Changes

Jump to navigation Jump to search
9 bytes added ,  09:33, 28 March 2018
Line 621: Line 621:  
गुदनिःसरणेशूलेपानमम्लस्यसर्पिषः |  
 
गुदनिःसरणेशूलेपानमम्लस्यसर्पिषः |  
 
प्रशस्यतेनिरामाणामथवाऽप्यनुवासनम् ||४२||  
 
प्रशस्यतेनिरामाणामथवाऽप्यनुवासनम् ||४२||  
 +
 
gudaniḥsaraṇē śūlē pānamamlasya sarpiṣaḥ|  
 
gudaniḥsaraṇē śūlē pānamamlasya sarpiṣaḥ|  
 
praśasyatē nirāmāṇāmathavā'pyanuvāsanam||42||  
 
praśasyatē nirāmāṇāmathavā'pyanuvāsanam||42||  
 +
 
gudaniHsaraNe shUle pAnamamlasya sarpiShaH|  
 
gudaniHsaraNe shUle pAnamamlasya sarpiShaH|  
 
prashasyate nirAmANAmathavA~apyanuvAsanam||42||  
 
prashasyate nirAmANAmathavA~apyanuvAsanam||42||  
   −
If there is prolapse of rectum and colic pain, and if the diarrhoea is free from ama, then the patient should be given medicated ghee prepared with sour drugs or anuvasana (unctuous enema). [42]
+
If there is prolapse of rectum and colic pain, and if the diarrhea is free from ''ama'', then the patient should be given medicated ghee prepared with sour drugs or ''anuvasana'' (unctuous enema). [42]
    
==== Chāṅgērīghr̥tam ====
 
==== Chāṅgērīghr̥tam ====

Navigation menu