Changes

Jump to navigation Jump to search
28 bytes added ,  08:55, 30 March 2018
Line 338: Line 338:  
#The diet consisting of unctuous and palatable food, meat soups, vegetable-soup, curd sour ''dadima'' (pomegranate/Punica granatum) [23-25]
 
#The diet consisting of unctuous and palatable food, meat soups, vegetable-soup, curd sour ''dadima'' (pomegranate/Punica granatum) [23-25]
   −
==== Treatment of paittika chhardi ====
+
==== Treatment of ''paittika chhardi'' ====
    
पित्तात्मिकायामनुलोमनार्थं द्राक्षाविदारीक्षुरसैस्त्रिवृत् स्यात्|  
 
पित्तात्मिकायामनुलोमनार्थं द्राक्षाविदारीक्षुरसैस्त्रिवृत् स्यात्|  
 
कफाशयस्थं त्वतिमात्रवृद्धं पित्तं हरेत् स्वादुभिरूर्ध्वमेव||२६||  
 
कफाशयस्थं त्वतिमात्रवृद्धं पित्तं हरेत् स्वादुभिरूर्ध्वमेव||२६||  
 +
 
शुद्धाय काले मधुशर्कराभ्यां लाजैश्च मन्थं यदि वाऽपि पेयाम्|  
 
शुद्धाय काले मधुशर्कराभ्यां लाजैश्च मन्थं यदि वाऽपि पेयाम्|  
 
प्रदापयेन्मुद्गरसेन वाऽपि शाल्योदनं जाङ्गलजै रसैर्वा||२७||  
 
प्रदापयेन्मुद्गरसेन वाऽपि शाल्योदनं जाङ्गलजै रसैर्वा||२७||  
 +
 
सितोपलामाक्षिकपिप्पलीभिः कुल्माषलाजायवसक्तुगृञ्जान्|  
 
सितोपलामाक्षिकपिप्पलीभिः कुल्माषलाजायवसक्तुगृञ्जान्|  
 
खर्जूरमांसान्यथ नारिकेलं द्राक्षामथो वा बदराणि लिह्यात्||२८||  
 
खर्जूरमांसान्यथ नारिकेलं द्राक्षामथो वा बदराणि लिह्यात्||२८||  
 +
 
स्रोतोजलाजोत्पलकोलमज्जचूर्णानि लिह्यान्मधुनाऽभयां च|  
 
स्रोतोजलाजोत्पलकोलमज्जचूर्णानि लिह्यान्मधुनाऽभयां च|  
 
कोलास्थिमज्जाञ्जनमक्षिकाविड्लाजासितामागधिकाकणान् वा||२९||  
 
कोलास्थिमज्जाञ्जनमक्षिकाविड्लाजासितामागधिकाकणान् वा||२९||  
 +
 
द्राक्षारसं वाऽपि पिबेत् सुशीतं मृद्भृष्टलोष्टप्रभवं जलं वा|  
 
द्राक्षारसं वाऽपि पिबेत् सुशीतं मृद्भृष्टलोष्टप्रभवं जलं वा|  
 
जम्ब्वाम्रयोः पल्लवजं कषायं पिबेत् सुशीतं मधुसंयुतं वा||३०||  
 
जम्ब्वाम्रयोः पल्लवजं कषायं पिबेत् सुशीतं मधुसंयुतं वा||३०||  
 +
 
निशि स्थितं वारि समुद्गकृष्णं सोशीरधान्यं चणकोदकं वा|  
 
निशि स्थितं वारि समुद्गकृष्णं सोशीरधान्यं चणकोदकं वा|  
 
गवेधुकामूलजलं गुडूच्या जलं पिबेदिक्षुरसं पयो वा||३१||  
 
गवेधुकामूलजलं गुडूच्या जलं पिबेदिक्षुरसं पयो वा||३१||  
 +
 
सेव्यं पिबेत् काञ्चनगैरिकं वा सबालकं तण्डुलधावनेन|  
 
सेव्यं पिबेत् काञ्चनगैरिकं वा सबालकं तण्डुलधावनेन|  
 
धात्रीरसेनोत्तमचन्दनं वा तृष्णावमिघ्नानि समाक्षिकाणि||३२||  
 
धात्रीरसेनोत्तमचन्दनं वा तृष्णावमिघ्नानि समाक्षिकाणि||३२||  
 +
 
कल्कं तथा चन्दनचव्यमांसीद्राक्षोत्तमाबालकगैरिकाणाम्|  
 
कल्कं तथा चन्दनचव्यमांसीद्राक्षोत्तमाबालकगैरिकाणाम्|  
 
शीताम्बुना गैरिकशालिचूर्णं मूर्वां तथा तण्डुलधावनेन||३३||  
 
शीताम्बुना गैरिकशालिचूर्णं मूर्वां तथा तण्डुलधावनेन||३३||  
 +
 
pittātmikāyāmanulōmanārthaṁ drākṣāvidārīkṣurasaistrivr̥t syāt|  
 
pittātmikāyāmanulōmanārthaṁ drākṣāvidārīkṣurasaistrivr̥t syāt|  
 
kaphāśayasthaṁ tvatimātravr̥ddhaṁ pittaṁ harēt svādubhirūrdhvamēva||26||  
 
kaphāśayasthaṁ tvatimātravr̥ddhaṁ pittaṁ harēt svādubhirūrdhvamēva||26||  
 +
 
śuddhāya kālē madhuśarkarābhyāṁ lājaiśca manthaṁ yadi vā'pi pēyām|  
 
śuddhāya kālē madhuśarkarābhyāṁ lājaiśca manthaṁ yadi vā'pi pēyām|  
 
pradāpayēnmudgarasēna vā'pi śālyōdanaṁ jāṅgalajai rasairvā||27||  
 
pradāpayēnmudgarasēna vā'pi śālyōdanaṁ jāṅgalajai rasairvā||27||  
 +
 
sitōpalāmākṣikapippalībhiḥ kulmāṣalājāyavasaktugr̥ñjān|  
 
sitōpalāmākṣikapippalībhiḥ kulmāṣalājāyavasaktugr̥ñjān|  
 
kharjūramāṁsānyatha nārikēlaṁ drākṣāmathō vā badarāṇi lihyāt||28||  
 
kharjūramāṁsānyatha nārikēlaṁ drākṣāmathō vā badarāṇi lihyāt||28||  
 +
 
srōtōjalājōtpalakōlamajjacūrṇāni lihyānmadhunā'bhayāṁ ca|  
 
srōtōjalājōtpalakōlamajjacūrṇāni lihyānmadhunā'bhayāṁ ca|  
 
kōlāsthimajjāñjanamakṣikāviḍlājāsitāmāgadhikākaṇān vā||29||  
 
kōlāsthimajjāñjanamakṣikāviḍlājāsitāmāgadhikākaṇān vā||29||  
 +
 
drākṣārasaṁ vā'pi pibēt suśītaṁ mr̥dbhr̥ṣṭalōṣṭaprabhavaṁ jalaṁ vā|  
 
drākṣārasaṁ vā'pi pibēt suśītaṁ mr̥dbhr̥ṣṭalōṣṭaprabhavaṁ jalaṁ vā|  
 
jambvāmrayōḥ pallavajaṁ kaṣāyaṁ pibēt suśītaṁ madhusaṁyutaṁ vā||30||  
 
jambvāmrayōḥ pallavajaṁ kaṣāyaṁ pibēt suśītaṁ madhusaṁyutaṁ vā||30||  
 +
 
niśi sthitaṁ vāri samudgakr̥ṣṇaṁ sōśīradhānyaṁ caṇakōdakaṁ vā|  
 
niśi sthitaṁ vāri samudgakr̥ṣṇaṁ sōśīradhānyaṁ caṇakōdakaṁ vā|  
 
gavēdhukāmūlajalaṁ guḍūcyā jalaṁ pibēdikṣurasaṁ payō vā||31||  
 
gavēdhukāmūlajalaṁ guḍūcyā jalaṁ pibēdikṣurasaṁ payō vā||31||  
 +
 
sēvyaṁ pibēt kāñcanagairikaṁ vā sabālakaṁ taṇḍuladhāvanēna|  
 
sēvyaṁ pibēt kāñcanagairikaṁ vā sabālakaṁ taṇḍuladhāvanēna|  
 
dhātrīrasēnōttamacandanaṁ vā tr̥ṣṇāvamighnāni samākṣikāṇi||32||  
 
dhātrīrasēnōttamacandanaṁ vā tr̥ṣṇāvamighnāni samākṣikāṇi||32||  
 +
 
kalkaṁ tathā candanacavyamāṁsīdrākṣōttamābālakagairikāṇām|  
 
kalkaṁ tathā candanacavyamāṁsīdrākṣōttamābālakagairikāṇām|  
 
śītāmbunā gairikaśālicūrṇaṁ mūrvāṁ tathā taṇḍuladhāvanēna||33||  
 
śītāmbunā gairikaśālicūrṇaṁ mūrvāṁ tathā taṇḍuladhāvanēna||33||  
 +
 
pittAtmikAyAmanulomanArthaM drAkShAvidArIkShurasaistrivRut syAt|  
 
pittAtmikAyAmanulomanArthaM drAkShAvidArIkShurasaistrivRut syAt|  
 
kaphAshayasthaM tvatimAtravRuddhaM pittaM haret svAdubhirUrdhvameva||26||  
 
kaphAshayasthaM tvatimAtravRuddhaM pittaM haret svAdubhirUrdhvameva||26||  
 +
 
shuddhAya kAle madhusharkarAbhyAM lAjaishca manthaM yadi vA~api peyAm|  
 
shuddhAya kAle madhusharkarAbhyAM lAjaishca manthaM yadi vA~api peyAm|  
 
pradApayenmudgarasena vA~api shAlyodanaM jA~ggalajai rasairvA||27||  
 
pradApayenmudgarasena vA~api shAlyodanaM jA~ggalajai rasairvA||27||  
 +
 
sitopalAmAkShikapippalIbhiH kulmAShalAjAyavasaktugRu~jjAn|  
 
sitopalAmAkShikapippalIbhiH kulmAShalAjAyavasaktugRu~jjAn|  
 
kharjUramAMsAnyatha nArikelaM drAkShAmatho vA badarANi lihyAt||28||  
 
kharjUramAMsAnyatha nArikelaM drAkShAmatho vA badarANi lihyAt||28||  
 +
 
srotojalAjotpalakolamajjacUrNAni lihyAnmadhunA~abhayAM ca|  
 
srotojalAjotpalakolamajjacUrNAni lihyAnmadhunA~abhayAM ca|  
 
kolAsthimajjA~jjanamakShikAviDlAjAsitAmAgadhikAkaNAn vA||29||  
 
kolAsthimajjA~jjanamakShikAviDlAjAsitAmAgadhikAkaNAn vA||29||  
 +
 
drAkShArasaM vA~api pibet sushItaM mRudbhRuShTaloShTaprabhavaM jalaM vA|  
 
drAkShArasaM vA~api pibet sushItaM mRudbhRuShTaloShTaprabhavaM jalaM vA|  
 
jambvAmrayoH pallavajaM kaShAyaM pibet sushItaM madhusaMyutaM vA||30||  
 
jambvAmrayoH pallavajaM kaShAyaM pibet sushItaM madhusaMyutaM vA||30||  
 +
 
nishi sthitaM vAri samudgakRuShNaM soshIradhAnyaM caNakodakaM vA|  
 
nishi sthitaM vAri samudgakRuShNaM soshIradhAnyaM caNakodakaM vA|  
 
gavedhukAmUlajalaM guDUcyA jalaM pibedikShurasaM payo vA||31||  
 
gavedhukAmUlajalaM guDUcyA jalaM pibedikShurasaM payo vA||31||  
 +
 
sevyaM pibet kA~jcanagairikaM vA sabAlakaM taNDuladhAvanena|  
 
sevyaM pibet kA~jcanagairikaM vA sabAlakaM taNDuladhAvanena|  
 
dhAtrIrasenottamacandanaM vA tRuShNAvamighnAni samAkShikANi||32||  
 
dhAtrIrasenottamacandanaM vA tRuShNAvamighnAni samAkShikANi||32||  
 +
 
kalkaM tathA candanacavyamAMsIdrAkShottamAbAlakagairikANAm|  
 
kalkaM tathA candanacavyamAMsIdrAkShottamAbAlakagairikANAm|  
 
shItAmbunA gairikashAlicUrNaM mUrvAM tathA taNDuladhAvanena||33||
 
shItAmbunA gairikashAlicUrNaM mUrvAM tathA taNDuladhAvanena||33||
 +
 
The patient of paittika type of chhardi should be given trivrt (Operculina turpethum) along with the juice of drāksha (grapes/Vitis vinifera), vidāri (Purera tuberosa) and ikshu (sugar-cane/Saccharaum officinarum) for causing downward movement of the morbid matter (laxation). When aggravated pitta is located in site of kapha (chest/stomach), then drugs having sweet taste should be administered for elimination of pitta (through emetic therapy).   
 
The patient of paittika type of chhardi should be given trivrt (Operculina turpethum) along with the juice of drāksha (grapes/Vitis vinifera), vidāri (Purera tuberosa) and ikshu (sugar-cane/Saccharaum officinarum) for causing downward movement of the morbid matter (laxation). When aggravated pitta is located in site of kapha (chest/stomach), then drugs having sweet taste should be administered for elimination of pitta (through emetic therapy).   
 
After this purificatory therapy patient should be given at proper time lājā-mantha (flour of popped-rice diluted in water) or lājā-peya (thin gruel made of popped-rice) along with honey and sugar. The patient may also be given boiled shāli type of rice along with the soup of mudga (green gram/Phaseolus aureus) or the meat juice of jangala creatures (animals inhabiting in arid zone).  
 
After this purificatory therapy patient should be given at proper time lājā-mantha (flour of popped-rice diluted in water) or lājā-peya (thin gruel made of popped-rice) along with honey and sugar. The patient may also be given boiled shāli type of rice along with the soup of mudga (green gram/Phaseolus aureus) or the meat juice of jangala creatures (animals inhabiting in arid zone).  

Navigation menu