Changes

Jump to navigation Jump to search
44 bytes added ,  17:04, 28 March 2018
Line 1,099: Line 1,099:  
कृष्णमृन्मधुकंशङ्खंरुधिरंतण्डुलोदकम् |  
 
कृष्णमृन्मधुकंशङ्खंरुधिरंतण्डुलोदकम् |  
 
पीतमेकत्रसक्षौद्रंरक्तसङ्ग्रहणंपरम् ||८२||  
 
पीतमेकत्रसक्षौद्रंरक्तसङ्ग्रहणंपरम् ||८२||  
 +
 
पीतःप्रियङ्गुकाकल्कःसक्षौद्रस्तण्डुलाम्भसा |  
 
पीतःप्रियङ्गुकाकल्कःसक्षौद्रस्तण्डुलाम्भसा |  
 
रक्तस्रावंजयेच्छीघ्रंधन्वमांसरसाशिनः ||८३||  
 
रक्तस्रावंजयेच्छीघ्रंधन्वमांसरसाशिनः ||८३||  
 +
 
कल्कस्तिलानांकृष्णानांशर्करापञ्चभागिकः |  
 
कल्कस्तिलानांकृष्णानांशर्करापञ्चभागिकः |  
 
आजेनपयसापीतःसद्योरक्तंनियच्छति ||८४||
 
आजेनपयसापीतःसद्योरक्तंनियच्छति ||८४||
 +
 
पलंवत्सकबीजस्यश्रपयित्वारसंपिबेत् |  
 
पलंवत्सकबीजस्यश्रपयित्वारसंपिबेत् |  
 
योरसाशीजयेच्छीघ्रंसपैत्तंजठरामयम् ||८५||  
 
योरसाशीजयेच्छीघ्रंसपैत्तंजठरामयम् ||८५||  
 +
 
पीत्वासशर्कराक्षौद्रंचन्दनंतण्डुलाम्भसा |  
 
पीत्वासशर्कराक्षौद्रंचन्दनंतण्डुलाम्भसा |  
 
दाहतृष्णाप्रमेहेभ्योरक्तस्रावाच्चमुच्यते ||८६||
 
दाहतृष्णाप्रमेहेभ्योरक्तस्रावाच्चमुच्यते ||८६||
Line 1,110: Line 1,114:  
kr̥ṣṇamr̥nmadhukaṁ śaṅkhaṁ rudhiraṁ taṇḍulōdakam|  
 
kr̥ṣṇamr̥nmadhukaṁ śaṅkhaṁ rudhiraṁ taṇḍulōdakam|  
 
pītamēkatra sakṣaudraṁ raktasaṅgrahaṇaṁ param||82||  
 
pītamēkatra sakṣaudraṁ raktasaṅgrahaṇaṁ param||82||  
 +
 
pītaḥ priyaṅgukākalkaḥ sakṣaudrastaṇḍulāmbhasā|  
 
pītaḥ priyaṅgukākalkaḥ sakṣaudrastaṇḍulāmbhasā|  
 
raktasrāvaṁ jayēcchīghraṁ dhanvamāṁsarasāśinaḥ||83||  
 
raktasrāvaṁ jayēcchīghraṁ dhanvamāṁsarasāśinaḥ||83||  
 +
 
kalkastilānāṁ kr̥ṣṇānāṁ śarkarāpañcabhāgikaḥ|  
 
kalkastilānāṁ kr̥ṣṇānāṁ śarkarāpañcabhāgikaḥ|  
 
ājēna payasā pītaḥ sadyō raktaṁ niyacchati||84||  
 
ājēna payasā pītaḥ sadyō raktaṁ niyacchati||84||  
 +
 
palaṁ vatsakabījasya śrapayitvā rasaṁ pibēt|  
 
palaṁ vatsakabījasya śrapayitvā rasaṁ pibēt|  
 
yō rasāśī jayēcchīghraṁ sa paittaṁ jaṭharāmayam||85||  
 
yō rasāśī jayēcchīghraṁ sa paittaṁ jaṭharāmayam||85||  
 +
 
pītvā saśarkarākṣaudraṁ candanaṁ taṇḍulāmbhasā|  
 
pītvā saśarkarākṣaudraṁ candanaṁ taṇḍulāmbhasā|  
 
dāhatr̥ṣṇāpramēhēbhyō raktasrāvācca mucyatē||86||  
 
dāhatr̥ṣṇāpramēhēbhyō raktasrāvācca mucyatē||86||  
 +
 
kRuShNamRunmadhukaM sha~gkhaM rudhiraM taNDulodakam|  
 
kRuShNamRunmadhukaM sha~gkhaM rudhiraM taNDulodakam|  
 
pItamekatra sakShaudraM raktasa~ggrahaNaM param||82||  
 
pItamekatra sakShaudraM raktasa~ggrahaNaM param||82||  
 +
 
pItaH priya~ggukAkalkaH sakShaudrastaNDulAmbhasA|  
 
pItaH priya~ggukAkalkaH sakShaudrastaNDulAmbhasA|  
 
raktasrAvaM jayecchIghraM dhanvamAMsarasAshinaH||83||  
 
raktasrAvaM jayecchIghraM dhanvamAMsarasAshinaH||83||  
 +
 
kalkastilAnAM kRuShNAnAM sharkarApa~jcabhAgikaH|  
 
kalkastilAnAM kRuShNAnAM sharkarApa~jcabhAgikaH|  
 
Ajena payasA pItaH sadyo raktaM niyacchati||84||  
 
Ajena payasA pItaH sadyo raktaM niyacchati||84||  
 +
 
palaM vatsakabIjasya shrapayitvA rasaM pibet|  
 
palaM vatsakabIjasya shrapayitvA rasaM pibet|  
 
yo rasAshI jayecchIghraM sa paittaM jaTharAmayam||85||  
 
yo rasAshI jayecchIghraM sa paittaM jaTharAmayam||85||  
 +
 
pItvA sasharkarAkShaudraM candanaM taNDulAmbhasA|  
 
pItvA sasharkarAkShaudraM candanaM taNDulAmbhasA|  
 
dAhatRuShNApramehebhyo raktasrAvAcca mucyate||86||  
 
dAhatRuShNApramehebhyo raktasrAvAcca mucyate||86||  
Intake of krishnamrit (black earth), madhuka, shankha, rudhira (blood or kesara) and rice-water, mixed with honey controls bleeding instantaneously.
+
 
The paste of priyangu should be added with rice-water (tandulambu). Intake of this, while taking the soup of the meat of animals inhabiting arid zone, in food, controls bleeding instantaneously.
+
*Intake of ''krishnamrita'' (black earth), ''madhuka, shankha, rudhira'' (blood or ''kesara'') and rice-water, mixed with honey controls bleeding instantaneously.
One part of the paste of the black variety of tila should be added with four parts of sugar. Intake of this potion along with the goat’s milk checks bleeding instantaneously.  
+
*The paste of ''priyangu'' should be added with rice-water (''tandulambu''). Intake of this, while taking the soup of the meat of animals inhabiting arid zone, in food, controls bleeding instantaneously.
Intake of the decoction of the seeds of vatsaka, while taking meat-soup as food, cures pittaja disorders of abdomen (jathara).
+
*One part of the paste of the black variety of ''tila'' should be added with four parts of sugar. Intake of this potion along with the goat’s milk checks bleeding instantaneously.  
Intake of chandana along with rice-water, mixed with sugar and honey cures burning sensation, morbid thirst, prameha and bleeding [82-86].
+
*Intake of the decoction of the seeds of ''vatsaka'', while taking meat-soup as food, cures ''pittaja'' disorders of abdomen (''jathara'').
 +
*Intake of ''chandana'' along with rice-water, mixed with sugar and honey cures burning sensation, morbid thirst, ''prameha'' and bleeding [82-86].
    
==== Treatment of anal suppuration ====
 
==== Treatment of anal suppuration ====

Navigation menu