Changes

Jump to navigation Jump to search
102 bytes added ,  09:36, 30 March 2018
Line 439: Line 439:  
*Powder of ''murva'' (Marsdenia tenacissima / sansevieria roxburghiana) along with ''tandulodaka'' (rice-water)[26-33]
 
*Powder of ''murva'' (Marsdenia tenacissima / sansevieria roxburghiana) along with ''tandulodaka'' (rice-water)[26-33]
   −
==== Treatment of kaphaja chhardi ====
+
==== Treatment of ''kaphaja chhardi'' ====
    
कफात्मिकायां वमनं प्रशस्तं सपिप्पलीसर्षपनिम्बतोयैः|  
 
कफात्मिकायां वमनं प्रशस्तं सपिप्पलीसर्षपनिम्बतोयैः|  
 
पिण्डीतकैः सैन्धवसम्प्रयुक्तैर्वम्यां कफामाशयशोधनार्थम्||३४||  
 
पिण्डीतकैः सैन्धवसम्प्रयुक्तैर्वम्यां कफामाशयशोधनार्थम्||३४||  
 +
 
गोधूमशालीन् सयवान् पुराणान् यूषैः पटोलामृतचित्रकाणाम्|  
 
गोधूमशालीन् सयवान् पुराणान् यूषैः पटोलामृतचित्रकाणाम्|  
 
व्योषस्य निम्बस्य च तक्रसिद्धैर्यूषैः फलाम्लैः कटुभिस्तथाऽद्यात्||३५||  
 
व्योषस्य निम्बस्य च तक्रसिद्धैर्यूषैः फलाम्लैः कटुभिस्तथाऽद्यात्||३५||  
 +
 
रसांश्च शूल्यानि च जाङ्गलानां मांसानि जीर्णान्मधुसीध्वरिष्टान्|  
 
रसांश्च शूल्यानि च जाङ्गलानां मांसानि जीर्णान्मधुसीध्वरिष्टान्|  
 
रागांस्तथा षाडवपानकानि द्राक्षाकपित्थैः फलपूरकैश्च||३६||  
 
रागांस्तथा षाडवपानकानि द्राक्षाकपित्थैः फलपूरकैश्च||३६||  
 +
 
मुद्गान्मसूरांश्चणकान् कलायान् भृष्टान् युतान्नागरमाक्षिकाभ्याम्|  
 
मुद्गान्मसूरांश्चणकान् कलायान् भृष्टान् युतान्नागरमाक्षिकाभ्याम्|  
 
लिह्यात्तथैव त्रिफलाविडङ्गचूर्णं विडङ्गप्लवयोरथो [१] वा||३७||  
 
लिह्यात्तथैव त्रिफलाविडङ्गचूर्णं विडङ्गप्लवयोरथो [१] वा||३७||  
 +
 
सजाम्बवं वा बदराम्लचूर्णं [२] मुस्तायुतां कर्कटकस्य शृङ्गीम्|  
 
सजाम्बवं वा बदराम्लचूर्णं [२] मुस्तायुतां कर्कटकस्य शृङ्गीम्|  
 
दुरालभां वा मधुसम्प्रयुक्तां लिह्यात् कफच्छर्दिविनिग्रहार्थम्||३८||  
 
दुरालभां वा मधुसम्प्रयुक्तां लिह्यात् कफच्छर्दिविनिग्रहार्थम्||३८||  
 +
 
मनःशिलायाः फलपूरकस्य रसैः कपित्थस्य च पिप्पलीनाम्|  
 
मनःशिलायाः फलपूरकस्य रसैः कपित्थस्य च पिप्पलीनाम्|  
 
क्षौद्रेण चूर्णं मरिचैश्च युक्तं लिहञ्जयेच्छर्दिमुदीर्णवेगाम्||३९||
 
क्षौद्रेण चूर्णं मरिचैश्च युक्तं लिहञ्जयेच्छर्दिमुदीर्णवेगाम्||३९||
 +
 
kaphātmikāyāṁ vamanaṁ praśastaṁ sapippalīsarṣapanimbatōyaiḥ|  
 
kaphātmikāyāṁ vamanaṁ praśastaṁ sapippalīsarṣapanimbatōyaiḥ|  
 
piṇḍītakaiḥ saindhavasamprayuktairvamyāṁ kaphāmāśayaśōdhanārtham||34||  
 
piṇḍītakaiḥ saindhavasamprayuktairvamyāṁ kaphāmāśayaśōdhanārtham||34||  
 +
 
gōdhūmaśālīn sayavān purāṇān yūṣaiḥ paṭōlāmr̥tacitrakāṇām|  
 
gōdhūmaśālīn sayavān purāṇān yūṣaiḥ paṭōlāmr̥tacitrakāṇām|  
 
vyōṣasya nimbasya ca takrasiddhairyūṣaiḥ phalāmlaiḥ kaṭubhistathā'dyāt||35||  
 
vyōṣasya nimbasya ca takrasiddhairyūṣaiḥ phalāmlaiḥ kaṭubhistathā'dyāt||35||  
 +
 
rasāṁśca śūlyāni ca jāṅgalānāṁ māṁsāni jīrṇānmadhusīdhvariṣṭān|  
 
rasāṁśca śūlyāni ca jāṅgalānāṁ māṁsāni jīrṇānmadhusīdhvariṣṭān|  
 
rāgāṁstathā ṣāḍavapānakāni drākṣākapitthaiḥ phalapūrakaiśca||36||  
 
rāgāṁstathā ṣāḍavapānakāni drākṣākapitthaiḥ phalapūrakaiśca||36||  
 +
 
mudgānmasūrāṁścaṇakān kalāyān bhr̥ṣṭān yutānnāgaramākṣikābhyām|  
 
mudgānmasūrāṁścaṇakān kalāyān bhr̥ṣṭān yutānnāgaramākṣikābhyām|  
 
lihyāttathaiva triphalāviḍaṅgacūrṇaṁ viḍaṅgaplavayōrathō vā||37||  
 
lihyāttathaiva triphalāviḍaṅgacūrṇaṁ viḍaṅgaplavayōrathō vā||37||  
 +
 
sajāmbavaṁ vā badarāmlacūrṇaṁ  mustāyutāṁ karkaṭakasya śr̥ṅgīm|  
 
sajāmbavaṁ vā badarāmlacūrṇaṁ  mustāyutāṁ karkaṭakasya śr̥ṅgīm|  
 
durālabhāṁ vā madhusamprayuktāṁ lihyāt kaphacchardivinigrahārtham||38||  
 
durālabhāṁ vā madhusamprayuktāṁ lihyāt kaphacchardivinigrahārtham||38||  
 +
 
manaḥśilāyāḥ phalapūrakasya rasaiḥ kapitthasya ca pippalīnām|  
 
manaḥśilāyāḥ phalapūrakasya rasaiḥ kapitthasya ca pippalīnām|  
 
kṣaudrēṇa cūrṇaṁ maricaiśca yuktaṁ lihañjayēcchardimudīrṇavēgām||39||
 
kṣaudrēṇa cūrṇaṁ maricaiśca yuktaṁ lihañjayēcchardimudīrṇavēgām||39||
 +
 
kaphAtmikAyAM vamanaM prashastaM sapippalIsarShapanimbatoyaiH|  
 
kaphAtmikAyAM vamanaM prashastaM sapippalIsarShapanimbatoyaiH|  
 
piNDItakaiH saindhavasamprayuktairvamyAM kaphAmAshayashodhanArtham||34||  
 
piNDItakaiH saindhavasamprayuktairvamyAM kaphAmAshayashodhanArtham||34||  
 +
 
godhUmashAlIn sayavAn purANAn yUShaiH paTolAmRutacitrakANAm|  
 
godhUmashAlIn sayavAn purANAn yUShaiH paTolAmRutacitrakANAm|  
 
vyoShasya nimbasya ca takrasiddhairyUShaiH phalAmlaiH kaTubhistathA~adyAt||35||  
 
vyoShasya nimbasya ca takrasiddhairyUShaiH phalAmlaiH kaTubhistathA~adyAt||35||  
 +
 
rasAMshca shUlyAni ca jA~ggalAnAM mAMsAni jIrNAnmadhusIdhvariShTAn|  
 
rasAMshca shUlyAni ca jA~ggalAnAM mAMsAni jIrNAnmadhusIdhvariShTAn|  
 
rAgAMstathA ShADavapAnakAni drAkShAkapitthaiH phalapUrakaishca||36||  
 
rAgAMstathA ShADavapAnakAni drAkShAkapitthaiH phalapUrakaishca||36||  
 +
 
mudgAnmasUrAMshcaNakAn kalAyAn bhRuShTAn yutAnnAgaramAkShikAbhyAm|  
 
mudgAnmasUrAMshcaNakAn kalAyAn bhRuShTAn yutAnnAgaramAkShikAbhyAm|  
 
lihyAttathaiva triphalAviDa~ggacUrNaM viDa~ggaplavayoratho [1] vA||37||  
 
lihyAttathaiva triphalAviDa~ggacUrNaM viDa~ggaplavayoratho [1] vA||37||  
 +
 
sajAmbavaM vA badarAmlacUrNaM [2] mustAyutAM karkaTakasya shRu~ggIm|  
 
sajAmbavaM vA badarAmlacUrNaM [2] mustAyutAM karkaTakasya shRu~ggIm|  
 
durAlabhAM vA madhusamprayuktAM lihyAt kaphacchardivinigrahArtham||38||  
 
durAlabhAM vA madhusamprayuktAM lihyAt kaphacchardivinigrahArtham||38||  
 +
 
manaHshilAyAH phalapUrakasya rasaiH kapitthasya ca pippalInAm|  
 
manaHshilAyAH phalapUrakasya rasaiH kapitthasya ca pippalInAm|  
 
kShaudreNa cUrNaM maricaishca yuktaM liha~jjayecchardimudIrNavegAm||39||
 
kShaudreNa cUrNaM maricaishca yuktaM liha~jjayecchardimudIrNavegAm||39||
Vamana (therapeutic emesis) is supposed to be the most suitable therapy in kaphaja type of chhardi (vomiting). In order to clean the seat of kapha and amāshaya, the patient should be given the decoction of pippali, sarsapa (yellow sarson/Indian colza/Brassica campestris) and nimba (neem tree/Margosa/Indian lilac/Azadirachta indica) added with powder of pinditaka (madanaphala/emetic nut/bushy gardenia/Randia dumetorum) and saindhava (rock-salt).
  −
The patient should be given old wheat, rice and barley along with 1. Vegetable soup of patola (Trichosanthes dioica), amrita (Tinospora cordifolia) and chitraka (Ceylon leadwort/ white leadwort/Plumbago zeylanica) or 2. with the soup of trikatu (three spices) and neem prepared with butter milk, or 3. Soup of sour fruits along with pungent drugs.
     −
The patient should also take the meat juices and roasted flesh of jangala creature (animals inhabiting arid zone), old honey, sidhu (alcohol prepared of sugar-cane-juice) and arishta (a type of alcoholic drink); and rāga (condiments), shādava (pickles) and panaka (syrup) prepared of draksha (grapes) and phala-puraka (citrion/Citrus medica).  
+
''Vamana'' (therapeutic emesis) is supposed to be the most suitable therapy in ''kaphaja'' type of ''chhardi'' (vomiting). In order to clean the seat of ''kapha'' and ''amashaya'', the patient should be given the decoction of ''pippali, sarsapa'' (yellow sarson/Indian colza/Brassica campestris) and ''nimba'' (neem tree/Margosa/Indian lilac/Azadirachta indica) added with powder of ''pinditaka'' (madanaphala/emetic nut/bushy gardenia/Randia dumetorum) and ''saindhava'' (rock-salt).
 +
 
 +
The patient should be given old wheat, rice and barley along with
 +
#Vegetable soup of ''patola'' (Trichosanthes dioica),
 +
#''Amrita'' (Tinospora cordifolia) and
 +
#''Chitraka'' (Ceylon leadwort/ white leadwort/Plumbago zeylanica) or
 +
#with the soup of ''trikatu'' (three spices) and neem prepared with butter milk, or
 +
#Soup of sour fruits along with pungent drugs.
 +
 
 +
The patient should also take the meat juices and roasted flesh of ''jangala'' creature (animals inhabiting arid zone), old honey, ''sidhu'' (alcohol prepared of sugar-cane-juice) and ''arishta'' (a type of alcoholic drink); and ''raga'' (condiments), shādava (pickles) and ''panaka'' (syrup) prepared of ''draksha'' (grapes) and ''phala-puraka'' (citrion/Citrus medica).  
    
The patient should take following three recipes mixed with shunthi (dry zingiber) and honey:  
 
The patient should take following three recipes mixed with shunthi (dry zingiber) and honey:  

Navigation menu