Changes

Jump to navigation Jump to search
118 bytes added ,  17:37, 28 March 2018
Line 1,307: Line 1,307:     
यस्त्वेवंदुर्बलोमोहात्पित्तलान्येवसेवते ||१०१||  
 
यस्त्वेवंदुर्बलोमोहात्पित्तलान्येवसेवते ||१०१||  
 +
 
दारुणंसवलीपाकंप्राप्यशीघ्रंविपद्यते |१०२|
 
दारुणंसवलीपाकंप्राप्यशीघ्रंविपद्यते |१०२|
 +
 
yastvēvaṁ durbalō mōhāt pittalānyēva sēvatē||101||  
 
yastvēvaṁ durbalō mōhāt pittalānyēva sēvatē||101||  
 +
 
dāruṇaṁ sa valīpākaṁ prāpya śīghraṁ vipadyatē|102|  
 
dāruṇaṁ sa valīpākaṁ prāpya śīghraṁ vipadyatē|102|  
 +
 
yastvevaM durbalo mohAt pittalAnyeva sevate||101||  
 
yastvevaM durbalo mohAt pittalAnyeva sevate||101||  
 +
 
dAruNaM sa valIpAkaM prApya shIghraM vipadyate|102|  
 
dAruNaM sa valIpAkaM prApya shIghraM vipadyate|102|  
A patient who has become weak because of raktatisara, if indulges in pitta-aggravating ingredients out of ignorance, then the anal sphincters gets suppurated. This is a serious condition leading to instantaneous death [101½].
+
 
Treatment of kaphaja atisara:
+
A patient who has become weak because of ''raktatisara'', if indulges in ''pitta''-aggravating ingredients out of ignorance, then the anal sphincters gets suppurated. This is a serious condition leading to instantaneous death [101½].
 +
 
 +
==== Treatment of ''kaphaja atisara'' ====
 +
 
 
श्लेष्मातिसारेप्रथमंहितंलङ्घनपाचनम् ||१०२||  
 
श्लेष्मातिसारेप्रथमंहितंलङ्घनपाचनम् ||१०२||  
 +
 
योज्यश्चामातिसारघ्नोयथोक्तोदीपनोगणः |  
 
योज्यश्चामातिसारघ्नोयथोक्तोदीपनोगणः |  
 
लङ्घितस्यानुपूर्व्यांचकृतायांननिवर्तते ||१०३||  
 
लङ्घितस्यानुपूर्व्यांचकृतायांननिवर्तते ||१०३||  
 +
 
कफजोयद्यतीसारःकफघ्नैस्तमुपाचरेत् |                                           
 
कफजोयद्यतीसारःकफघ्नैस्तमुपाचरेत् |                                           
बिल्वंकर्कटिकामुस्तमभयाविश्वभेषजम् ||१०४||  
+
बिल्वंकर्कटिकामुस्तमभयाविश्वभेषजम् ||१०४||
 +
 
वचाविडङ्गंभूतीकंधान्यकंदेवदारुच |  
 
वचाविडङ्गंभूतीकंधान्यकंदेवदारुच |  
 
कुष्ठंसातिविषापाठाचव्यंकटुकरोहिणी ||१०५||  
 
कुष्ठंसातिविषापाठाचव्यंकटुकरोहिणी ||१०५||  
 +
 
पिप्पलीपिप्पलीमूलंचित्रकंहस्तिपिप्पली |  
 
पिप्पलीपिप्पलीमूलंचित्रकंहस्तिपिप्पली |  
 
योगाञ्छ्लोकार्धविहितांश्चतुरस्तान्प्रयोजयेत् ||१०६||  
 
योगाञ्छ्लोकार्धविहितांश्चतुरस्तान्प्रयोजयेत् ||१०६||  
 +
 
शृताञ्छ्लेष्मातिसारेषुकायाग्निबलवर्धनान् |  
 
शृताञ्छ्लेष्मातिसारेषुकायाग्निबलवर्धनान् |  
 
अजाजीमसितांपाठांनागरंमरिचानिच ||१०७||  
 
अजाजीमसितांपाठांनागरंमरिचानिच ||१०७||  
 +
 
धातकीद्विगुणंदद्यान्मातुलुङ्गरसाप्लुतम् |  
 
धातकीद्विगुणंदद्यान्मातुलुङ्गरसाप्लुतम् |  
 
रसाञ्जनंसातिविषंकुटजस्यफलानिच ||१०८||  
 
रसाञ्जनंसातिविषंकुटजस्यफलानिच ||१०८||  
 +
 
धातकीद्विगुणंदद्यात्पातुंसक्षौद्रनागरम् |  
 
धातकीद्विगुणंदद्यात्पातुंसक्षौद्रनागरम् |  
 
धातकीनागरंबिल्वंलोध्रंपद्मस्यकेशरम् ||१०९||  
 
धातकीनागरंबिल्वंलोध्रंपद्मस्यकेशरम् ||१०९||  
 +
 
जम्बूत्वङ्नागरंधान्यंपाठामोचरसोबला |  
 
जम्बूत्वङ्नागरंधान्यंपाठामोचरसोबला |  
 
समङ्गाधातकीबिल्वमध्यंजम्ब्वाम्रयोस्त्वचः ||११०||  
 
समङ्गाधातकीबिल्वमध्यंजम्ब्वाम्रयोस्त्वचः ||११०||  
 +
 
कपित्थानिविडङ्गानिनागरंमरिचानिच |  
 
कपित्थानिविडङ्गानिनागरंमरिचानिच |  
 
चाङ्गेरीकोलतक्राम्लांश्चतुरस्तान्कफोत्तरे ||१११||  
 
चाङ्गेरीकोलतक्राम्लांश्चतुरस्तान्कफोत्तरे ||१११||  
 +
 
श्लोकार्धविहितान्दद्यात्सस्नेहलवणान्खडान् |  
 
श्लोकार्धविहितान्दद्यात्सस्नेहलवणान्खडान् |  
 
कपित्थमध्यंलीढ्वातुसव्योषक्षौद्रशर्करम् ||११२||  
 
कपित्थमध्यंलीढ्वातुसव्योषक्षौद्रशर्करम् ||११२||  
 +
 
कट्फलंमधुयुक्तंवामुच्यतेजठरामयात् |११३|
 
कट्फलंमधुयुक्तंवामुच्यतेजठरामयात् |११३|
    
ślēṣmātisārē prathamaṁ hitaṁ laṅghanapācanam||102||  
 
ślēṣmātisārē prathamaṁ hitaṁ laṅghanapācanam||102||  
 +
 
yōjyaścāmātisāraghnō yathōktō dīpanō gaṇaḥ|  
 
yōjyaścāmātisāraghnō yathōktō dīpanō gaṇaḥ|  
 
laṅghitasyānupūrvyāṁ ca kr̥tāyāṁ na nivartatē||103||  
 
laṅghitasyānupūrvyāṁ ca kr̥tāyāṁ na nivartatē||103||  
 +
 
kaphajō yadyatīsāraḥ kaphaghnaistamupācarēt   
 
kaphajō yadyatīsāraḥ kaphaghnaistamupācarēt   
 
bilvaṁ karkaṭikā mustamabhayā viśvabhēṣajam||104||  
 
bilvaṁ karkaṭikā mustamabhayā viśvabhēṣajam||104||  
 +
 
vacā viḍaṅgaṁ bhūtīkaṁ dhānyakaṁ dēvadāru ca|  
 
vacā viḍaṅgaṁ bhūtīkaṁ dhānyakaṁ dēvadāru ca|  
 
kuṣṭhaṁ sātiviṣā pāṭhā cavyaṁ kaṭukarōhiṇī||105||  
 
kuṣṭhaṁ sātiviṣā pāṭhā cavyaṁ kaṭukarōhiṇī||105||  
 +
 
pippalī pippalīmūlaṁ citrakaṁ hastipippalī|  
 
pippalī pippalīmūlaṁ citrakaṁ hastipippalī|  
 
yōgāñchlōkārdhavihitāṁścaturastān prayōjayēt||106||  
 
yōgāñchlōkārdhavihitāṁścaturastān prayōjayēt||106||  
 +
 
śr̥tāñchlēṣmātisārēṣu kāyāgnibalavardhanān|  
 
śr̥tāñchlēṣmātisārēṣu kāyāgnibalavardhanān|  
 
ajājīmasitāṁ pāṭhāṁ nāgaraṁ maricāni ca||107||  
 
ajājīmasitāṁ pāṭhāṁ nāgaraṁ maricāni ca||107||  
 +
 
dhātakīdviguṇaṁ dadyānmātuluṅgarasāplutam|  
 
dhātakīdviguṇaṁ dadyānmātuluṅgarasāplutam|  
 
rasāñjanaṁ sātiviṣaṁ kuṭajasya phalāni ca||108||  
 
rasāñjanaṁ sātiviṣaṁ kuṭajasya phalāni ca||108||  
 +
 
dhātakīdviguṇaṁ dadyāt pātuṁ sakṣaudranāgaram|  
 
dhātakīdviguṇaṁ dadyāt pātuṁ sakṣaudranāgaram|  
 
dhātakī nāgaraṁ bilvaṁ lōdhraṁ padmasya kēśaram||109||  
 
dhātakī nāgaraṁ bilvaṁ lōdhraṁ padmasya kēśaram||109||  
 +
 
jambūtvaṅnāgaraṁ dhānyaṁ pāṭhā mōcarasō balā|  
 
jambūtvaṅnāgaraṁ dhānyaṁ pāṭhā mōcarasō balā|  
 
samaṅgā dhātakī bilvamadhyaṁ jambvāmrayōstvacaḥ||110||  
 
samaṅgā dhātakī bilvamadhyaṁ jambvāmrayōstvacaḥ||110||  
 +
 
kapitthāni viḍaṅgāni nāgaraṁ maricāni ca|  
 
kapitthāni viḍaṅgāni nāgaraṁ maricāni ca|  
 
cāṅgērīkōlatakrāmlāṁścaturastān kaphōttarē||111||  
 
cāṅgērīkōlatakrāmlāṁścaturastān kaphōttarē||111||  
 +
 
ślōkārdhavihitān dadyāt sasnēhalavaṇān khaḍān|  
 
ślōkārdhavihitān dadyāt sasnēhalavaṇān khaḍān|  
 
kapitthamadhyaṁ līḍhvā tu savyōṣakṣaudraśarkaram||112||  
 
kapitthamadhyaṁ līḍhvā tu savyōṣakṣaudraśarkaram||112||  
 +
 
kaṭphalaṁ madhuyuktaṁ vā mucyatē jaṭharāmayāt|113|  
 
kaṭphalaṁ madhuyuktaṁ vā mucyatē jaṭharāmayāt|113|  
 +
 
shleShmAtisAre prathamaM hitaM la~gghanapAcanam||102||  
 
shleShmAtisAre prathamaM hitaM la~gghanapAcanam||102||  
 +
 
yojyashcAmAtisAraghno yathokto dIpano gaNaH|  
 
yojyashcAmAtisAraghno yathokto dIpano gaNaH|  
 
la~gghitasyAnupUrvyAM ca kRutAyAM na nivartate||103||  
 
la~gghitasyAnupUrvyAM ca kRutAyAM na nivartate||103||  
 +
 
kaphajo yadyatIsAraH kaphaghnaistamupAcaret|104|  
 
kaphajo yadyatIsAraH kaphaghnaistamupAcaret|104|  
bilvaM karkaTikA mustamabhayA vishvabheShajam||104||  
+
 
 +
bilvaM karkaTikA mustamabhayA vishvabheShajam||104||
 +
 
vacA viDa~ggaM bhUtIkaM dhAnyakaM devadAru ca|  
 
vacA viDa~ggaM bhUtIkaM dhAnyakaM devadAru ca|  
 
kuShThaM sAtiviShA pAThA cavyaM kaTukarohiNI||105||  
 
kuShThaM sAtiviShA pAThA cavyaM kaTukarohiNI||105||  
 +
 
pippalI pippalImUlaM citrakaM hastipippalI|  
 
pippalI pippalImUlaM citrakaM hastipippalI|  
 
yogA~jchlokArdhavihitAMshcaturastAn prayojayet||106||  
 
yogA~jchlokArdhavihitAMshcaturastAn prayojayet||106||  
 +
 
shRutA~jchleShmAtisAreShu kAyAgnibalavardhanAn|  
 
shRutA~jchleShmAtisAreShu kAyAgnibalavardhanAn|  
 
ajAjImasitAM pAThAM nAgaraM maricAni ca||107||  
 
ajAjImasitAM pAThAM nAgaraM maricAni ca||107||  
 +
 
dhAtakIdviguNaM dadyAnmAtulu~ggarasAplutam|  
 
dhAtakIdviguNaM dadyAnmAtulu~ggarasAplutam|  
 
rasA~jjanaM sAtiviShaM kuTajasya phalAni ca||108||  
 
rasA~jjanaM sAtiviShaM kuTajasya phalAni ca||108||  
 +
 
dhAtakIdviguNaM dadyAt pAtuM sakShaudranAgaram|  
 
dhAtakIdviguNaM dadyAt pAtuM sakShaudranAgaram|  
 
dhAtakI nAgaraM bilvaM lodhraM padmasya kesharam||109||  
 
dhAtakI nAgaraM bilvaM lodhraM padmasya kesharam||109||  
 +
 
jambUtva~gnAgaraM dhAnyaM pAThA mocaraso balA|  
 
jambUtva~gnAgaraM dhAnyaM pAThA mocaraso balA|  
 
sama~ggA dhAtakI bilvamadhyaM jambvAmrayostvacaH||110||  
 
sama~ggA dhAtakI bilvamadhyaM jambvAmrayostvacaH||110||  
 +
 
kapitthAni viDa~ggAni nAgaraM maricAni ca|  
 
kapitthAni viDa~ggAni nAgaraM maricAni ca|  
 
cA~ggerIkolatakrAmlAMshcaturastAn kaphottare||111||  
 
cA~ggerIkolatakrAmlAMshcaturastAn kaphottare||111||  
 +
 
shlokArdhavihitAn dadyAt sasnehalavaNAn khaDAn|  
 
shlokArdhavihitAn dadyAt sasnehalavaNAn khaDAn|  
 
kapitthamadhyaM lIDhvA tu savyoShakShaudrasharkaram||112||  
 
kapitthamadhyaM lIDhvA tu savyoShakShaudrasharkaram||112||  
 +
 
kaTphalaM madhuyuktaM vA mucyate jaTharAmayAt|113|  
 
kaTphalaM madhuyuktaM vA mucyate jaTharAmayAt|113|  
For the cure of kaphaja atisara, following therapy and recipes should be administered:
+
 
Fasting (langhana) and carminative (pachana) therapies should be administered in the beginning.  
+
For the cure of ''kaphaja atisara'', following therapy and recipes should be administered:
The group of drugs which stimulates the power of digestion (dipana-gana) which is prescribed for the treatment of ama-atisara should be given.
+
*Fasting (''langhana'') and carminative (''pachana'') therapies should be administered in the beginning.  
If the kaphaja atisara persists even after the administration of the above mentioned measures, then the patient should be given kapha alleviating therapies.
+
*The group of drugs which stimulates the power of digestion (''dipana-gana'') which is prescribed for the treatment of ''ama-atisara'' should be given.
The following four decoctions cure kaphaja atisara as well as promotes kāyāgni (power of digestion and metabolism)
+
*If the ''kaphaja atisara'' persists even after the administration of the above mentioned measures, then the patient should be given ''kapha'' alleviating therapies.
Decoction of bilva, karkatikā, musta, abhayā and vishva-bheshaja(shunthi)
+
*The following four decoctions cure ''kaphaja atisara'' as well as promotes ''kayagni'' (power of digestion and metabolism)
Decoction of vachā, vidanga, bhutika, dhānyaka and devadāru
+
**Decoction of ''bilva, karkatika, musta, abhaya'' and ''vishva-bheshaja''(''shunthi'')
Decoction of kushtha, ativishā, pāthā, chavya and katukarohini
+
**Decoction of ''vacha, vidanga, bhutika, dhanyaka'' and ''devadaru''
Decoction of pippali, pippali-mula, chitraka and gajapippali
+
**Decoction of ''kushtha, ativisha, pātha, chavya'' and ''katukarohini''
Administration of the recipe containing one part each of black variety of ajāji, pāchana, nāgara and maricha and two parts of dhātaki along with profuse quantity of lime juice.
+
**Decoction of ''pippali, pippali-mula, chitraka'' and ''gajapippali''
One part each of rasānjana, ativishā and fruits of kutaja, and two parts of dhātaki should be added with honey and ginger. This potion should be given to drink.
+
*Administration of the recipe containing one part each of black variety of ''ajaji, pachana, nagara'' and ''maricha'' and two parts of ''dhataki'' along with profuse quantity of lime juice.
 +
*One part each of ''rasanjana, ativisha'' and fruits of ''kutaja'', and two parts of ''dhataki'' should be added with honey and ginger. This potion should be given to drink.
 
• For the treatment of kaphaja atisara, the following four recipes should be given in the form of khada (a type of sour drink which stimulates the power of digestion). Dhātaki, nāgara, bilva, lodhra and padmakesara; bark of jambu, nāgara, dhānya, pāthā, mocha-rasa and balā; samangā, dhātaki, pulp of bilva and the bark of jambu and amra; and kapittha, vidanga, nāgara and maricha.
 
• For the treatment of kaphaja atisara, the following four recipes should be given in the form of khada (a type of sour drink which stimulates the power of digestion). Dhātaki, nāgara, bilva, lodhra and padmakesara; bark of jambu, nāgara, dhānya, pāthā, mocha-rasa and balā; samangā, dhātaki, pulp of bilva and the bark of jambu and amra; and kapittha, vidanga, nāgara and maricha.
 
The above mentioned recipes should be added with the sour juice of changeri and kola and butter-milk and given to the patient after adding ghee and salt.
 
The above mentioned recipes should be added with the sour juice of changeri and kola and butter-milk and given to the patient after adding ghee and salt.

Navigation menu