Changes

Jump to navigation Jump to search
4 bytes added ,  10:23, 23 November 2018
Line 223: Line 223:  
अपिचशोणितादीन्धातूनतिप्रकृष्टं[१]दूषयन्तोधातुदोषस्वभावकृतानतीसारवर्णानुपदर्शयन्ति |  
 
अपिचशोणितादीन्धातूनतिप्रकृष्टं[१]दूषयन्तोधातुदोषस्वभावकृतानतीसारवर्णानुपदर्शयन्ति |  
 
तत्रशोणितादिषुधातुष्वतिप्रदुष्टेषुहारिद्रहरितनीलमाञ्जिष्ठमांसधावनसन्निकाशंरक्तंकृष्णंश्वेतंवराहभेदःसदृशमनुबद्धवेदनमवेदनंवासमासव्यत्यासादुपवेश्यतेशकृद्ग्रथितमामंसकृत्, सकृदपिपक्वमनतिक्षीणमांसशोणितबलोमन्दाग्निर्विहतमुखरसश्च; तादृशमातुरंकृच्छ्रसाध्यंविद्यात् |  
 
तत्रशोणितादिषुधातुष्वतिप्रदुष्टेषुहारिद्रहरितनीलमाञ्जिष्ठमांसधावनसन्निकाशंरक्तंकृष्णंश्वेतंवराहभेदःसदृशमनुबद्धवेदनमवेदनंवासमासव्यत्यासादुपवेश्यतेशकृद्ग्रथितमामंसकृत्, सकृदपिपक्वमनतिक्षीणमांसशोणितबलोमन्दाग्निर्विहतमुखरसश्च; तादृशमातुरंकृच्छ्रसाध्यंविद्यात् |  
एभिर्वर्णैरतिसार्यमाणंसोपद्रवमातुरमसाध्योऽयमितिप्रत्याचक्षीत; तद्यथा- पक्वशोणिताभं[२]यकृत्खण्डोपमंमेदोमांसोदकसन्निकाशंदधिघृतमज्जतैलवसाक्षीरवेसवाराभमतिनीलमतिरक्तमतिकृष्णमुदकमिवाच्छंपुनर्मेचकाभमतिस्निग्धंहरितनीलकषायवर्णंकर्बुरमाविलंपिच्छिलंतन्तुमदामंचन्द्रकोपगतमतिकुणपपूतिपूयगन्ध्यामाममत्स्यगन्धिमक्षिकाकान्तं[३]कुथितबहुधातुस्रावमल्पपुरीषमपुरीषंवाऽतिसार्यमाणंतृष्णादाहज्वरभ्रमतमकहिक्काश्वासानुबन्धमतिवेदनमवेदनंवास्रस्तपक्वगुदंपतितगुदवलिंमुक्तनालमतिक्षीणबलमांसशोणितंसर्वपर्वास्थिशूलिनमरोचकारतिप्रलापसम्मोहपरीतंसहसोपरतविकारमतिसारिणमचिकित्स्यंविद्यात्; इतिसन्निपातातिसारः ||९||  
+
एभिर्वर्णैरतिसार्यमाणंसोपद्रवमातुरमसाध्योऽयमितिप्रत्याचक्षीत; तद्यथा- पक्वशोणिताभं[२]यकृत्खण्डोपमंमेदोमांसोदकसन्निकाशंदधिघृतमज्जतैलवसाक्षीरवेसवाराभमतिनीलमतिरक्तमतिकृष्णमुदकमिवाच्छंपुनर्मेचकाभमतिस्निग्धं
 +
हरितनीलकषायवर्णंकर्बुरमाविलंपिच्छिलंतन्तुमदामंचन्द्रकोपगतमतिकुणपपूतिपूयगन्ध्यामाममत्स्यगन्धिमक्षिकाकान्तं[३]कुथितबहुधातुस्रावमल्पपुरीषमपुरीषंवाऽतिसार्यमाणं
 +
तृष्णादाहज्वरभ्रमतमकहिक्काश्वासानुबन्धमतिवेदनमवेदनंवास्रस्तपक्वगुदंपतितगुदवलिंमुक्तनालमतिक्षीणबलमांसशोणितं
 +
सर्वपर्वास्थिशूलिनमरोचकारतिप्रलापसम्मोहपरीतंसहसोपरतविकारमतिसारिणमचिकित्स्यंविद्यात्; इतिसन्निपातातिसारः ||९||  
    
api ca śōṇitādīn dhātūnatiprakr̥ṣṭaṁ [1] dūṣayantō dhātudōṣasvabhāvakr̥tānatīsāravarṇānupadarśayanti|  
 
api ca śōṇitādīn dhātūnatiprakr̥ṣṭaṁ [1] dūṣayantō dhātudōṣasvabhāvakr̥tānatīsāravarṇānupadarśayanti|  
tatra śōṇitādiṣu dhātuṣvatipraduṣṭēṣu hāridraharitanīlamāñjiṣṭhamāṁsadhāvanasannikāśaṁ raktaṁkr̥ṣṇaṁ śvētaṁ varāhabhēdaḥsadr̥śamanubaddhavēdanamavēdanaṁ vā samāsavyatyāsādupavēśyatēśakr̥d grathitamāmaṁ sakr̥t, sakr̥dapi pakvamanatikṣīṇamāṁsaśōṇitabalō mandāgnirvihatamukharasaśca;tādr̥śamāturaṁ kr̥cchrasādhyaṁ vidyāt|  
+
tatra śōṇitādiṣu dhātuṣvatipraduṣṭēṣu hāridraharitanīlamāñjiṣṭhamāṁsadhāvanasannikāśaṁ raktaṁkr̥ṣṇaṁ śvētaṁ varāhabhēdaḥsadr̥śamanubaddhavēdanamavēdanaṁ vā samāsavyatyāsādupavēśyatēśakr̥d grathitamāmaṁ sakr̥t, sakr̥dapi  
 +
pakvamanatikṣīṇamāṁsaśōṇitabalō mandāgnirvihatamukharasaśca;tādr̥śamāturaṁ kr̥cchrasādhyaṁ vidyāt|  
 
ēbhirvarṇairatisāryamāṇaṁ sōpadravamāturamasādhyō'yamiti pratyācakṣīta; tadyathā- pakvaśōṇitābhaṁ[2] yakr̥tkhaṇḍōpamaṁ mēdōmāṁsōdakasannikāśaṁdadhighr̥tamajjatailavasākṣīravēsavārābhamatinīlamatiraktamatikr̥ṣṇamudakamivācchaṁpunarmēcakābhamatisnigdhaṁ haritanīlakaṣāyavarṇaṁ karburamāvilaṁ picchilaṁ tantumadāmaṁcandrakōpagatamatikuṇapapūtipūyagandhyāmāmamatsyagandhi makṣikākāntaṁ [3]kuthitabahudhātusrāvamalpapurīṣamapurīṣaṁ vā'tisāryamāṇaṁtr̥ṣṇādāhajvarabhramatamakahikkāśvāsānubandhamativēdanamavēdanaṁ vā srastapakvagudaṁpatitagudavaliṁ muktanālamatikṣīṇabalamāṁsaśōṇitaṁsarvaparvāsthiśūlinamarōcakāratipralāpasammōhaparītaṁ sahasōparatavikāramatisāriṇamacikitsyaṁvidyāt; iti sannipātātisāraḥ||9||
 
ēbhirvarṇairatisāryamāṇaṁ sōpadravamāturamasādhyō'yamiti pratyācakṣīta; tadyathā- pakvaśōṇitābhaṁ[2] yakr̥tkhaṇḍōpamaṁ mēdōmāṁsōdakasannikāśaṁdadhighr̥tamajjatailavasākṣīravēsavārābhamatinīlamatiraktamatikr̥ṣṇamudakamivācchaṁpunarmēcakābhamatisnigdhaṁ haritanīlakaṣāyavarṇaṁ karburamāvilaṁ picchilaṁ tantumadāmaṁcandrakōpagatamatikuṇapapūtipūyagandhyāmāmamatsyagandhi makṣikākāntaṁ [3]kuthitabahudhātusrāvamalpapurīṣamapurīṣaṁ vā'tisāryamāṇaṁtr̥ṣṇādāhajvarabhramatamakahikkāśvāsānubandhamativēdanamavēdanaṁ vā srastapakvagudaṁpatitagudavaliṁ muktanālamatikṣīṇabalamāṁsaśōṇitaṁsarvaparvāsthiśūlinamarōcakāratipralāpasammōhaparītaṁ sahasōparatavikāramatisāriṇamacikitsyaṁvidyāt; iti sannipātātisāraḥ||9||
  

Navigation menu