Changes

Jump to navigation Jump to search
52 bytes added ,  17:46, 28 March 2018
Line 1,443: Line 1,443:  
*Intake of ''pippali'' along with honey, or butter-milk added with the powder of ''chitraka'' or the powder of the tender fruits of ''bilva'' cures diseases of digestive system [102-112½].
 
*Intake of ''pippali'' along with honey, or butter-milk added with the powder of ''chitraka'' or the powder of the tender fruits of ''bilva'' cures diseases of digestive system [102-112½].
   −
==== Management of complications of atisara ====
+
==== Management of complications of ''atisara'' ====
    
कणांमधुयुतांपीत्वातक्रंपीत्वासचित्रकम् ||११३||  
 
कणांमधुयुतांपीत्वातक्रंपीत्वासचित्रकम् ||११३||  
 +
 
जग्ध्वावाबालबिल्वानिमुच्यतेजठरामयात् |  
 
जग्ध्वावाबालबिल्वानिमुच्यतेजठरामयात् |  
 
बालबिल्वंगुडंतैलंपिप्पलींविश्वभेषजम् |  
 
बालबिल्वंगुडंतैलंपिप्पलींविश्वभेषजम् |  
 
लिह्याद्वातेप्रतिहतेसशूलःसप्रवाहिकः ||११४||  
 
लिह्याद्वातेप्रतिहतेसशूलःसप्रवाहिकः ||११४||  
 +
 
भोज्यंमूलकषायेणवातघ्नैश्चोपसेवनैः |  
 
भोज्यंमूलकषायेणवातघ्नैश्चोपसेवनैः |  
 
वातातिसारविहितैर्यूषैर्मांसरसैःखडैः ||११५||  
 
वातातिसारविहितैर्यूषैर्मांसरसैःखडैः ||११५||  
 +
 
पूर्वोक्तमम्लसर्पिर्वाषट्पलंवायथाबलम् |  
 
पूर्वोक्तमम्लसर्पिर्वाषट्पलंवायथाबलम् |  
 
पुराणंवाघृतंदद्याद्यवागूमण्डमिश्रितम् ||११६||
 
पुराणंवाघृतंदद्याद्यवागूमण्डमिश्रितम् ||११६||
 +
 
kaṇāṁ madhuyutāṁ pītvā takraṁ pītvā sacitrakam||113||  
 
kaṇāṁ madhuyutāṁ pītvā takraṁ pītvā sacitrakam||113||  
 +
 
jagdhvā vā bālabilvāni mucyatē jaṭharāmayāt|  
 
jagdhvā vā bālabilvāni mucyatē jaṭharāmayāt|  
 
bālabilvaṁ guḍaṁ tailaṁ pippalīṁ viśvabhēṣajam|  
 
bālabilvaṁ guḍaṁ tailaṁ pippalīṁ viśvabhēṣajam|  
 
lihyādvātē pratihatē saśūlaḥ sapravāhikaḥ||114||  
 
lihyādvātē pratihatē saśūlaḥ sapravāhikaḥ||114||  
 +
 
bhōjyaṁ mūlakaṣāyēṇa vātaghnaiścōpasēvanaiḥ|  
 
bhōjyaṁ mūlakaṣāyēṇa vātaghnaiścōpasēvanaiḥ|  
 
vātātisāravihitairyūṣairmāṁsarasaiḥ khaḍaiḥ||115||  
 
vātātisāravihitairyūṣairmāṁsarasaiḥ khaḍaiḥ||115||  
 +
 
pūrvōktamamlasarpirvā ṣaṭpalaṁ vā yathābalam|  
 
pūrvōktamamlasarpirvā ṣaṭpalaṁ vā yathābalam|  
 
purāṇaṁ vā ghr̥taṁ dadyādyavāgūmaṇḍamiśritam||116||  
 
purāṇaṁ vā ghr̥taṁ dadyādyavāgūmaṇḍamiśritam||116||  
 +
 
kaNAM madhuyutAM pItvA takraM pItvA sacitrakam||113||  
 
kaNAM madhuyutAM pItvA takraM pItvA sacitrakam||113||  
 +
 
jagdhvA vA bAlabilvAni mucyate jaTharAmayAt|  
 
jagdhvA vA bAlabilvAni mucyate jaTharAmayAt|  
 
bAlabilvaM guDaM tailaM pippalIM vishvabheShajam|  
 
bAlabilvaM guDaM tailaM pippalIM vishvabheShajam|  
 
lihyAdvAte pratihate sashUlaH sapravAhikaH||114||  
 
lihyAdvAte pratihate sashUlaH sapravAhikaH||114||  
 +
 
bhojyaM mUlakaShAyeNa vAtaghnaishcopasevanaiH|  
 
bhojyaM mUlakaShAyeNa vAtaghnaishcopasevanaiH|  
 
vAtAtisAravihitairyUShairmAMsarasaiH khaDaiH||115||  
 
vAtAtisAravihitairyUShairmAMsarasaiH khaDaiH||115||  
 +
 
pUrvoktamamlasarpirvA ShaTpalaM vA yathAbalam|  
 
pUrvoktamamlasarpirvA ShaTpalaM vA yathAbalam|  
 
purANaM vA ghRutaM dadyAdyavAgUmaNDamishritam||116||  
 
purANaM vA ghRutaM dadyAdyavAgUmaNDamishritam||116||  
If the movement of vata (flatus) is obstructed resulting in colic pain and dysentery, then the patient should be given tender fruits of bilva, jaggery, oil, pippali and shunthi.
+
 
Diet prepared with vata alleviating ingredients along with the vegetable soup, meat soup and khada (a type of sour drink) described under vataj atisara should be given.  
+
*If the movement of ''vata'' (flatus) is obstructed resulting in colic pain and dysentery, then the patient should be given tender fruits of ''bilva'', jaggery, oil, ''pippali'' and ''shunthi''.
Sour medicated ghee like changeri ghrita or shatpala ghrita (C.S. Chi. 5: 147-148 or (ten years) old ghee mixed with yavagu (thick gruel) and manda (thin gruel) should be given [113-116].
+
*Diet prepared with ''vata'' alleviating ingredients along with the vegetable soup, meat soup and ''khada'' (a type of sour drink) described under ''vataja atisara'' should be given.  
 +
*Sour medicated ghee like ''changeri ghrita'' or ''shatpala ghrita'' (C.S. Chi. 5: 147-148 or (ten years) old ghee mixed with ''yavagu'' (thick gruel) and ''manda'' (thin gruel) should be given [113-116].
    
==== Picchā-basti and anuvāsana-basti ====
 
==== Picchā-basti and anuvāsana-basti ====

Navigation menu