Changes

Jump to navigation Jump to search
48 bytes added ,  17:08, 28 March 2018
Line 1,152: Line 1,152:  
गुदोबहुभिरुत्थानैर्यस्यपित्तेनपच्यते |  
 
गुदोबहुभिरुत्थानैर्यस्यपित्तेनपच्यते |  
 
सेचयेत्तंसुशीतेनपटोलमधुकाम्बुना ||८७||  
 
सेचयेत्तंसुशीतेनपटोलमधुकाम्बुना ||८७||  
 +
 
पञ्चवल्कमधूकानांरसैरिक्षुरसैर्घृतैः |  
 
पञ्चवल्कमधूकानांरसैरिक्षुरसैर्घृतैः |  
 
छागैर्गव्यैःपयोभिर्वाशर्कराक्षौद्रसंयुतैः ||८८||
 
छागैर्गव्यैःपयोभिर्वाशर्कराक्षौद्रसंयुतैः ||८८||
 +
 
प्रक्षालनानांकल्कैर्वाससर्पिष्कैःप्रलेपयेत् |  
 
प्रक्षालनानांकल्कैर्वाससर्पिष्कैःप्रलेपयेत् |  
 
एषांवासुकृतैश्चूर्णैस्तंगुदंप्रतिसारयेत् ||८९||  
 
एषांवासुकृतैश्चूर्णैस्तंगुदंप्रतिसारयेत् ||८९||  
 +
 
धातकीलोध्रचूर्णैर्वासमांशैःप्रतिसारयेत् |  
 
धातकीलोध्रचूर्णैर्वासमांशैःप्रतिसारयेत् |  
 
तथास्रवतिनोरक्तंगुदंतैःप्रतिसारितम् ||९०||  
 
तथास्रवतिनोरक्तंगुदंतैःप्रतिसारितम् ||९०||  
 +
 
पक्वताप्रशमंयातिवेदनाचोपशाम्यति |  
 
पक्वताप्रशमंयातिवेदनाचोपशाम्यति |  
 
यथोक्तैःसेचनैःशीतैःशोणितेऽतिस्रवत्यपि ||९१||  
 
यथोक्तैःसेचनैःशीतैःशोणितेऽतिस्रवत्यपि ||९१||  
 +
 
गुदवङ्क्षणकट्यूरुसेचयेद्घृतभावितम् |  
 
गुदवङ्क्षणकट्यूरुसेचयेद्घृतभावितम् |  
 
चन्दनाद्येनतैलेनशतधौतेनसर्पिषा ||९२||  
 
चन्दनाद्येनतैलेनशतधौतेनसर्पिषा ||९२||  
 +
 
कार्पाससङ्गृहीतेनसेचयेद्गुदवङ्क्षणम् |९३|
 
कार्पाससङ्गृहीतेनसेचयेद्गुदवङ्क्षणम् |९३|
 +
 
gudō bahubhirutthānairyasya pittēna pacyatē|  
 
gudō bahubhirutthānairyasya pittēna pacyatē|  
 
sēcayēttaṁ suśītēna paṭōlamadhukāmbunā||87||  
 
sēcayēttaṁ suśītēna paṭōlamadhukāmbunā||87||  
 +
 
pañcavalkamadhūkānāṁ rasairikṣurasairghr̥taiḥ|  
 
pañcavalkamadhūkānāṁ rasairikṣurasairghr̥taiḥ|  
chāgairgavyaiḥ payōbhirvā śarkarākṣaudrasaṁyutaiḥ||88||                                                                
+
chāgairgavyaiḥ payōbhirvā śarkarākṣaudrasaṁyutaiḥ||88||  
 +
                                                           
 
prakṣālanānāṁ kalkairvā sasarpiṣkaiḥ pralēpayēt|  
 
prakṣālanānāṁ kalkairvā sasarpiṣkaiḥ pralēpayēt|  
 
ēṣāṁ vā sukr̥taiścūrṇaistaṁ gudaṁ prAtisārayēt||89||  
 
ēṣāṁ vā sukr̥taiścūrṇaistaṁ gudaṁ prAtisārayēt||89||  
 +
 
dhātakīlōdhracūrṇairvā samāṁśaiḥ prAtisārayēt|  
 
dhātakīlōdhracūrṇairvā samāṁśaiḥ prAtisārayēt|  
tathā sravati nō raktaṁ gudaṁ taiḥ pratisāritam||90||  
+
tathā sravati nō raktaṁ gudaṁ taiḥ pratisāritam||90||
 +
 
pakvatā praśamaṁ yāti vēdanā cōpaśāmyati|  
 
pakvatā praśamaṁ yāti vēdanā cōpaśāmyati|  
 
yathōktaiḥ sēcanaiḥ śītaiḥ śōṇitē'tisravatyapi||91||  
 
yathōktaiḥ sēcanaiḥ śītaiḥ śōṇitē'tisravatyapi||91||  
 +
 
gudavaṅkṣaṇakaṭyūru sēcayēdghr̥tabhāvitam|  
 
gudavaṅkṣaṇakaṭyūru sēcayēdghr̥tabhāvitam|  
 
candanādyēna tailēna śatadhautēna sarpiṣā||92||  
 
candanādyēna tailēna śatadhautēna sarpiṣā||92||  
 +
 
kārpāsasaṅgr̥hītēna sēcayēdgudavaṅkṣaṇam|93|  
 
kārpāsasaṅgr̥hītēna sēcayēdgudavaṅkṣaṇam|93|  
 +
 
gudo bahubhirutthAnairyasya pittena pacyate|  
 
gudo bahubhirutthAnairyasya pittena pacyate|  
 
secayettaM sushItena paTolamadhukAmbunA||87||  
 
secayettaM sushItena paTolamadhukAmbunA||87||  
 +
 
pa~jcavalkamadhUkAnAM rasairikShurasairghRutaiH|  
 
pa~jcavalkamadhUkAnAM rasairikShurasairghRutaiH|  
 
chAgairgavyaiH payobhirvA sharkarAkShaudrasaMyutaiH||88||  
 
chAgairgavyaiH payobhirvA sharkarAkShaudrasaMyutaiH||88||  
 +
 
prakShAlanAnAM kalkairvA sasarpiShkaiH pralepayet|  
 
prakShAlanAnAM kalkairvA sasarpiShkaiH pralepayet|  
 
eShAM vA sukRutaishcUrNaistaM gudaM pratisArayet||89||  
 
eShAM vA sukRutaishcUrNaistaM gudaM pratisArayet||89||  
 +
 
dhAtakIlodhracUrNairvA samAMshaiH pratisArayet|  
 
dhAtakIlodhracUrNairvA samAMshaiH pratisArayet|  
 
tathA sravati no raktaM gudaM taiH pratisAritam||90||  
 
tathA sravati no raktaM gudaM taiH pratisAritam||90||  
 +
 
pakvatA prashamaM yAti vedanA copashAmyati|  
 
pakvatA prashamaM yAti vedanA copashAmyati|  
 
yathoktaiH secanaiH shItaiH shoNite~atisravatyapi||91||  
 
yathoktaiH secanaiH shItaiH shoNite~atisravatyapi||91||  
 +
 
gudava~gkShaNakaTyUru secayedghRutabhAvitam|  
 
gudava~gkShaNakaTyUru secayedghRutabhAvitam|  
 
candanAdyena tailena shatadhautena sarpiShA||92||  
 
candanAdyena tailena shatadhautena sarpiShA||92||  
 +
 
kArpAsasa~ggRuhItena secayedgudava~gkShaNam|93|  
 
kArpAsasa~ggRuhItena secayedgudava~gkShaNam|93|  
Aggravated pitta suppurates the anus due to frequent evacuation of stool. The anus of such a patient should be sprinkled and applied with the following recipes which stops bleeding and pacifies suppuration and pain.
+
 
Exceedingly cold decoction of patola and madhuka
+
Aggravated ''pitta'' suppurates the anus due to frequent evacuation of stool. The anus of such a patient should be sprinkled and applied with the following recipes which stops bleeding and pacifies suppuration and pain.
Decoction of pancha-valkala (barks of nyagrodha, udumbara, ashvattha, parisa and plaksha) or sugar-cane juice. Milk or ghee of goat or cow mixed with sugar and honey. The paste of drugs mentioned above for washing (sprinkling over) the anus may be mixed with ghee and applied over the suppurated anus. The powder of the above mentioned drugs may also be used for pratisārana (dusting) over the suppurated anus.
+
*Exceedingly cold decoction of ''patola'' and ''madhuka''
The powder of dhātaki and lodhra, taken in equal quantities, may be used for dusting over the suppurated anus.
+
*Decoction of ''pancha-valkala'' (barks of ''nyagrodha, udumbara, ashvattha, parisa'' and ''plaksha'') or sugar-cane juice. Milk or ghee of goat or cow mixed with sugar and honey. The paste of drugs mentioned above for washing (sprinkling over) the anus may be mixed with ghee and applied over the suppurated anus. The powder of the above mentioned drugs may also be used for ''pratisarana'' (dusting) over the suppurated anus.
If there is excessive bleeding (from the anus), the cold decoction of the above mentioned drugs should be impregnated with ghee, and sprinkled over the anal region, pelvic region, lumbar region and thighs.  
+
*The powder of ''dhataki'' and ''lodhra'', taken in equal quantities, may be used for dusting over the suppurated anus.
Excessive bleeding should be controlled with a cotton pad soaked with chandanadya-taila (C.S Ci 3-258) or satadhauta-ghrita (ghee washed with cold water for one hundred times), and the oil or ghee; squeeze this pad over the anal and pelvic regions [87-92 ½]
+
*If there is excessive bleeding (from the anus), the cold decoction of the above mentioned drugs should be impregnated with ghee, and sprinkled over the anal region, pelvic region, lumbar region and thighs.  
 +
*Excessive bleeding should be controlled with a cotton pad soaked with ''chandanadya-taila'' (C.S Ci 3-258) or ''satadhauta-ghrita'' (ghee washed with cold water for one hundred times), and the oil or ghee; squeeze this pad over the anal and pelvic regions [87-92 ½]
    
==== Piccha-basti (mucilaginous enema) for dysentery ====
 
==== Piccha-basti (mucilaginous enema) for dysentery ====

Navigation menu