Changes

Jump to navigation Jump to search
91 bytes added ,  09:33, 28 March 2018
Line 546: Line 546:  
*It is prepared by adding the paste of tender fruits of ''bilva'', equal quantities of the paste of sesame, cream of sour curd and copious quantities of ghee [34].
 
*It is prepared by adding the paste of tender fruits of ''bilva'', equal quantities of the paste of sesame, cream of sour curd and copious quantities of ghee [34].
   −
==== Treatment of varcha-kshaya (scanty formation of stool) ====
+
==== Treatment of ''varcha-kshaya'' (scanty formation of stool) ====
    
यवानांमुद्गमाषाणांशालीनांचतिलस्यच |  
 
यवानांमुद्गमाषाणांशालीनांचतिलस्यच |  
 
कोलानांबालबिल्वानांधान्ययूषंप्रकल्पयेत् ||३५||  
 
कोलानांबालबिल्वानांधान्ययूषंप्रकल्पयेत् ||३५||  
 +
 
ऐकध्यंयमकेभृष्टंदधिदाडिमसारिकम् |  
 
ऐकध्यंयमकेभृष्टंदधिदाडिमसारिकम् |  
 
वर्चःक्षयेशुष्कमुखंशाल्यन्नंतेनभोजयेत् ||३६||  
 
वर्चःक्षयेशुष्कमुखंशाल्यन्नंतेनभोजयेत् ||३६||  
 +
 
दध्नःसरंवायमकेभृष्टंसगुडनागरम् |  
 
दध्नःसरंवायमकेभृष्टंसगुडनागरम् |  
 
सुरांवायमकेभृष्टांव्यञ्जनार्थेप्रदापयेत् ||३७||  
 
सुरांवायमकेभृष्टांव्यञ्जनार्थेप्रदापयेत् ||३७||  
 +
 
फलाम्लंयमकेभृष्टंयूषंगृञ्जनकस्यवा |  
 
फलाम्लंयमकेभृष्टंयूषंगृञ्जनकस्यवा |  
 
लोपाकरसमम्लंवास्निग्धाम्लंकच्छपस्यवा ||३८||  
 
लोपाकरसमम्लंवास्निग्धाम्लंकच्छपस्यवा ||३८||  
 +
 
बर्हितित्तिरिदक्षाणांवर्तकानांतथारसाः |  
 
बर्हितित्तिरिदक्षाणांवर्तकानांतथारसाः |  
 
स्निग्धाम्लाःशालयश्चाग्र्यावर्चःक्षयरुजापहाः ||३९||  
 
स्निग्धाम्लाःशालयश्चाग्र्यावर्चःक्षयरुजापहाः ||३९||  
 +
 
अन्तराधिरसंपूत्वारक्तंमेषस्यचोभयम् |  
 
अन्तराधिरसंपूत्वारक्तंमेषस्यचोभयम् |  
 
पचेद्दाडिमसाराम्लंसधान्यस्नेहनागरम् ||४०||  
 
पचेद्दाडिमसाराम्लंसधान्यस्नेहनागरम् ||४०||  
 +
 
ओदनं[१]रक्तशालीनांतेनाद्यात्प्रपिबेच्चतत् |  
 
ओदनं[१]रक्तशालीनांतेनाद्यात्प्रपिबेच्चतत् |  
 
तथावर्चःक्षयकृतैर्व्याधिभिर्विप्रमुच्यते ||४१||
 
तथावर्चःक्षयकृतैर्व्याधिभिर्विप्रमुच्यते ||४१||
Line 565: Line 571:  
yavānāṁ mudgamāṣāṇāṁ śālīnāṁ ca tilasya ca|  
 
yavānāṁ mudgamāṣāṇāṁ śālīnāṁ ca tilasya ca|  
 
kōlānāṁ bālabilvānāṁ dhānyayūṣaṁ prakalpayēt||35||  
 
kōlānāṁ bālabilvānāṁ dhānyayūṣaṁ prakalpayēt||35||  
 +
 
aikadhyaṁ yamakē bhr̥ṣṭaṁ dadhidāḍimasārikam|  
 
aikadhyaṁ yamakē bhr̥ṣṭaṁ dadhidāḍimasārikam|  
 
varcaḥkṣayē śuṣkamukhaṁ śālyannaṁ tēna bhōjayēt||36||  
 
varcaḥkṣayē śuṣkamukhaṁ śālyannaṁ tēna bhōjayēt||36||  
 +
 
dadhnaḥ saraṁ vā yamakē bhr̥ṣṭaṁ saguḍanāgaram|  
 
dadhnaḥ saraṁ vā yamakē bhr̥ṣṭaṁ saguḍanāgaram|  
 
surāṁ vā yamakē bhr̥ṣṭāṁ vyañjanārthē pradāpayēt||37||  
 
surāṁ vā yamakē bhr̥ṣṭāṁ vyañjanārthē pradāpayēt||37||  
 +
 
phalāmlaṁ yamakē bhr̥ṣṭaṁ yūṣaṁ gr̥ñjanakasya vā|  
 
phalāmlaṁ yamakē bhr̥ṣṭaṁ yūṣaṁ gr̥ñjanakasya vā|  
 
lōpākarasamamlaṁ vā snigdhāmlaṁ kacchapasya vā||38||  
 
lōpākarasamamlaṁ vā snigdhāmlaṁ kacchapasya vā||38||  
 +
 
barhitittiridakṣāṇāṁ vartakānāṁ tathā rasāḥ|  
 
barhitittiridakṣāṇāṁ vartakānāṁ tathā rasāḥ|  
 
snigdhāmlāḥ śālayaścāgryā varcaḥkṣayarujāpahāḥ||39||  
 
snigdhāmlāḥ śālayaścāgryā varcaḥkṣayarujāpahāḥ||39||  
 +
 
antarādhirasaṁ pūtvā raktaṁ mēṣasya cōbhayam|  
 
antarādhirasaṁ pūtvā raktaṁ mēṣasya cōbhayam|  
 
pacēddāḍimasārāmlaṁ sadhānyasnēhanāgaram||40||  
 
pacēddāḍimasārāmlaṁ sadhānyasnēhanāgaram||40||  
 +
 
ōdanaṁ [1] raktaśālīnāṁ tēnādyāt prapibēcca tat|  
 
ōdanaṁ [1] raktaśālīnāṁ tēnādyāt prapibēcca tat|  
 
tathā varcaḥkṣayakr̥tairvyādhibhirvipramucyatē||41||  
 
tathā varcaḥkṣayakr̥tairvyādhibhirvipramucyatē||41||  
 +
 
yavAnAM mudgamAShANAM shAlInAM ca tilasya ca|  
 
yavAnAM mudgamAShANAM shAlInAM ca tilasya ca|  
 
kolAnAM bAlabilvAnAM dhAnyayUShaM prakalpayet||35||  
 
kolAnAM bAlabilvAnAM dhAnyayUShaM prakalpayet||35||  
 +
 
aikadhyaM yamake bhRuShTaM dadhidADimasArikam|  
 
aikadhyaM yamake bhRuShTaM dadhidADimasArikam|  
 
varcaHkShaye shuShkamukhaM shAlyannaM tena bhojayet||36||  
 
varcaHkShaye shuShkamukhaM shAlyannaM tena bhojayet||36||  
 +
 
dadhnaH saraM vA yamake bhRuShTaM saguDanAgaram|  
 
dadhnaH saraM vA yamake bhRuShTaM saguDanAgaram|  
 
surAM vA yamake bhRuShTAM vya~jjanArthe pradApayet||37||  
 
surAM vA yamake bhRuShTAM vya~jjanArthe pradApayet||37||  
 +
 
phalAmlaM yamake bhRuShTaM yUShaM gRu~jjanakasya vA|  
 
phalAmlaM yamake bhRuShTaM yUShaM gRu~jjanakasya vA|  
 
lopAkarasamamlaM vA snigdhAmlaM kacchapasya vA||38||  
 
lopAkarasamamlaM vA snigdhAmlaM kacchapasya vA||38||  
 +
 
barhitittiridakShANAM vartakAnAM tathA rasAH|  
 
barhitittiridakShANAM vartakAnAM tathA rasAH|  
 
snigdhAmlAH shAlayashcAgryA varcaHkShayarujApahAH||39||  
 
snigdhAmlAH shAlayashcAgryA varcaHkShayarujApahAH||39||  
 +
 
antarAdhirasaM pUtvA raktaM meShasya cobhayam|  
 
antarAdhirasaM pUtvA raktaM meShasya cobhayam|  
 
paceddADimasArAmlaM sadhAnyasnehanAgaram||40||  
 
paceddADimasArAmlaM sadhAnyasnehanAgaram||40||  
 +
 
odanaM [1] raktashAlInAM tenAdyAt prapibecca tat|  
 
odanaM [1] raktashAlInAM tenAdyAt prapibecca tat|  
tathA varcaHkShayakRutairvyAdhibhirvipramucyate||41||  
+
tathA varcaHkShayakRutairvyAdhibhirvipramucyate||41||
If there is varcha-kshaya (scanty stool), then the patient should be given the following recipes:
+
If there is varcha-kshaya (scanty stool) and dryness of the mouth, then the patient should be given dhānya-yusha (a type of soup prepared of cereals and pulses) made of yava, mudga, māsha, shāli type of rice, sesame seeds, kola and tender fruits of bilva, sizzled with yamaka (ghee and oil) taken together with curd and the extract of dādima. One should take boiled shāli rice along with this soup.
+
If there is ''varcha-kshaya'' (scanty stool), then the patient should be given the following recipes:
Cream of curd sizzled with ghee and oil, and mixed with jaggery and shunthi, alcohol sizzled with ghee and oil, sour fruits sizzled with ghee and oil, soup of granjanaka, meat soup of lopaka added with sour ingredients, meat soup of kacchapa added with ghee and sour ingredients, or the soup of the meat of barhi, tittiri, daksha or vartaka. These soups should be used as vyanjana (side-dish).
+
*If there is ''varcha-kshaya'' (scanty stool) and dryness of the mouth, then the patient should be given ''dhanya-yusha'' (a type of soup prepared of cereals and pulses) made of ''yava, mudga, masha'', and ''shali'' type of rice, sesame seeds, ''kola'' and tender fruits of ''bilva'', sizzled with ''yamaka'' (ghee and oil) taken together with curd and the extract of ''dadima''. One should take boiled shāli rice along with this soup.
The red variety of shāli rice boiled by adding ghee and sour ingredients.  
+
*Cream of curd sizzled with ghee and oil, and mixed with jaggery and ''shunthi'', alcohol sizzled with ghee and oil, sour fruits sizzled with ghee and oil, soup of ''granjanaka'', meat soup of ''lopaka'' added with sour ingredients, meat soup of ''kachchapa'' added with ghee and sour ingredients, or the soup of the meat of ''barhi, tittiri, daksha'' or ''vartaka''. These soups should be used as ''vyanjana'' (side-dish).
The meat soup of the trunk of sheep should be added with its blood and sizzled by adding the extract of dādima, dhānya, ghee and nāgara. This soup should be used for boiling red variety of shāli rice. Intake of this cooked rice and drinking this soup make the patient free from the ailments caused by varchā-kshaya (scanty stool) [35-41]
+
*The red variety of ''shali'' rice boiled by adding ghee and sour ingredients.  
 +
*The meat soup of the trunk of sheep should be added with its blood and sizzled by adding the extract of ''dadima, dhanya'', ghee and ''nagara''. This soup should be used for boiling red variety of ''shali'' rice. Intake of this cooked rice and drinking this soup make the patient free from the ailments caused by ''varcha-kshaya'' (scanty stool) [35-41]
    
==== Treatment of prolapse of rectum ====
 
==== Treatment of prolapse of rectum ====

Navigation menu