Changes

Jump to navigation Jump to search
Line 930: Line 930:     
तीक्ष्णमध्यमृदूनां तु तेषां शृणुत लक्षणम्|  
 
तीक्ष्णमध्यमृदूनां तु तेषां शृणुत लक्षणम्|  
 +
 
सुखं क्षिप्रं महावेगमसक्तं यत् प्रवर्तते||५१||  
 
सुखं क्षिप्रं महावेगमसक्तं यत् प्रवर्तते||५१||  
 +
 
नातिग्लानिकरं पायौ हृदये न च रुक्करम्|  
 
नातिग्लानिकरं पायौ हृदये न च रुक्करम्|  
 +
 
अन्तराशयमक्षिण्वन् कृत्स्नं दोषं निरस्यति||५२||  
 
अन्तराशयमक्षिण्वन् कृत्स्नं दोषं निरस्यति||५२||  
 +
 
विरेचनं निरूहो वा तत्तीक्ष्णमिति निर्दिशेत्|
 
विरेचनं निरूहो वा तत्तीक्ष्णमिति निर्दिशेत्|
 +
 
जलाग्निकीटैरस्पृष्टं देशकालगुणान्वितम्||५३||  
 
जलाग्निकीटैरस्पृष्टं देशकालगुणान्वितम्||५३||  
 +
 
ईषन्मात्राधिकैर्युक्तं तुल्यवीर्यैः सुभावितम्|  
 
ईषन्मात्राधिकैर्युक्तं तुल्यवीर्यैः सुभावितम्|  
 +
 
स्नेहस्वेदोपपन्नस्य तीक्ष्णत्वं याति भेषजम्||५४||
 
स्नेहस्वेदोपपन्नस्य तीक्ष्णत्वं याति भेषजम्||५४||
 +
 
tīkṣṇamadhyamr̥dūnāṁ tu tēṣāṁ śr̥ṇuta lakṣaṇam|  
 
tīkṣṇamadhyamr̥dūnāṁ tu tēṣāṁ śr̥ṇuta lakṣaṇam|  
 
sukhaṁ kṣipraṁ mahāvēgamasaktaṁ yat pravartatē||51||  
 
sukhaṁ kṣipraṁ mahāvēgamasaktaṁ yat pravartatē||51||  

Navigation menu