Changes

Jump to navigation Jump to search
52 bytes added ,  17:30, 28 March 2018
Line 1,253: Line 1,253:     
पवनोऽतिप्रवृत्तोहिस्वेस्थानेलभतेऽधिकम् ||९६||  
 
पवनोऽतिप्रवृत्तोहिस्वेस्थानेलभतेऽधिकम् ||९६||  
 +
 
बलंतस्यसपित्तस्यजयार्थेबस्तिरुत्तमः |  
 
बलंतस्यसपित्तस्यजयार्थेबस्तिरुत्तमः |  
 
रक्तंविट्सहितंपूर्वंपश्चाद्वायोऽतिसार्यते ||९७||  
 
रक्तंविट्सहितंपूर्वंपश्चाद्वायोऽतिसार्यते ||९७||  
 +
 
शतावरीघृतंतस्यलेहार्थमुपकल्पयेत् |  
 
शतावरीघृतंतस्यलेहार्थमुपकल्पयेत् |  
 
शर्करार्धांशिकंलीढंनवनीतंनवोद्धृतम् ||९८||  
 
शर्करार्धांशिकंलीढंनवनीतंनवोद्धृतम् ||९८||  
 +
 
क्षौद्रपादंजयेच्छीघ्रंतंविकारंहिताशिनः |  
 
क्षौद्रपादंजयेच्छीघ्रंतंविकारंहिताशिनः |  
 
न्यग्रोधोदुम्बराश्वत्थशुङ्गानापोथ्यवासयेत् ||९९||  
 
न्यग्रोधोदुम्बराश्वत्थशुङ्गानापोथ्यवासयेत् ||९९||  
 +
 
अहोरात्रंजलेतप्तेघृतंतेनाम्भसापचेत् |  
 
अहोरात्रंजलेतप्तेघृतंतेनाम्भसापचेत् |  
 
तदर्धशर्करायुक्तंलिह्यात्सक्षौद्रपादिकम् ||१००||  
 
तदर्धशर्करायुक्तंलिह्यात्सक्षौद्रपादिकम् ||१००||  
 +
 
अधोवायदिवाऽप्यूर्ध्वंयस्यरक्तंप्रवर्तते |१०१|
 
अधोवायदिवाऽप्यूर्ध्वंयस्यरक्तंप्रवर्तते |१०१|
 +
 
pavanō'tipravr̥ttō hi svē sthānē labhatē'dhikam||96||  
 
pavanō'tipravr̥ttō hi svē sthānē labhatē'dhikam||96||  
 +
 
balaṁ tasya sapittasya jayārthē bastiruttamaḥ|  
 
balaṁ tasya sapittasya jayārthē bastiruttamaḥ|  
 
raktaṁ viṭsahitaṁ pūrvaṁ paścādvā yō'tisāryatē||97||  
 
raktaṁ viṭsahitaṁ pūrvaṁ paścādvā yō'tisāryatē||97||  
 +
 
śatāvarīghr̥taṁ tasya lēhārthamupakalpayēt|  
 
śatāvarīghr̥taṁ tasya lēhārthamupakalpayēt|  
 
śarkarārdhāṁśikaṁ līḍhaṁ navanītaṁ navōddhr̥tam||98||  
 
śarkarārdhāṁśikaṁ līḍhaṁ navanītaṁ navōddhr̥tam||98||  
 +
 
kṣaudrapādaṁ jayēcchīghraṁ taṁ vikāraṁ hitāśinaḥ|  
 
kṣaudrapādaṁ jayēcchīghraṁ taṁ vikāraṁ hitāśinaḥ|  
 
nyagrōdhōdumbarāśvatthaśuṅgānāpōthya vāsayēt||99||  
 
nyagrōdhōdumbarāśvatthaśuṅgānāpōthya vāsayēt||99||  
 +
 
ahōrātraṁ jalē taptē ghr̥taṁ tēnāmbhasā pacēt|  
 
ahōrātraṁ jalē taptē ghr̥taṁ tēnāmbhasā pacēt|  
 
tadardhaśarkarāyuktaṁ lihyāt sakṣaudrapādikam||100||  
 
tadardhaśarkarāyuktaṁ lihyāt sakṣaudrapādikam||100||  
 +
 
adhō vā yadi vā'pyūrdhvaṁ yasya raktaṁ pravartatē|101|
 
adhō vā yadi vā'pyūrdhvaṁ yasya raktaṁ pravartatē|101|
 +
 
pavano~atipravRutto hi sve sthAne labhate~adhikam||96||  
 
pavano~atipravRutto hi sve sthAne labhate~adhikam||96||  
 +
 
balaM tasya sapittasya jayArthe bastiruttamaH|  
 
balaM tasya sapittasya jayArthe bastiruttamaH|  
 
raktaM viTsahitaM pUrvaM pashcAdvA yo~atisAryate||97||  
 
raktaM viTsahitaM pUrvaM pashcAdvA yo~atisAryate||97||  
 +
 
shatAvarIghRutaM tasya lehArthamupakalpayet|  
 
shatAvarIghRutaM tasya lehArthamupakalpayet|  
 
sharkarArdhAMshikaM lIDhaM navanItaM navoddhRutam||98||  
 
sharkarArdhAMshikaM lIDhaM navanItaM navoddhRutam||98||  
 +
 
kShaudrapAdaM jayecchIghraM taM vikAraM hitAshinaH|  
 
kShaudrapAdaM jayecchIghraM taM vikAraM hitAshinaH|  
 
nyagrodhodumbarAshvatthashu~ggAnApothya vAsayet||99||  
 
nyagrodhodumbarAshvatthashu~ggAnApothya vAsayet||99||  
 +
 
ahorAtraM jale tapte ghRutaM tenAmbhasA pacet|  
 
ahorAtraM jale tapte ghRutaM tenAmbhasA pacet|  
 
tadardhasharkarAyuktaM lihyAt sakShaudrapAdikam||100||  
 
tadardhasharkarAyuktaM lihyAt sakShaudrapAdikam||100||  
 +
 
adho vA yadi vA~apyUrdhvaM yasya raktaM pravartate|101|  
 
adho vA yadi vA~apyUrdhvaM yasya raktaM pravartate|101|  
The aggravated vata becomes stronger in its own site in atisara patients. For the pacification of aggravated vata associated with pitta (which takes place in bloody diarrhoea), basti (both the anuvasana and niruha types) is the best therapy.
+
 
If bleeding takes place before evacuating the stool or after evacuation of stool (i.e., a case of raktatisara), then shatavari-ghrita (C.S Ci 30: 64-69) in the form of linctus should be given.
+
*The aggravated vata becomes stronger in its own site in ''atisara'' patients. For the pacification of aggravated ''vata'' associated with ''pitta'' (which takes place in bloody diarrhea), ''basti'' (both the ''anuvasana'' and ''niruha'' types) is the best therapy.
Intake of freshly collected butter along with half the quantity of sugar and one fourth quantity of honey cures the above mentioned ailments. While taking this potion, the patient should take wholesome food. Adventitious roots of nyagrodha, udumbara and ashvattha should be crushed and kept soaked in hot water for twenty four hours. Ghee should be cooked along with this water. This medicated ghee should be added with half the quantity of sugar and one fourth in quantity of honey, and taken in the form of linctus. It cures raktatisara, associated with bleeding either before or after the passing of stool [96-100½]
+
*If bleeding takes place before evacuating the stool or after evacuation of stool (i.e., a case of ''raktatisara''), then ''shatavari-ghrita'' (C.S Ci 30: 64-69) in the form of linctus should be given.
 +
*Intake of freshly collected butter along with half the quantity of sugar and one fourth quantity of honey cures the above mentioned ailments. While taking this potion, the patient should take wholesome food. Adventitious roots of ''nyagrodha, udumbara'' and ''ashvattha'' should be crushed and kept soaked in hot water for twenty four hours. Ghee should be cooked along with this water. This medicated ghee should be added with half the quantity of sugar and one fourth in quantity of honey, and taken in the form of linctus. It cures ''raktatisara'', associated with bleeding either before or after the passing of stool [96-100½]
    
==== Suppuration of anal sphincters ====
 
==== Suppuration of anal sphincters ====

Navigation menu