Changes

Jump to navigation Jump to search
Line 877: Line 877:  
''Niruha basti'' should not be given in excess of these specified numbers.[69]
 
''Niruha basti'' should not be given in excess of these specified numbers.[69]
   −
==== Follow up diet for dosha dominance ====
+
==== Follow up diet for ''dosha'' dominance ====
    
रसेन वाते प्रतिभोजनं स्यात् क्षीरेण पित्ते तु कफे च यूषैः|  
 
रसेन वाते प्रतिभोजनं स्यात् क्षीरेण पित्ते तु कफे च यूषैः|  
 
तथाऽनुवास्येषु च बिल्वतैलं स्याज्जीवनीयं फलसाधितं च||७०||  
 
तथाऽनुवास्येषु च बिल्वतैलं स्याज्जीवनीयं फलसाधितं च||७०||  
 +
 
इतीदमुक्तं निखिलं यथावद्बस्तिप्रदानस्य विधानमग्र्यम्|  
 
इतीदमुक्तं निखिलं यथावद्बस्तिप्रदानस्य विधानमग्र्यम्|  
 
योऽधीत्य विद्वानिह बस्तिकर्म करोति लोके लभते स सिद्धिम्||७१||  
 
योऽधीत्य विद्वानिह बस्तिकर्म करोति लोके लभते स सिद्धिम्||७१||  
 +
 
rasēna vātē pratibhōjanaṁ syāt kṣīrēṇa pittē tu kaphē ca yūṣaiḥ|  
 
rasēna vātē pratibhōjanaṁ syāt kṣīrēṇa pittē tu kaphē ca yūṣaiḥ|  
 
tathā'nuvāsyēṣu ca bilvatailaṁ syājjīvanīyaṁ phalasādhitaṁ ca||70||  
 
tathā'nuvāsyēṣu ca bilvatailaṁ syājjīvanīyaṁ phalasādhitaṁ ca||70||  
 +
 
itīdamuktaṁ nikhilaṁ yathāvadbastipradānasya vidhānamagryam|  
 
itīdamuktaṁ nikhilaṁ yathāvadbastipradānasya vidhānamagryam|  
 
yō'dhītya vidvāniha bastikarma karōti lōkē labhatē sa siddhim||71||
 
yō'dhītya vidvāniha bastikarma karōti lōkē labhatē sa siddhim||71||
Line 890: Line 893:  
rasena vAte pratibhojanaM syAt kShIreNa pitte tu kaphe ca yUShaiH|  
 
rasena vAte pratibhojanaM syAt kShIreNa pitte tu kaphe ca yUShaiH|  
 
tathA~anuvAsyeShu ca bilvatailaM syAjjIvanIyaM phalasAdhitaM ca||70||  
 
tathA~anuvAsyeShu ca bilvatailaM syAjjIvanIyaM phalasAdhitaM ca||70||  
 +
 
itIdamuktaM nikhilaM yathAvadbastipradAnasya vidhAnamagryam|  
 
itIdamuktaM nikhilaM yathAvadbastipradAnasya vidhAnamagryam|  
 
yo~adhItya vidvAniha bastikarma karoti loke labhate sa siddhim||71||  
 
yo~adhItya vidvAniha bastikarma karoti loke labhate sa siddhim||71||  
After the return of niruha basti, mamsarasa, ksheera, and yoosha should be given along with rice in vata, pitta, and kapha diseases respectively. After prescribed light meal, in persons fit for anuvasana with bilva taila, jeevaniya taila and madanaphala siddha taila should be given in vata, pitta and kapha diseses respectively. Here the complete details of best practices of basti administration are described; the intelligent physician who adopts it in practice will get success in the world.  (70-71)
+
 
Thus ends the chapter “Basti Sutrya Adhyaya”.
+
After the return of ''niruha basti, mamsarasa, ksheera,'' and ''yusha'' should be given along with rice in ''vata, pitta,'' and ''kapha'' diseases respectively. After prescribed light meal, in persons fit for ''anuvasana'' with ''bilva taila, jeevaniya taila'' and ''madanaphala siddha taila'' should be given in ''vata, pitta'' and ''kapha'' diseases respectively. Here the complete details of best practices of ''basti'' administration are described; the intelligent physician who adopts it in practice will get success in the world.  [70-71]
 +
 
 +
Thus ends the chapter [[Bastisutriyam Siddhi]]
    
=== Tattva Vimarsha ===
 
=== Tattva Vimarsha ===

Navigation menu