Changes

Jump to navigation Jump to search
2 bytes added ,  08:41, 30 March 2018
Line 216: Line 216:  
विट्स्वेदमूत्राम्बुवहानि वायुः स्रोतांसि संरुध्य यदोर्ध्वमेति|  
 
विट्स्वेदमूत्राम्बुवहानि वायुः स्रोतांसि संरुध्य यदोर्ध्वमेति|  
 
उत्सन्नदोषस्य समाचितं तं दोषं समुद्धूय नरस्य कोष्ठात्||१६||  
 
उत्सन्नदोषस्य समाचितं तं दोषं समुद्धूय नरस्य कोष्ठात्||१६||  
 +
 
विण्मूत्रयोस्तत् समवर्णगन्धं तृट्श्वासहिक्कार्तियुतं प्रसक्तम्|  
 
विण्मूत्रयोस्तत् समवर्णगन्धं तृट्श्वासहिक्कार्तियुतं प्रसक्तम्|  
 
प्रच्छर्दयेद्दुष्टमिहातिवेगात्तयाऽर्दितश्चाशु विनाशमेति||१७||  
 
प्रच्छर्दयेद्दुष्टमिहातिवेगात्तयाऽर्दितश्चाशु विनाशमेति||१७||  
 +
 
viṭsvēdamūtrāmbuvahāni vāyuḥ srōtāṁsi saṁrudhya yadōrdhvamēti|  
 
viṭsvēdamūtrāmbuvahāni vāyuḥ srōtāṁsi saṁrudhya yadōrdhvamēti|  
 
utsannadōṣasya samācitaṁ taṁ dōṣaṁ samuddhūya narasya kōṣṭhāt||16||  
 
utsannadōṣasya samācitaṁ taṁ dōṣaṁ samuddhūya narasya kōṣṭhāt||16||  
 +
 
viṇmūtrayōstat samavarṇagandhaṁ tr̥ṭśvāsahikkārtiyutaṁ prasaktam|  
 
viṇmūtrayōstat samavarṇagandhaṁ tr̥ṭśvāsahikkārtiyutaṁ prasaktam|  
 
pracchardayēdduṣṭamihātivēgāttayā'rditaścāśu vināśamēti||17||  
 
pracchardayēdduṣṭamihātivēgāttayā'rditaścāśu vināśamēti||17||  
 +
 
viTsvedamUtrAmbuvahAni vAyuH srotAMsi saMrudhya yadordhvameti|  
 
viTsvedamUtrAmbuvahAni vAyuH srotAMsi saMrudhya yadordhvameti|  
 
utsannadoShasya samAcitaM taM doShaM samuddhUya narasya koShThAt||16||  
 
utsannadoShasya samAcitaM taM doShaM samuddhUya narasya koShThAt||16||  
 +
 
viNmUtrayostat samavarNagandhaM tRuTshvAsahikkArtiyutaM prasaktam|  
 
viNmUtrayostat samavarNagandhaM tRuTshvAsahikkArtiyutaM prasaktam|  
 
pracchardayedduShTamihAtivegAttayA~arditashcAshu vinAshameti||17||  
 
pracchardayedduShTamihAtivegAttayA~arditashcAshu vinAshameti||17||  
When the morbid vāta occludes the channels carrying faeces, sweat, urine and body fluids and moves upwards, then the morbid matter from the koshtha (gastro-intestinal tract), gets incited to cause vomiting, that has the following characterstics:
+
 
1. Vomitus having colour and odour of the faeces and urine;   
+
When the morbid ''vata'' occludes the channels carrying faeces, sweat, urine and body fluids and moves upwards, then the morbid matter from the ''koshtha'' (gastrointestinal tract), gets incited to cause vomiting, that has the following characteristics:
2. Persistent thirst, dyspnoea hiccup and pain   
+
#Vomitus having color and odor of the feces and urine;   
3. Vomiting of foul smelling or dusta (putrid material); and   
+
#Persistent thirst, dyspnea hiccup and pain   
4. Bouts of vomiting ejected with great force.  
+
#Vomiting of foul smelling or ''dusta'' (putrid material); and   
  Such a patient succumbs to death quickly (16-17).
+
#Bouts of vomiting ejected with great force.  
 +
 
 +
Such a patient succumbs to death quickly [16-17]
    
==== Dviṣṭa chhardi ====
 
==== Dviṣṭa chhardi ====

Navigation menu