Changes

Jump to navigation Jump to search
Line 1,168: Line 1,168:     
स्निग्धोष्ण एकः पवने समांसो द्वौ स्वादुशीतौ पयसा च पित्ते|  
 
स्निग्धोष्ण एकः पवने समांसो द्वौ स्वादुशीतौ पयसा च पित्ते|  
 +
 
त्रयः समूत्राः कटुकोष्णतीक्ष्णाः कफे निरूहा न परं विधेयाः||६९||
 
त्रयः समूत्राः कटुकोष्णतीक्ष्णाः कफे निरूहा न परं विधेयाः||६९||
    
snigdhōṣṇa ēkaḥ pavanē samāṁsō dvau svāduśītau payasā ca pittē|  
 
snigdhōṣṇa ēkaḥ pavanē samāṁsō dvau svāduśītau payasā ca pittē|  
 +
 
trayaḥ samūtrāḥ kaṭukōṣṇatīkṣṇāḥ kaphē nirūhā na paraṁ vidhēyāḥ||69||
 
trayaḥ samūtrāḥ kaṭukōṣṇatīkṣṇāḥ kaphē nirūhā na paraṁ vidhēyāḥ||69||
    
snigdhoShNa ekaH pavane samAMso dvau svAdushItau payasA ca pitte|  
 
snigdhoShNa ekaH pavane samAMso dvau svAdushItau payasA ca pitte|  
 +
 
trayaH samUtrAH kaTukoShNatIkShNAH kaphe nirUhA na paraM vidheyAH||69||
 
trayaH samUtrAH kaTukoShNatIkShNAH kaphe nirUhA na paraM vidheyAH||69||
    
The number of ''niruha basti'' is as follows-
 
The number of ''niruha basti'' is as follows-
Vataja roga - snigdha, ushņa, mamsarasayukta – 1
+
 
Pittaja roga - madhura, sheeta , dugdha – 2
+
''Vataja roga - snigdha, ushņa, mamsarasayukta'' – 1
Kaphaja roga- mutra, katu, ushņa, tīkshņa - 3  
+
 
 +
''Pittaja roga - madhura, sheeta , dugdha'' – 2
 +
 
 +
''Kaphaja roga- mutra, katu, ushņa, tīkshņa'' - 3  
    
''Niruha basti'' should not be given in excess of these specified numbers.[69]
 
''Niruha basti'' should not be given in excess of these specified numbers.[69]

Navigation menu