Changes

Jump to navigation Jump to search
Line 1,179: Line 1,179:  
na cAtitIkShNaM yat kShipraM janayetprANasaMshayam||68||  
 
na cAtitIkShNaM yat kShipraM janayetprANasaMshayam||68||  
   −
It is always best & safe to use the mridu shodhana dravyas (mild purification) repeatedly as they are less harmful rather than using the tikshana shodhana dravyas (strong purification), which may cause sudden threat to life. (68)
+
It is always best & safe to use the ''mridu shodhana dravyas'' (mild purification) repeatedly as they are less harmful rather than using the ''tikshana shodhana dravyas'' (strong purification), which may cause sudden threat to life. [68]
    
दुर्बलोऽपि महादोषो विरेच्यो बहुशोऽल्पशः|  
 
दुर्बलोऽपि महादोषो विरेच्यो बहुशोऽल्पशः|  
 +
 
मृदुभिर्भेषजैर्दोषा हन्युर्ह्येनमनिर्हृताः||६९||  
 
मृदुभिर्भेषजैर्दोषा हन्युर्ह्येनमनिर्हृताः||६९||  
 +
 
durbalō'pi mahādōṣō virēcyō bahuśō'lpaśaḥ|  
 
durbalō'pi mahādōṣō virēcyō bahuśō'lpaśaḥ|  
mr̥dubhirbhēṣajairdōṣā hanyurhyēnamanirhr̥tāḥ||69||  
+
 
 +
mr̥dubhirbhēṣajairdōṣā hanyurhyēnamanirhr̥tāḥ||69||
 +
 
durbalo~api mahAdoSho virecyo bahusho~alpashaH|  
 
durbalo~api mahAdoSho virecyo bahusho~alpashaH|  
 +
 
mRudubhirbheShajairdoShA hanyurhyenamanirhRutAH||69||  
 
mRudubhirbheShajairdoShA hanyurhyenamanirhRutAH||69||  
When the amount of morbid doshas is high in a weak person, then the doshas can be eliminated by repeated administration of mild drugs. If not, this morbid doshas may end the life. (69)
+
 
यस्योर्ध्वं कफसंसृष्टं पीतं यात्यानुलोमिकम्|  
+
When the amount of morbid ''doshas'' is high in a weak person, then the ''doshas'' can be eliminated by repeated administration of mild drugs. If not, this morbid ''doshas'' may end the life. [69]
 +
 
 +
यस्योर्ध्वं कफसंसृष्टं पीतं यात्यानुलोमिकम्|
 +
 
वमितं कवलैः शुद्धं लङ्घितं पाययेत्तु तम्||७०||  
 
वमितं कवलैः शुद्धं लङ्घितं पाययेत्तु तम्||७०||  
 +
 
विबद्धेऽल्पे  चिराद्दोषे स्रवत्युष्णं पिबेज्जलम्|  
 
विबद्धेऽल्पे  चिराद्दोषे स्रवत्युष्णं पिबेज्जलम्|  
 +
 
तेनाध्मानं तृषा च्छर्दिर्विबन्धश्चैव शाम्यति||७१||  
 
तेनाध्मानं तृषा च्छर्दिर्विबन्धश्चैव शाम्यति||७१||  
 +
 
भेषजं दोषरुद्धं चेन्नोर्ध्वं नाधः प्रवर्तते|  
 
भेषजं दोषरुद्धं चेन्नोर्ध्वं नाधः प्रवर्तते|  
 +
 
सोद्गारं साङ्गशूलं  च स्वेदं तत्रावचारयेत्||७२||  
 
सोद्गारं साङ्गशूलं  च स्वेदं तत्रावचारयेत्||७२||  
 +
 
yasyōrdhvaṁ kaphasaṁsr̥ṣṭaṁ pītaṁ yātyānulōmikam|  
 
yasyōrdhvaṁ kaphasaṁsr̥ṣṭaṁ pītaṁ yātyānulōmikam|  
 +
 
vamitaṁ kavalaiḥ śuddhaṁ laṅghitaṁ pāyayēttu tam||70||  
 
vamitaṁ kavalaiḥ śuddhaṁ laṅghitaṁ pāyayēttu tam||70||  
vibaddhē'lpē cirāddōṣē sravatyuṣṇaṁ pibējjalam|  
+
 
 +
vibaddhē'lpē cirāddōṣē sravatyuṣṇaṁ pibējjalam|  
 +
 
 
tēnādhmānaṁ tr̥ṣā cchardirvibandhaścaiva śāmyati||71||  
 
tēnādhmānaṁ tr̥ṣā cchardirvibandhaścaiva śāmyati||71||  
 +
 
bhēṣajaṁ dōṣaruddhaṁ cēnnōrdhvaṁ nādhaḥ pravartatē|  
 
bhēṣajaṁ dōṣaruddhaṁ cēnnōrdhvaṁ nādhaḥ pravartatē|  
sōdgāraṁ sāṅgaśūlaṁ ca svēdaṁ tatrāvacārayēt||72||  
+
 
 +
sōdgāraṁ sāṅgaśūlaṁ ca svēdaṁ tatrāvacārayēt||72||  
 +
 
 
yasyordhvaM kaphasaMsRuShTaM pItaM yAtyAnulomikam|  
 
yasyordhvaM kaphasaMsRuShTaM pItaM yAtyAnulomikam|  
 +
 
vamitaM kavalaiH shuddhaM la~gghitaM pAyayettu tam||70||  
 
vamitaM kavalaiH shuddhaM la~gghitaM pAyayettu tam||70||  
vibaddhe~alpe cirAddoShe sravatyuShNaM pibejjalam|  
+
 
 +
vibaddhe~alpe cirAddoShe sravatyuShNaM pibejjalam|  
 +
 
 
tenAdhmAnaM tRuShA cchardirvibandhashcaiva shAmyati||71||  
 
tenAdhmAnaM tRuShA cchardirvibandhashcaiva shAmyati||71||  
bheShajaM doSharuddhaM cennordhvaM nAdhaH pravartate|  
+
 
 +
bheShajaM doSharuddhaM cennordhvaM nAdhaH pravartate|
 +
 
sodgAraM sA~ggashUlaM  ca svedaM tatrAvacArayet||72||  
 
sodgAraM sA~ggashUlaM  ca svedaM tatrAvacArayet||72||  
If the virechana medicine combined with the morbid kapha is vomited, then induce proper vamana to that person. After vamana give an appropriate kavala (holding medicine in mouth for gargling), langhana & virechana.
+
 
 +
If the ''virechana'' medicine combined with the morbid kapha is vomited, then induce proper vamana to that person. After vamana give an appropriate kavala (holding medicine in mouth for gargling), langhana & virechana.
 
  If the elimination is obstructed, incomplete or delayed then consume hot water. It reduces adhamana (distention of the abdomen), trishna (thirst), chhardi (vomiting) and vibhandha(constipation).
 
  If the elimination is obstructed, incomplete or delayed then consume hot water. It reduces adhamana (distention of the abdomen), trishna (thirst), chhardi (vomiting) and vibhandha(constipation).
 
  If the administered drug is obstructed by the morbid doshas, unable to expell by upward & downward direction, associated with belching & bodyache, then appropriate swedana (fomentation) is given. (70-72)
 
  If the administered drug is obstructed by the morbid doshas, unable to expell by upward & downward direction, associated with belching & bodyache, then appropriate swedana (fomentation) is given. (70-72)

Navigation menu