Changes

Jump to navigation Jump to search
Line 48: Line 48:  
कृतक्षणं शैलवरस्य रम्ये स्थितं धनेशायतनस्य पार्श्वे|  
 
कृतक्षणं शैलवरस्य रम्ये स्थितं धनेशायतनस्य पार्श्वे|  
 
महर्षिसङ्घैर्वृतमग्निवेशः पुनर्वसुं प्राञ्जलिरन्वपृच्छत्||३||  
 
महर्षिसङ्घैर्वृतमग्निवेशः पुनर्वसुं प्राञ्जलिरन्वपृच्छत्||३||  
 +
 
बस्तिर्नरेभ्यः किमपेक्ष्य दत्तः स्यात् सिद्धिमान् किम्मयमस्य नेत्रम्|  
 
बस्तिर्नरेभ्यः किमपेक्ष्य दत्तः स्यात् सिद्धिमान् किम्मयमस्य नेत्रम्|  
 
कीदृक्प्रमाणाकृति किङ्गुणं च केभ्यश्च किंयोनिगुणश्च बस्तिः||४||  
 
कीदृक्प्रमाणाकृति किङ्गुणं च केभ्यश्च किंयोनिगुणश्च बस्तिः||४||  
 +
 
निरूहकल्पः प्रणिधानमात्रा स्नेहस्य का वा शयने विधिः कः|  
 
निरूहकल्पः प्रणिधानमात्रा स्नेहस्य का वा शयने विधिः कः|  
 
के बस्तयः केषु हिता इतीदं श्रुत्वोत्तरं प्राह वचो महर्षिः||५||  
 
के बस्तयः केषु हिता इतीदं श्रुत्वोत्तरं प्राह वचो महर्षिः||५||  
Line 55: Line 57:  
kr̥takṣaṇaṁ śailavarasya ramyē sthitaṁ dhanēśāyatanasya pārśvē|  
 
kr̥takṣaṇaṁ śailavarasya ramyē sthitaṁ dhanēśāyatanasya pārśvē|  
 
maharṣisaṅghairvr̥tamagnivēśaḥ punarvasuṁ prāñjaliranvapr̥cchat||3||  
 
maharṣisaṅghairvr̥tamagnivēśaḥ punarvasuṁ prāñjaliranvapr̥cchat||3||  
 +
 
bastirnarēbhyaḥ kimapēkṣya dattaḥ syāt siddhimān kimmayamasya nētram|  
 
bastirnarēbhyaḥ kimapēkṣya dattaḥ syāt siddhimān kimmayamasya nētram|  
 
kīdr̥kpramāṇākr̥ti kiṅguṇaṁ ca kēbhyaśca kiṁyōniguṇaśca bastiḥ||4||  
 
kīdr̥kpramāṇākr̥ti kiṅguṇaṁ ca kēbhyaśca kiṁyōniguṇaśca bastiḥ||4||  
 +
 
nirūhakalpaḥ praṇidhānamātrā snēhasya kā vā śayanē vidhiḥ kaḥ|  
 
nirūhakalpaḥ praṇidhānamātrā snēhasya kā vā śayanē vidhiḥ kaḥ|  
 
kē bastayaḥ kēṣu hitā itīdaṁ śrutvōttaraṁ prāha vacō maharṣiḥ||5||
 
kē bastayaḥ kēṣu hitā itīdaṁ śrutvōttaraṁ prāha vacō maharṣiḥ||5||
Line 62: Line 66:  
kRutakShaNaM shailavarasya ramye sthitaM dhaneshAyatanasya pArshve|  
 
kRutakShaNaM shailavarasya ramye sthitaM dhaneshAyatanasya pArshve|  
 
maharShisa~gghairvRutamagniveshaH punarvasuM prA~jjaliranvapRucchat||3||  
 
maharShisa~gghairvRutamagniveshaH punarvasuM prA~jjaliranvapRucchat||3||  
 +
 
bastirnarebhyaH kimapekShya dattaH syAt siddhimAn kimmayamasya netram|  
 
bastirnarebhyaH kimapekShya dattaH syAt siddhimAn kimmayamasya netram|  
 
kIdRukpramANAkRuti ki~gguNaM ca kebhyashca kiMyoniguNashca bastiH||4||  
 
kIdRukpramANAkRuti ki~gguNaM ca kebhyashca kiMyoniguNashca bastiH||4||  
 +
 
nirUhakalpaH praNidhAnamAtrA snehasya kA vA shayane vidhiH kaH|  
 
nirUhakalpaH praNidhAnamAtrA snehasya kA vA shayane vidhiH kaH|  
 
ke bastayaH keShu hitA itIdaM shrutvottaraM prAha vaco maharShiH||5||  
 
ke bastayaH keShu hitA itIdaM shrutvottaraM prAha vaco maharShiH||5||  
Line 69: Line 75:  
Agnivesha, with folded hands, asked following questions to Punarvasu, as he was sitting at leisure surrounded by a host of great sages amidst the pleasant Himalaya as in the neighbourhood of the abode of Kubera, the God of wealth.  
 
Agnivesha, with folded hands, asked following questions to Punarvasu, as he was sitting at leisure surrounded by a host of great sages amidst the pleasant Himalaya as in the neighbourhood of the abode of Kubera, the God of wealth.  
   −
“What are the factors observing which the enema can be administered with success?  
+
*“What are the factors observing which the enema can be administered with success?  
What material shall be used to prepare a nozzle?  
+
*What material shall be used to prepare a nozzle?  
What is its length and shape?
+
*What is its length and shape?
What is its quality and what are the sources of enema bag/receptacle and what should be their qualities?
+
*What is its quality and what are the sources of enema bag/receptacle and what should be their qualities?
What is the pharmaceutical formula of the niruha (enema with decoction)?
+
*What is the pharmaceutical formula of the niruha (enema with decoction)?
What is its mode of administration?
+
*What is its mode of administration?
What is the measure of enema solution?  
+
*What is the measure of enema solution?  
What is the proportion of unctuous substance?  
+
*What is the proportion of unctuous substance?  
What is the position and procedure followed for enema while the patient on examination bed?
+
*What is the position and procedure followed for enema while the patient on examination bed?
What are the varieties of enema and in whom are they indicated?
+
*What are the varieties of enema and in whom are they indicated?"
 +
 
 
Hearing these questions, the great sage Punarvasu spoke to answer. [3-5]
 
Hearing these questions, the great sage Punarvasu spoke to answer. [3-5]
 
+
 
 
==== Consideration before administration of basti ====
 
==== Consideration before administration of basti ====
  

Navigation menu