Changes

Jump to navigation Jump to search
Line 772: Line 772:  
द्राक्षादिकाश्मर्यमधूकसेव्यैः ससारिवाचन्दनशीतपाक्यैः|  
 
द्राक्षादिकाश्मर्यमधूकसेव्यैः ससारिवाचन्दनशीतपाक्यैः|  
 
पयः शृतं श्रावणिमुद्गपर्णीतुगात्मगुप्तामधुयष्टिकल्कैः||५३||  
 
पयः शृतं श्रावणिमुद्गपर्णीतुगात्मगुप्तामधुयष्टिकल्कैः||५३||  
 +
 
गोधूमचूर्णैश्च तथाऽक्षमात्रैः सक्षौद्रसर्पिर्मधुयष्टितैलैः|  
 
गोधूमचूर्णैश्च तथाऽक्षमात्रैः सक्षौद्रसर्पिर्मधुयष्टितैलैः|  
 
पथ्याविदारीक्षुरसैर्गुडेन  बस्तिं युतं पित्तहरं विदध्यात्||५४||  
 
पथ्याविदारीक्षुरसैर्गुडेन  बस्तिं युतं पित्तहरं विदध्यात्||५४||  
 +
 
हृन्नाभिपार्श्वोत्तमदेहदाहे  दाहेऽन्तरस्थे च सकृच्छ्रमूत्रे|  
 
हृन्नाभिपार्श्वोत्तमदेहदाहे  दाहेऽन्तरस्थे च सकृच्छ्रमूत्रे|  
 
क्षीणे क्षते रेतसि चापि नष्टे पैत्तेऽतिसारे च नृणां प्रशस्तः||५५||  
 
क्षीणे क्षते रेतसि चापि नष्टे पैत्तेऽतिसारे च नृणां प्रशस्तः||५५||  
 +
 
drākṣādikāśmaryamadhūkasēvyaiḥ sasārivācandanaśītapākyaiḥ|  
 
drākṣādikāśmaryamadhūkasēvyaiḥ sasārivācandanaśītapākyaiḥ|  
 
payaḥ śr̥taṁ śrāvaṇimudgaparṇītugātmaguptāmadhuyaṣṭikalkaiḥ||53||  
 
payaḥ śr̥taṁ śrāvaṇimudgaparṇītugātmaguptāmadhuyaṣṭikalkaiḥ||53||  
 +
 
gōdhūmacūrṇaiśca tathā'kṣamātraiḥ sakṣaudrasarpirmadhuyaṣṭitailaiḥ|  
 
gōdhūmacūrṇaiśca tathā'kṣamātraiḥ sakṣaudrasarpirmadhuyaṣṭitailaiḥ|  
 
pathyāvidārīkṣurasairguḍēna  bastiṁ yutaṁ pittaharaṁ vidadhyāt||54||  
 
pathyāvidārīkṣurasairguḍēna  bastiṁ yutaṁ pittaharaṁ vidadhyāt||54||  
 +
 
hr̥nnābhipārśvōttamadēhadāhē  dāhē'ntarasthē ca sakr̥cchramūtrē|  
 
hr̥nnābhipārśvōttamadēhadāhē  dāhē'ntarasthē ca sakr̥cchramūtrē|  
 
kṣīṇē kṣatē rētasi cāpi naṣṭē paittē'tisārē ca nr̥ṇāṁ praśastaḥ||55||  
 
kṣīṇē kṣatē rētasi cāpi naṣṭē paittē'tisārē ca nr̥ṇāṁ praśastaḥ||55||  
 +
 
drAkShAdikAshmaryamadhUkasevyaiH sasArivAcandanashItapAkyaiH|  
 
drAkShAdikAshmaryamadhUkasevyaiH sasArivAcandanashItapAkyaiH|  
 
payaH shRutaM shrAvaNimudgaparNItugAtmaguptAmadhuyaShTikalkaiH||53||  
 
payaH shRutaM shrAvaNimudgaparNItugAtmaguptAmadhuyaShTikalkaiH||53||  
 +
 
godhUmacUrNaishca tathA~akShamAtraiH sakShaudrasarpirmadhuyaShTitailaiH|  
 
godhUmacUrNaishca tathA~akShamAtraiH sakShaudrasarpirmadhuyaShTitailaiH|  
 
pathyAvidArIkShurasairguDena  bastiM yutaM pittaharaM vidadhyAt||54||  
 
pathyAvidArIkShurasairguDena  bastiM yutaM pittaharaM vidadhyAt||54||  
 +
 
hRunnAbhipArshvottamadehadAhe  dAhe~antarasthe ca sakRucchramUtre|  
 
hRunnAbhipArshvottamadehadAhe  dAhe~antarasthe ca sakRucchramUtre|  
 
kShINe kShate retasi cApi naShTe paitte~atisAre ca nRuNAM prashastaH||55||  
 
kShINe kShate retasi cApi naShTe paitte~atisAre ca nRuNAM prashastaH||55||  
 +
 
{| class="wikitable" style="text-align: center;
 
{| class="wikitable" style="text-align: center;
 
|-
 
|-
Line 802: Line 811:  
कोषातकारग्वधदेवदारुशार्ङ्गेष्टमूर्वाकुटजार्कपाठाः  |  
 
कोषातकारग्वधदेवदारुशार्ङ्गेष्टमूर्वाकुटजार्कपाठाः  |  
 
पक्त्वा कुलत्थान् बृहतीं च तोये रसस्य तस्य प्रसृता दश स्युः||५६||  
 
पक्त्वा कुलत्थान् बृहतीं च तोये रसस्य तस्य प्रसृता दश स्युः||५६||  
 +
 
तान् सर्षपैलामदनैः सकुष्ठैरक्षप्रमाणैः प्रसृतैश्च युक्तान्|  
 
तान् सर्षपैलामदनैः सकुष्ठैरक्षप्रमाणैः प्रसृतैश्च युक्तान्|  
 
फलाह्वतैलस्य समाक्षिकस्य  क्षारस्य तैलस्य च सार्षपस्य||५७||  
 
फलाह्वतैलस्य समाक्षिकस्य  क्षारस्य तैलस्य च सार्षपस्य||५७||  
 +
 
दद्यान्निरूहं कफरोगिणे ज्ञो मन्दाग्नये चाप्यशनद्विषे च|  
 
दद्यान्निरूहं कफरोगिणे ज्ञो मन्दाग्नये चाप्यशनद्विषे च|  
    
kōṣātakāragvadhadēvadāruśārṅgēṣṭamūrvākuṭajārkapāṭhāḥ  |  
 
kōṣātakāragvadhadēvadāruśārṅgēṣṭamūrvākuṭajārkapāṭhāḥ  |  
 
paktvā kulatthān br̥hatīṁ ca tōyē rasasya tasya prasr̥tā daśa syuḥ||56||  
 
paktvā kulatthān br̥hatīṁ ca tōyē rasasya tasya prasr̥tā daśa syuḥ||56||  
 +
 
tān sarṣapailāmadanaiḥ sakuṣṭhairakṣapramāṇaiḥ prasr̥taiśca yuktān|  
 
tān sarṣapailāmadanaiḥ sakuṣṭhairakṣapramāṇaiḥ prasr̥taiśca yuktān|  
 
phalāhvatailasya samākṣikasya  kṣārasya tailasya ca sārṣapasya||57||  
 
phalāhvatailasya samākṣikasya  kṣārasya tailasya ca sārṣapasya||57||  
 +
 
dadyānnirūhaṁ kapharōgiṇē jñō mandāgnayē cāpyaśanadviṣē ca|  
 
dadyānnirūhaṁ kapharōgiṇē jñō mandāgnayē cāpyaśanadviṣē ca|  
    
koShAtakAragvadhadevadArushAr~ggeShTamUrvAkuTajArkapAThAH  |  
 
koShAtakAragvadhadevadArushAr~ggeShTamUrvAkuTajArkapAThAH  |  
 
paktvA kulatthAn bRuhatIM ca toye rasasya tasya prasRutA dasha syuH||56||  
 
paktvA kulatthAn bRuhatIM ca toye rasasya tasya prasRutA dasha syuH||56||  
 +
 
tAn sarShapailAmadanaiH sakuShThairakShapramANaiH prasRutaishca yuktAn|  
 
tAn sarShapailAmadanaiH sakuShThairakShapramANaiH prasRutaishca yuktAn|  
 
phalAhvatailasya samAkShikasya  kShArasya tailasya ca sArShapasya||57||  
 
phalAhvatailasya samAkShikasya  kShArasya tailasya ca sArShapasya||57||  
 +
 
dadyAnnirUhaM kapharogiNe j~jo mandAgnaye cApyashanadviShe ca|  
 
dadyAnnirUhaM kapharogiNe j~jo mandAgnaye cApyashanadviShe ca|  
 +
 
{| class="wikitable" style="text-align: center;
 
{| class="wikitable" style="text-align: center;
 
|-
 
|-
Line 847: Line 863:     
पटोलपथ्यामरदारुभिर्वा सपिप्पलीकैः क्वथितैर्जलेऽग्नौ||५८||  
 
पटोलपथ्यामरदारुभिर्वा सपिप्पलीकैः क्वथितैर्जलेऽग्नौ||५८||  
 +
 
द्विपञ्चमूले त्रिफलां सबिल्वां फलानि गोमूत्रयुतः कषायः|  
 
द्विपञ्चमूले त्रिफलां सबिल्वां फलानि गोमूत्रयुतः कषायः|  
 
कलिङ्गपाठाफलमुस्तकल्कः ससैन्धवः क्षारयुतः सतैलः||५९||  
 
कलिङ्गपाठाफलमुस्तकल्कः ससैन्धवः क्षारयुतः सतैलः||५९||  
 +
 
निरूहमुख्यः कफजान् विकारान् सपाण्डुरोगालसकामदोषान्|  
 
निरूहमुख्यः कफजान् विकारान् सपाण्डुरोगालसकामदोषान्|  
 
हन्यात्तथा मारुतमूत्रसङ्गं बस्तेस्तथाऽऽटोपमथापि  घोरम्||६०||  
 
हन्यात्तथा मारुतमूत्रसङ्गं बस्तेस्तथाऽऽटोपमथापि  घोरम्||६०||  
    
paṭōlapathyāmaradārubhirvā sapippalīkaiḥ kvathitairjalē'gnau||58||  
 
paṭōlapathyāmaradārubhirvā sapippalīkaiḥ kvathitairjalē'gnau||58||  
 +
 
dvipañcamūlē triphalāṁ sabilvāṁ phalāni gōmūtrayutaḥ kaṣāyaḥ|  
 
dvipañcamūlē triphalāṁ sabilvāṁ phalāni gōmūtrayutaḥ kaṣāyaḥ|  
 
kaliṅgapāṭhāphalamustakalkaḥ sasaindhavaḥ kṣārayutaḥ satailaḥ||59||  
 
kaliṅgapāṭhāphalamustakalkaḥ sasaindhavaḥ kṣārayutaḥ satailaḥ||59||  
 +
 
nirūhamukhyaḥ kaphajān vikārān sapāṇḍurōgālasakāmadōṣān|  
 
nirūhamukhyaḥ kaphajān vikārān sapāṇḍurōgālasakāmadōṣān|  
 
hanyāttathā mārutamūtrasaṅgaṁ bastēstathā''ṭōpamathāpi  ghōram||60||  
 
hanyāttathā mārutamūtrasaṅgaṁ bastēstathā''ṭōpamathāpi  ghōram||60||  
    
paTolapathyAmaradArubhirvA sapippalIkaiH kvathitairjale~agnau||58||  
 
paTolapathyAmaradArubhirvA sapippalIkaiH kvathitairjale~agnau||58||  
 +
 
dvipa~jcamUle triphalAM sabilvAM phalAni gomUtrayutaH kaShAyaH|  
 
dvipa~jcamUle triphalAM sabilvAM phalAni gomUtrayutaH kaShAyaH|  
 
kali~ggapAThAphalamustakalkaH sasaindhavaH kShArayutaH satailaH||59||  
 
kali~ggapAThAphalamustakalkaH sasaindhavaH kShArayutaH satailaH||59||  
 +
 
nirUhamukhyaH kaphajAn vikArAn sapANDurogAlasakAmadoShAn|  
 
nirUhamukhyaH kaphajAn vikArAn sapANDurogAlasakAmadoShAn|  
 
hanyAttathA mArutamUtrasa~ggaM bastestathA~a~aTopamathApi  ghoram||60||  
 
hanyAttathA mArutamUtrasa~ggaM bastestathA~a~aTopamathApi  ghoram||60||  
 +
 
{| class="wikitable" style="text-align: center;
 
{| class="wikitable" style="text-align: center;
 
|-
 
|-
Line 894: Line 917:  
रास्नामृतैरण्डविडङ्गदार्वीसप्तच्छदोशीरसुराह्वनिम्बैः|  
 
रास्नामृतैरण्डविडङ्गदार्वीसप्तच्छदोशीरसुराह्वनिम्बैः|  
 
शम्पाकभूनिम्बपटोलपाठातिक्ताखुपर्णीदशमूलमुस्तैः||६१||  
 
शम्पाकभूनिम्बपटोलपाठातिक्ताखुपर्णीदशमूलमुस्तैः||६१||  
 +
 
त्रायन्तिकाशिग्रुफलत्रिकैश्च क्वाथः सपिण्डीतकतोयमूत्रः|  
 
त्रायन्तिकाशिग्रुफलत्रिकैश्च क्वाथः सपिण्डीतकतोयमूत्रः|  
 
यष्ट्याह्वकृष्णाफलिनीशताह्वारसाञ्जनश्वेतवचाविडङ्गैः||६२||  
 
यष्ट्याह्वकृष्णाफलिनीशताह्वारसाञ्जनश्वेतवचाविडङ्गैः||६२||  
 +
 
कलिङ्गपाठाम्बुदसैन्धवैश्च कल्कैः ससर्पिर्मधुतैलमिश्रः|  
 
कलिङ्गपाठाम्बुदसैन्धवैश्च कल्कैः ससर्पिर्मधुतैलमिश्रः|  
 
अयं निरूहः क्रिमिकुष्ठमेहब्रध्नोदराजीर्णकफातुरेभ्यः||६३||  
 
अयं निरूहः क्रिमिकुष्ठमेहब्रध्नोदराजीर्णकफातुरेभ्यः||६३||  
 +
 
रूक्षौषधैरप्यपतर्पितेभ्य एतेषु रोगेष्वपि सत्सु दत्तः|  
 
रूक्षौषधैरप्यपतर्पितेभ्य एतेषु रोगेष्वपि सत्सु दत्तः|  
 
निहत्य वातं ज्वलनं प्रदीप्य विजित्य रोगांश्च बलं करोति||६४||  
 
निहत्य वातं ज्वलनं प्रदीप्य विजित्य रोगांश्च बलं करोति||६४||  
 +
 
rāsnāmr̥tairaṇḍaviḍaṅgadārvīsaptacchadōśīrasurāhvanimbaiḥ|  
 
rāsnāmr̥tairaṇḍaviḍaṅgadārvīsaptacchadōśīrasurāhvanimbaiḥ|  
 
śampākabhūnimbapaṭōlapāṭhātiktākhuparṇīdaśamūlamustaiḥ||61||  
 
śampākabhūnimbapaṭōlapāṭhātiktākhuparṇīdaśamūlamustaiḥ||61||  
 +
 
trāyantikāśigruphalatrikaiśca kvāthaḥ sapiṇḍītakatōyamūtraḥ|  
 
trāyantikāśigruphalatrikaiśca kvāthaḥ sapiṇḍītakatōyamūtraḥ|  
 
yaṣṭyāhvakr̥ṣṇāphalinīśatāhvārasāñjanaśvētavacāviḍaṅgaiḥ||62||  
 
yaṣṭyāhvakr̥ṣṇāphalinīśatāhvārasāñjanaśvētavacāviḍaṅgaiḥ||62||  
 +
 
kaliṅgapāṭhāmbudasaindhavaiśca kalkaiḥ sasarpirmadhutailamiśraḥ|  
 
kaliṅgapāṭhāmbudasaindhavaiśca kalkaiḥ sasarpirmadhutailamiśraḥ|  
 
ayaṁ nirūhaḥ krimikuṣṭhamēhabradhnōdarājīrṇakaphāturēbhyaḥ||63||  
 
ayaṁ nirūhaḥ krimikuṣṭhamēhabradhnōdarājīrṇakaphāturēbhyaḥ||63||  
 +
 
rūkṣauṣadhairapyapatarpitēbhya ētēṣu rōgēṣvapi satsu dattaḥ|  
 
rūkṣauṣadhairapyapatarpitēbhya ētēṣu rōgēṣvapi satsu dattaḥ|  
 
nihatya vātaṁ jvalanaṁ pradīpya vijitya rōgāṁśca balaṁ karōti||64||
 
nihatya vātaṁ jvalanaṁ pradīpya vijitya rōgāṁśca balaṁ karōti||64||
Line 911: Line 941:  
rAsnAmRutairaNDaviDa~ggadArvIsaptacchadoshIrasurAhvanimbaiH|  
 
rAsnAmRutairaNDaviDa~ggadArvIsaptacchadoshIrasurAhvanimbaiH|  
 
shampAkabhUnimbapaTolapAThAtiktAkhuparNIdashamUlamustaiH||61||  
 
shampAkabhUnimbapaTolapAThAtiktAkhuparNIdashamUlamustaiH||61||  
 +
 
trAyantikAshigruphalatrikaishca kvAthaH sapiNDItakatoyamUtraH|  
 
trAyantikAshigruphalatrikaishca kvAthaH sapiNDItakatoyamUtraH|  
 
yaShTyAhvakRuShNAphalinIshatAhvArasA~jjanashvetavacAviDa~ggaiH||62||  
 
yaShTyAhvakRuShNAphalinIshatAhvArasA~jjanashvetavacAviDa~ggaiH||62||  
 +
 
kali~ggapAThAmbudasaindhavaishca kalkaiH sasarpirmadhutailamishraH|  
 
kali~ggapAThAmbudasaindhavaishca kalkaiH sasarpirmadhutailamishraH|  
 
ayaM nirUhaH krimikuShThamehabradhnodarAjIrNakaphAturebhyaH||63||  
 
ayaM nirUhaH krimikuShThamehabradhnodarAjIrNakaphAturebhyaH||63||  
 +
 
rUkShauShadhairapyapatarpitebhya eteShu rogeShvapi satsu dattaH|  
 
rUkShauShadhairapyapatarpitebhya eteShu rogeShvapi satsu dattaH|  
 
nihatya vAtaM jvalanaM pradIpya vijitya rogAMshca balaM karoti||64||  
 
nihatya vAtaM jvalanaM pradIpya vijitya rogAMshca balaM karoti||64||  
   −
Dravya Dose  
+
{| class="wikitable" style="text-align: center;
Madhu 3 Prasruta
+
|-
Saindhava 1 Karsha
+
! scope="col"| Dravya
Sneha-ghrita, taila 2 Prasruta
+
! scope="col"| Dose
Kalka dravya- madanaphala, sugandhavala, gomūtra, yashţi, pippalī, priyangu, satāhvā, rasānjana, sveta vacā, viďanga, kalinga, pāţhā, mustā. 1 Prasruta
+
|-
Kvātha dravya- rāsnā, eranďa, guďūchi, nimba, paţola, pāţhā, kaţuki, kirata, viďanga, dāruharidrā, saptacchada, uśīra, devadāru, aragvadha, mushakakarni, daśamūla, mustā, trāyamāņa, sighru, triphalā + 8 parts of jala; reduced to 1/4th 5 Prasruta
+
| Madhu
Āvāpa gomūtra -
+
| 3 Prasrita
 +
|-
 +
| Saindhava
 +
| 1 Karsha
 +
|-
 +
| Sneha-Ghrita, Taila
 +
| 2 Prasrita
 +
|-
 +
| Kalka Dravya- Madanaphala, Sugandhavala, Gomutra, Yashti, Pippali, Priyangu, Satahva, Rasanjana, Sveta Vaca, Vidanga, Kalinga, Patha, Musta.
 +
| 1 Prasrita
 +
|-
 +
| Kvatha Dravya- Rasna, Eranda, Guduci, Nimba, Patola, Patha,Katuki, Kirata, Vidanga, Daruharidra, Saptacchada, Usira, Devadaru, Aragvadha, Mushakakarni, Dasamula, Musta, Trayamana, Sighru, Triphala + 8 parts of Jala; reduced to 1/4th
 +
| 5 Prasrita
 +
|-
 +
| Avapa Gomutra
 +
|
 +
|}
 +
 
 
Guņa- Indicated in krimi, kushţha, prameha, bradhna, udara, ajīrņa, kapha roga. Can also be given in apatarpita rogi due to ruksha aushadha. It pacifies the vāta, increases agni & bala.(61-64)
 
Guņa- Indicated in krimi, kushţha, prameha, bradhna, udara, ajīrņa, kapha roga. Can also be given in apatarpita rogi due to ruksha aushadha. It pacifies the vāta, increases agni & bala.(61-64)
 +
 
पुनर्नवैरण्डवृषाश्मभेदवृश्चीरभूतीकबलापलाशाः  |  
 
पुनर्नवैरण्डवृषाश्मभेदवृश्चीरभूतीकबलापलाशाः  |  
 
द्विपञ्चमूलं च पलांशिकानि क्षुण्णानि धौतानि फलानि  चाष्टौ||६५||  
 
द्विपञ्चमूलं च पलांशिकानि क्षुण्णानि धौतानि फलानि  चाष्टौ||६५||  
 +
 
बिल्वं यवान् कोलकुलत्थधान्यफलानि चैव प्रसृतोन्मितानि|  
 
बिल्वं यवान् कोलकुलत्थधान्यफलानि चैव प्रसृतोन्मितानि|  
 
पयोजलद्व्याढकवच्छृतं  तत् क्षीरावशेषं सितवस्त्रपूतम्||६६||  
 
पयोजलद्व्याढकवच्छृतं  तत् क्षीरावशेषं सितवस्त्रपूतम्||६६||  
 +
 
वचाशताह्वामरदारुकुष्ठयष्ट्याह्वसिद्धार्थकपिप्पलीनाम्  |  
 
वचाशताह्वामरदारुकुष्ठयष्ट्याह्वसिद्धार्थकपिप्पलीनाम्  |  
 
कल्कैर्यवान्या मदनैश्च युक्तं नात्युष्णशीतं गुडसैन्धवाक्तम्||६७||  
 
कल्कैर्यवान्या मदनैश्च युक्तं नात्युष्णशीतं गुडसैन्धवाक्तम्||६७||  
 +
 
क्षौद्रस्य तैलस्य च सर्पिषश्च तथैव युक्तं प्रसृतैस्त्रिभिश्च  |  
 
क्षौद्रस्य तैलस्य च सर्पिषश्च तथैव युक्तं प्रसृतैस्त्रिभिश्च  |  
 
दद्यान्निरूहं विधिना विविज्ञः स सर्वसंसर्गकृतामयघ्नः||६८||  
 
दद्यान्निरूहं विधिना विविज्ञः स सर्वसंसर्गकृतामयघ्नः||६८||  
Line 937: Line 991:  
punarnavairaṇḍavr̥ṣāśmabhēdavr̥ścīrabhūtīkabalāpalāśāḥ  |  
 
punarnavairaṇḍavr̥ṣāśmabhēdavr̥ścīrabhūtīkabalāpalāśāḥ  |  
 
dvipañcamūlaṁ ca palāṁśikāni kṣuṇṇāni dhautāni phalāni  cāṣṭau||65||  
 
dvipañcamūlaṁ ca palāṁśikāni kṣuṇṇāni dhautāni phalāni  cāṣṭau||65||  
 +
 
bilvaṁ yavān kōlakulatthadhānyaphalāni caiva prasr̥tōnmitāni|  
 
bilvaṁ yavān kōlakulatthadhānyaphalāni caiva prasr̥tōnmitāni|  
 
payōjaladvyāḍhakavacchr̥taṁ  tat kṣīrāvaśēṣaṁ sitavastrapūtam||66||  
 
payōjaladvyāḍhakavacchr̥taṁ  tat kṣīrāvaśēṣaṁ sitavastrapūtam||66||  
 +
 
vacāśatāhvāmaradārukuṣṭhayaṣṭyāhvasiddhārthakapippalīnām  |  
 
vacāśatāhvāmaradārukuṣṭhayaṣṭyāhvasiddhārthakapippalīnām  |  
 
kalkairyavānyā madanaiśca yuktaṁ nātyuṣṇaśītaṁ guḍasaindhavāktam||67||  
 
kalkairyavānyā madanaiśca yuktaṁ nātyuṣṇaśītaṁ guḍasaindhavāktam||67||  
 +
 
kṣaudrasya tailasya ca sarpiṣaśca tathaiva yuktaṁ prasr̥taistribhiśca  |  
 
kṣaudrasya tailasya ca sarpiṣaśca tathaiva yuktaṁ prasr̥taistribhiśca  |  
 
dadyānnirūhaṁ vidhinā vivijñaḥ sa sarvasaṁsargakr̥tāmayaghnaḥ||68||
 
dadyānnirūhaṁ vidhinā vivijñaḥ sa sarvasaṁsargakr̥tāmayaghnaḥ||68||
Line 946: Line 1,003:  
punarnavairaNDavRuShAshmabhedavRushcIrabhUtIkabalApalAshAH  |  
 
punarnavairaNDavRuShAshmabhedavRushcIrabhUtIkabalApalAshAH  |  
 
dvipa~jcamUlaM ca palAMshikAni kShuNNAni dhautAni phalAni  cAShTau||65||  
 
dvipa~jcamUlaM ca palAMshikAni kShuNNAni dhautAni phalAni  cAShTau||65||  
 +
 
bilvaM yavAn kolakulatthadhAnyaphalAni caiva prasRutonmitAni|  
 
bilvaM yavAn kolakulatthadhAnyaphalAni caiva prasRutonmitAni|  
 
payojaladvyADhakavacchRutaM  tat kShIrAvasheShaM sitavastrapUtam||66||  
 
payojaladvyADhakavacchRutaM  tat kShIrAvasheShaM sitavastrapUtam||66||  
 +
 
vacAshatAhvAmaradArukuShThayaShTyAhvasiddhArthakapippalInAm  |  
 
vacAshatAhvAmaradArukuShThayaShTyAhvasiddhArthakapippalInAm  |  
 
kalkairyavAnyA madanaishca yuktaM nAtyuShNashItaM guDasaindhavAktam||67||  
 
kalkairyavAnyA madanaishca yuktaM nAtyuShNashItaM guDasaindhavAktam||67||  
 +
 
kShaudrasya tailasya ca sarpiShashca tathaiva yuktaM prasRutaistribhishca  |  
 
kShaudrasya tailasya ca sarpiShashca tathaiva yuktaM prasRutaistribhishca  |  
 
dadyAnnirUhaM vidhinA vivij~jaH sa sarvasaMsargakRutAmayaghnaH||68||
 
dadyAnnirUhaM vidhinA vivij~jaH sa sarvasaMsargakRutAmayaghnaH||68||
 +
 
Dravya Dose  
 
Dravya Dose  
 
Madhu 1 Prasruta
 
Madhu 1 Prasruta

Navigation menu