Changes

Jump to navigation Jump to search
Line 47: Line 47:     
कृतक्षणं शैलवरस्य रम्ये स्थितं धनेशायतनस्य पार्श्वे|  
 
कृतक्षणं शैलवरस्य रम्ये स्थितं धनेशायतनस्य पार्श्वे|  
 +
 
महर्षिसङ्घैर्वृतमग्निवेशः पुनर्वसुं प्राञ्जलिरन्वपृच्छत्||३||  
 
महर्षिसङ्घैर्वृतमग्निवेशः पुनर्वसुं प्राञ्जलिरन्वपृच्छत्||३||  
    
बस्तिर्नरेभ्यः किमपेक्ष्य दत्तः स्यात् सिद्धिमान् किम्मयमस्य नेत्रम्|  
 
बस्तिर्नरेभ्यः किमपेक्ष्य दत्तः स्यात् सिद्धिमान् किम्मयमस्य नेत्रम्|  
 +
 
कीदृक्प्रमाणाकृति किङ्गुणं च केभ्यश्च किंयोनिगुणश्च बस्तिः||४||  
 
कीदृक्प्रमाणाकृति किङ्गुणं च केभ्यश्च किंयोनिगुणश्च बस्तिः||४||  
    
निरूहकल्पः प्रणिधानमात्रा स्नेहस्य का वा शयने विधिः कः|  
 
निरूहकल्पः प्रणिधानमात्रा स्नेहस्य का वा शयने विधिः कः|  
 +
 
के बस्तयः केषु हिता इतीदं श्रुत्वोत्तरं प्राह वचो महर्षिः||५||  
 
के बस्तयः केषु हिता इतीदं श्रुत्वोत्तरं प्राह वचो महर्षिः||५||  
    
kr̥takṣaṇaṁ śailavarasya ramyē sthitaṁ dhanēśāyatanasya pārśvē|  
 
kr̥takṣaṇaṁ śailavarasya ramyē sthitaṁ dhanēśāyatanasya pārśvē|  
 +
 
maharṣisaṅghairvr̥tamagnivēśaḥ punarvasuṁ prāñjaliranvapr̥cchat||3||  
 
maharṣisaṅghairvr̥tamagnivēśaḥ punarvasuṁ prāñjaliranvapr̥cchat||3||  
    
bastirnarēbhyaḥ kimapēkṣya dattaḥ syāt siddhimān kimmayamasya nētram|  
 
bastirnarēbhyaḥ kimapēkṣya dattaḥ syāt siddhimān kimmayamasya nētram|  
 +
 
kīdr̥kpramāṇākr̥ti kiṅguṇaṁ ca kēbhyaśca kiṁyōniguṇaśca bastiḥ||4||  
 
kīdr̥kpramāṇākr̥ti kiṅguṇaṁ ca kēbhyaśca kiṁyōniguṇaśca bastiḥ||4||  
    
nirūhakalpaḥ praṇidhānamātrā snēhasya kā vā śayanē vidhiḥ kaḥ|  
 
nirūhakalpaḥ praṇidhānamātrā snēhasya kā vā śayanē vidhiḥ kaḥ|  
 +
 
kē bastayaḥ kēṣu hitā itīdaṁ śrutvōttaraṁ prāha vacō maharṣiḥ||5||
 
kē bastayaḥ kēṣu hitā itīdaṁ śrutvōttaraṁ prāha vacō maharṣiḥ||5||
    
kRutakShaNaM shailavarasya ramye sthitaM dhaneshAyatanasya pArshve|  
 
kRutakShaNaM shailavarasya ramye sthitaM dhaneshAyatanasya pArshve|  
 +
 
maharShisa~gghairvRutamagniveshaH punarvasuM prA~jjaliranvapRucchat||3||  
 
maharShisa~gghairvRutamagniveshaH punarvasuM prA~jjaliranvapRucchat||3||  
    
bastirnarebhyaH kimapekShya dattaH syAt siddhimAn kimmayamasya netram|  
 
bastirnarebhyaH kimapekShya dattaH syAt siddhimAn kimmayamasya netram|  
 +
 
kIdRukpramANAkRuti ki~gguNaM ca kebhyashca kiMyoniguNashca bastiH||4||  
 
kIdRukpramANAkRuti ki~gguNaM ca kebhyashca kiMyoniguNashca bastiH||4||  
    
nirUhakalpaH praNidhAnamAtrA snehasya kA vA shayane vidhiH kaH|  
 
nirUhakalpaH praNidhAnamAtrA snehasya kA vA shayane vidhiH kaH|  
 +
 
ke bastayaH keShu hitA itIdaM shrutvottaraM prAha vaco maharShiH||5||  
 
ke bastayaH keShu hitA itIdaM shrutvottaraM prAha vaco maharShiH||5||  
   −
Agnivesha, with folded hands, asked following questions to Punarvasu, as he was sitting at leisure surrounded by a host of great sages amidst the pleasant Himalaya as in the neighbourhood of the abode of Kubera, the God of wealth.  
+
Agnivesha, with folded hands, asked following questions to Punarvasu, as he was sitting at leisure surrounded by a host of great sages amidst the pleasant Himalaya as in the neighborhood of the abode of Kubera, the God of wealth.  
    
*“What are the factors observing which the enema can be administered with success?  
 
*“What are the factors observing which the enema can be administered with success?  
Line 79: Line 88:  
*What is its length and shape?
 
*What is its length and shape?
 
*What is its quality and what are the sources of enema bag/receptacle and what should be their qualities?
 
*What is its quality and what are the sources of enema bag/receptacle and what should be their qualities?
*What is the pharmaceutical formula of the niruha (enema with decoction)?
+
*What is the pharmaceutical formula of the ''niruha'' (enema with decoction)?
 
*What is its mode of administration?
 
*What is its mode of administration?
 
*What is the measure of enema solution?  
 
*What is the measure of enema solution?  

Navigation menu