Changes

Jump to navigation Jump to search
51 bytes added ,  12:59, 28 March 2018
Line 831: Line 831:  
पित्तातिसारोदीपाग्नेःक्षिप्रंसमुपशाम्यति |  
 
पित्तातिसारोदीपाग्नेःक्षिप्रंसमुपशाम्यति |  
 
अजाक्षीरप्रयोगेणबलंवर्णश्चवर्धते ||५७||  
 
अजाक्षीरप्रयोगेणबलंवर्णश्चवर्धते ||५७||  
 +
 
बहुदोषस्यदीप्ताग्नेःसप्राणस्यनतिष्ठति |  
 
बहुदोषस्यदीप्ताग्नेःसप्राणस्यनतिष्ठति |  
 
पैत्तिकोयद्यतीसारःपयसातंविरेचयेत् ||५८||  
 
पैत्तिकोयद्यतीसारःपयसातंविरेचयेत् ||५८||  
 +
 
पलाशफलनिर्यूहंपयसासहपाययेत् |  
 
पलाशफलनिर्यूहंपयसासहपाययेत् |  
 
ततोऽनुपाययेत्कोष्णंक्षीरमेवयथाबलम् ||५९||  
 
ततोऽनुपाययेत्कोष्णंक्षीरमेवयथाबलम् ||५९||  
 +
 
प्रवाहितेतेनमलेप्रशाम्यत्युदरामयः |  
 
प्रवाहितेतेनमलेप्रशाम्यत्युदरामयः |  
 
पलाशवत्प्रयोज्यावात्रायमाणाविशोधिनी ||६०||  
 
पलाशवत्प्रयोज्यावात्रायमाणाविशोधिनी ||६०||  
 +
 
सांसर्ग्यांक्रियमाणायांशूलंयद्यनुवर्तते |  
 
सांसर्ग्यांक्रियमाणायांशूलंयद्यनुवर्तते |  
 
स्रुतदोषस्यतंशीघ्रंयथावदनुवासयेत् ||६१||  
 
स्रुतदोषस्यतंशीघ्रंयथावदनुवासयेत् ||६१||  
 +
 
शतपुष्पावरीभ्यांचपयसामधुकेनच |  
 
शतपुष्पावरीभ्यांचपयसामधुकेनच |  
 
तैलपादंघृतंसिद्धंसबिल्वमनुवासनम् ||६२||
 
तैलपादंघृतंसिद्धंसबिल्वमनुवासनम् ||६२||
 +
 
pittātisārō dīpāgnēḥ kṣipraṁ samupaśāmyati|  
 
pittātisārō dīpāgnēḥ kṣipraṁ samupaśāmyati|  
 
ajākṣīraprayōgēṇa balaṁ varṇaśca vardhatē||57||  
 
ajākṣīraprayōgēṇa balaṁ varṇaśca vardhatē||57||  
 +
 
bahudōṣasya dīptāgnēḥ saprāṇasya na tiṣṭhati|  
 
bahudōṣasya dīptāgnēḥ saprāṇasya na tiṣṭhati|  
 
paittikō yadyatīsāraḥ payasā taṁ virēcayēt||58||  
 
paittikō yadyatīsāraḥ payasā taṁ virēcayēt||58||  
 +
 
palāśaphalaniryūhaṁ payasā saha pāyayēt|  
 
palāśaphalaniryūhaṁ payasā saha pāyayēt|  
 
tatō'nupāyayēt kōṣṇaṁ kṣīramēva yathābalam||59||  
 
tatō'nupāyayēt kōṣṇaṁ kṣīramēva yathābalam||59||  
 +
 
pravāhitē tēna malē praśāmyatyudarāmayaḥ|  
 
pravāhitē tēna malē praśāmyatyudarāmayaḥ|  
 
palāśavat prayōjyā vā trāyamāṇā viśōdhinī||60||  
 
palāśavat prayōjyā vā trāyamāṇā viśōdhinī||60||  
 +
 
sāṁsargyāṁ kriyamāṇāyāṁ śūlaṁ yadyanuvartatē|  
 
sāṁsargyāṁ kriyamāṇāyāṁ śūlaṁ yadyanuvartatē|  
 
srutadōṣasya taṁ śīghraṁ yathāvadanuvāsayēt||61||  
 
srutadōṣasya taṁ śīghraṁ yathāvadanuvāsayēt||61||  
 +
 
śatapuṣpāvarībhyāṁ ca payasā madhukēna ca|  
 
śatapuṣpāvarībhyāṁ ca payasā madhukēna ca|  
 
tailapādaṁ ghr̥taṁ siddhaṁ sabilvamanuvāsanam||62||  
 
tailapādaṁ ghr̥taṁ siddhaṁ sabilvamanuvāsanam||62||  
 +
 
pittAtisAro dIpAgneH kShipraM samupashAmyati|  
 
pittAtisAro dIpAgneH kShipraM samupashAmyati|  
 
ajAkShIraprayogeNa balaM varNashca vardhate||57||  
 
ajAkShIraprayogeNa balaM varNashca vardhate||57||  
 +
 
bahudoShasya dIptAgneH saprANasya na tiShThati|  
 
bahudoShasya dIptAgneH saprANasya na tiShThati|  
 
paittiko yadyatIsAraH payasA taM virecayet||58||  
 
paittiko yadyatIsAraH payasA taM virecayet||58||  
 +
 
palAshaphalaniryUhaM payasA saha pAyayet|  
 
palAshaphalaniryUhaM payasA saha pAyayet|  
 
tato~anupAyayet koShNaM kShIrameva yathAbalam||59||  
 
tato~anupAyayet koShNaM kShIrameva yathAbalam||59||  
 +
 
pravAhite tena male prashAmyatyudarAmayaH|  
 
pravAhite tena male prashAmyatyudarAmayaH|  
 
palAshavat prayojyA vA trAyamANA vishodhinI||60||  
 
palAshavat prayojyA vA trAyamANA vishodhinI||60||  
 +
 
sAMsargyAM kriyamANAyAM shUlaM yadyanuvartate|  
 
sAMsargyAM kriyamANAyAM shUlaM yadyanuvartate|  
 
srutadoShasya taM shIghraM yathAvadanuvAsayet||61||  
 
srutadoShasya taM shIghraM yathAvadanuvAsayet||61||  
 +
 
shatapuShpAvarIbhyAM ca payasA madhukena ca|  
 
shatapuShpAvarIbhyAM ca payasA madhukena ca|  
tailapAdaM ghRutaM siddhaM sabilvamanuvAsanam||62||  
+
tailapAdaM ghRutaM siddhaM sabilvamanuvAsanam||62||
Goat-milk administered to a patient having strong power of digestion cures pittaja atisara and promotes strength as well as complexion.
+
Due to excessive aggravation of dosha, if the pittaja atisara is not cured and if the patient has strong power of digestion and vitality, then laxative therapy with milk should be given.  
+
*Goat-milk administered to a patient having strong power of digestion cures ''pittaja atisara'' and promotes strength as well as complexion.
Decoction of the fruit of palāsha along with milk should be given. Later, depending upon the strength of the patient, lukewarm milk should be given. This will restore bowel movement and control the atisara. Decoction of trāyamānā along with milk should be given. Later, depending upon the strength of the patient lukewarm milk should be given. This will restore bowel movement and control the atisara.
+
*Due to excessive aggravation of ''dosha'', if the ''pittaja atisara'' is not cured and if the patient has strong power of digestion and vitality, then laxative therapy with milk should be given.  
Anuvāsana basti (medicated untuous enema)
+
*Decoction of the fruit of ''palasha'' along with milk should be given. Later, depending upon the strength of the patient, lukewarm milk should be given. This will restore bowel movement and control the ''atisara''. Decoction of ''trayamana'' along with milk should be given. Later, depending upon the strength of the patient lukewarm milk should be given. This will restore bowel movement and control the ''atisara''.
During the course of sansarjana-krama (gradual administration of light food) after purification therapy if the colic pain persists, then anuvāsana basti therapy should be administered immediately because morbid matter is already eliminated. Satapushpādi ghee is advised for anuvāsana basti [57-62].
+
 
 +
''Anuvasana basti'' (medicated untuous enema):
 +
 
 +
*During the course of ''sansarjana-krama'' (gradual administration of light food) after purification therapy if the colic pain persists, then ''anuvasana basti'' therapy should be administered immediately because morbid matter is already eliminated.  
 +
 
 +
''Satapushpadi'' ghee is advised for ''anuvasana basti'' [57-62].
    
==== Picchā basti (slimy medicated enema) ====
 
==== Picchā basti (slimy medicated enema) ====

Navigation menu