
जलस्नेहौषधानां तु प्रमाणं यत्र नेरितम् |  
 
जलस्नेहौषधानां तु प्रमाणं यत्र नेरितम् |  
 +
 
तत्र स्यादौषधात् स्नेहः स्नेहात्तोयं चतुर्गुणम्||१०१||  
 
तत्र स्यादौषधात् स्नेहः स्नेहात्तोयं चतुर्गुणम्||१०१||  
jalasnēhauṣadhānāṁ tu pramāṇaṁ yatra nēritam  |
+
 
 +
jalasnēhauṣadhānāṁ tu pramāṇaṁ yatra nēritam |
 +
   
 
tatra syādauṣadhāt snēhaḥ snēhāttōyaṁ caturguṇam||101||  
 
tatra syādauṣadhāt snēhaḥ snēhāttōyaṁ caturguṇam||101||  
 +
 
jalasnehauShadhAnAM tu pramANaM yatra neritam  |  
 
jalasnehauShadhAnAM tu pramANaM yatra neritam  |  
 +
 
tatra syAdauShadhAt snehaH snehAttoyaM caturguNam||101||  
 
tatra syAdauShadhAt snehaH snehAttoyaM caturguNam||101||  
Where the proportion of jala (water), sneha (fatty media) and aushada (drugs & paste) are not mentioned then four times of sneha to that of aushada (kalkadravya) & four times of jala to sneha are used. (101)
+
 
Three types of snehapaka (characteristics of prepared unctuous formulation):
+
Where the proportion of ''jala'' (water), ''sneha'' (fatty media) and ''aushada'' (drugs & paste) are not mentioned then four times of ''sneha'' to that of ''aushada'' (''kalkadravya'') & four times of ''jala'' to ''sneha'' are used. [101]
 +
 
 +
==== Three types of ''snehapaka'' (characteristics of prepared unctuous formulation) ====
 +
 
 
स्नेहपाकस्त्रिधा ज्ञेयो मृदुर्मध्यः खरस्तथा|  
 
स्नेहपाकस्त्रिधा ज्ञेयो मृदुर्मध्यः खरस्तथा|  
 
तुल्ये कल्केन निर्यासे भेषजानां मृदुः स्मृतः||१०२||  
 
तुल्ये कल्केन निर्यासे भेषजानां मृदुः स्मृतः||१०२||  

Navigation menu