Changes

Jump to navigation Jump to search
40 bytes added ,  08:45, 30 March 2018
Line 270: Line 270:  
आमाशयोत्क्लेशभवा हि सर्वाश्छर्द्यो मता लङ्घनमेव तस्मात्|  
 
आमाशयोत्क्लेशभवा हि सर्वाश्छर्द्यो मता लङ्घनमेव तस्मात्|  
 
प्राक्कारयेन्मारुतजां विमुच्य संशोधनं वा कफपित्तहारि||२०||  
 
प्राक्कारयेन्मारुतजां विमुच्य संशोधनं वा कफपित्तहारि||२०||  
 +
 
āmāśayōtklēśabhavā hi sarvāśchardyō matā laṅghanamēva tasmāt|  
 
āmāśayōtklēśabhavā hi sarvāśchardyō matā laṅghanamēva tasmāt|  
 
prākkārayēnmārutajāṁ vimucya saṁśōdhanaṁ vā kaphapittahāri||20||  
 
prākkārayēnmārutajāṁ vimucya saṁśōdhanaṁ vā kaphapittahāri||20||  
 +
 
AmAshayotkleshabhavA hi sarvAshchardyo matA la~gghanameva tasmAt|  
 
AmAshayotkleshabhavA hi sarvAshchardyo matA la~gghanameva tasmAt|  
 
prAkkArayenmArutajAM vimucya saMshodhanaM vA kaphapittahAri||20||  
 
prAkkArayenmArutajAM vimucya saMshodhanaM vA kaphapittahAri||20||  
As all the types of vomiting are considered originating from the agitations of the doshas in the stomach, fasting therapy should first be prescribed or purificatory procedure curative of kapha and pitta should be administered except in cases of vāta,dominance. (20).
+
 
 +
As all the types of vomiting are considered originating from the agitations of the ''doshas'' in the stomach, fasting therapy should first be prescribed or purificatory procedure curative of ''kapha'' and ''pitta'' should be administered except in cases of ''vata'',dominance. [20]
    
चूर्णानि लिह्यान्मधुनाऽभयानां हृद्यानि वा यानि विरेचनानि|  
 
चूर्णानि लिह्यान्मधुनाऽभयानां हृद्यानि वा यानि विरेचनानि|  
 
मद्यैः पयोभिश्च युतानि युक्त्या नयन्त्यधो दोषमुदीर्णमूर्ध्वम्||२१||  
 
मद्यैः पयोभिश्च युतानि युक्त्या नयन्त्यधो दोषमुदीर्णमूर्ध्वम्||२१||  
 +
 
वल्लीफलाद्यैर्वमनं पिबेद्वा यो दुर्बलस्तं शमनैश्चिकित्सेत्|  
 
वल्लीफलाद्यैर्वमनं पिबेद्वा यो दुर्बलस्तं शमनैश्चिकित्सेत्|  
 
रसैर्मनोज्ञैर्लघुभिर्विशुष्कैर्भक्ष्यैः सभोज्यैर्विविधैश्च पानैः||२२||  
 
रसैर्मनोज्ञैर्लघुभिर्विशुष्कैर्भक्ष्यैः सभोज्यैर्विविधैश्च पानैः||२२||  
Line 283: Line 287:  
cūrṇāni lihyānmadhunā'bhayānāṁ hr̥dyāni vā yāni virēcanāni|  
 
cūrṇāni lihyānmadhunā'bhayānāṁ hr̥dyāni vā yāni virēcanāni|  
 
madyaiḥ payōbhiśca yutāni yuktyā nayantyadhō dōṣamudīrṇamūrdhvam||21||  
 
madyaiḥ payōbhiśca yutāni yuktyā nayantyadhō dōṣamudīrṇamūrdhvam||21||  
 +
 
vallīphalādyairvamanaṁ pibēdvā yō durbalastaṁ śamanaiścikitsēt|  
 
vallīphalādyairvamanaṁ pibēdvā yō durbalastaṁ śamanaiścikitsēt|  
 
rasairmanōjñairlaghubhirviśuṣkairbhakṣyaiḥ sabhōjyairvividhaiśca pānaiḥ||22||
 
rasairmanōjñairlaghubhirviśuṣkairbhakṣyaiḥ sabhōjyairvividhaiśca pānaiḥ||22||
 +
 
cUrNAni lihyAnmadhunA~abhayAnAM hRudyAni vA yAni virecanAni|  
 
cUrNAni lihyAnmadhunA~abhayAnAM hRudyAni vA yAni virecanAni|  
 
madyaiH payobhishca yutAni yuktyA nayantyadho doShamudIrNamUrdhvam||21||  
 
madyaiH payobhishca yutAni yuktyA nayantyadho doShamudIrNamUrdhvam||21||  
 +
 
vallIphalAdyairvamanaM pibedvA yo durbalastaM shamanaishcikitset|  
 
vallIphalAdyairvamanaM pibedvA yo durbalastaM shamanaishcikitset|  
 
rasairmanoj~jairlaghubhirvishuShkairbhakShyaiH sabhojyairvividhaishca pAnaiH||22||
 
rasairmanoj~jairlaghubhirvishuShkairbhakShyaiH sabhojyairvividhaishca pAnaiH||22||
   −
The patient shall take powder of abhayā (chebulic myrobalans) with honey or such other palatable purgatives skillfully combined with madya (alcohol) or dugdha (milk). These recipes cause downward movement of the aggravated doshas that are impelled to move upwards.  
+
The patient shall take powder of ''abhaya'' (chebulic myrobalans) with honey or such other palatable purgatives skillfully combined with ''madya'' (alcohol) or ''dugdha'' (milk). These recipes cause downward movement of the aggravated ''doshas'' that are impelled to move upwards.  
Patient may also be given emetic therapy prepared of the drugs of the valliphala (group of cucurbitaceous fruits), etc. or if the patient is weak, then he should be treated with pacification therapy through delicious soups and light as well as dry food articles for diet along with various kinds of drinks (21-22).
+
 
 +
Patient may also be given emetic therapy prepared of the drugs of the ''valliphala'' (group of cucurbitaceous fruits), etc. or if the patient is weak, then he should be treated with pacification therapy through delicious soups and light as well as dry food articles for diet along with various kinds of drinks [21-22]
    
==== Treatment of vātika chhardi ====
 
==== Treatment of vātika chhardi ====

Navigation menu