Changes

Jump to navigation Jump to search
Line 280: Line 280:  
</div>
 
</div>
   −
==== Signs of decreasing life span and objective ====
+
==== Signs of decreasing life span ====
    
प्रमाणमायुषस्त्वर्थेन्द्रियमनोबुद्धिचेष्टादीनां विकृतिलक्षणैरुपलभ्यतेऽनिमित्तैः, अयमस्मात् क्षणान्मुहूर्ताद्दिवसात्त्रिपञ्चसप्तदशद्वादशाहात् पक्षान्मासात् षण्मासात् संवत्सराद्वा स्वभावमापत्स्यत इति; तत्र स्वभावः प्रवृत्तेरुपरमोमरणमनित्यता निरोध इत्येकोऽर्थः; इत्यायुषः प्रमाणम्; अतो विपरीतमप्रमाणमरिष्टाधिकारे; देहप्रकृतिलक्षणमधिकृत्यचोपदिष्टमायुषः प्रमाणमायुर्वेदे ||२५||  
 
प्रमाणमायुषस्त्वर्थेन्द्रियमनोबुद्धिचेष्टादीनां विकृतिलक्षणैरुपलभ्यतेऽनिमित्तैः, अयमस्मात् क्षणान्मुहूर्ताद्दिवसात्त्रिपञ्चसप्तदशद्वादशाहात् पक्षान्मासात् षण्मासात् संवत्सराद्वा स्वभावमापत्स्यत इति; तत्र स्वभावः प्रवृत्तेरुपरमोमरणमनित्यता निरोध इत्येकोऽर्थः; इत्यायुषः प्रमाणम्; अतो विपरीतमप्रमाणमरिष्टाधिकारे; देहप्रकृतिलक्षणमधिकृत्यचोपदिष्टमायुषः प्रमाणमायुर्वेदे ||२५||  
प्रयोजनं चास्य स्वस्थस्य स्वास्थ्यरक्षणमातुरस्य विकारप्रशमनं च||२६||
      
pramāṇamāyuṣastvarthēndriyamanōbuddhicēṣṭādīnāṁ vikr̥tilakṣaṇairupalabhyatē'nimittaiḥ, ayamasmātkṣaṇānmuhūrtāddivasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṁvatsarādvāsvabhāvamāpatsyata iti; tatra svabhāvaḥ pravr̥ttēruparamō maraṇamanityatā nirōdha ityēkō'rthaḥ;ityāyuṣaḥ pramāṇam; atō viparītamapramāṇamariṣṭādhikārē; dēhaprakr̥tilakṣaṇamadhikr̥tyacōpadiṣṭamāyuṣaḥ pramāṇamāyurvēdē  ||25||  
 
pramāṇamāyuṣastvarthēndriyamanōbuddhicēṣṭādīnāṁ vikr̥tilakṣaṇairupalabhyatē'nimittaiḥ, ayamasmātkṣaṇānmuhūrtāddivasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṁvatsarādvāsvabhāvamāpatsyata iti; tatra svabhāvaḥ pravr̥ttēruparamō maraṇamanityatā nirōdha ityēkō'rthaḥ;ityāyuṣaḥ pramāṇam; atō viparītamapramāṇamariṣṭādhikārē; dēhaprakr̥tilakṣaṇamadhikr̥tyacōpadiṣṭamāyuṣaḥ pramāṇamāyurvēdē  ||25||  
 +
 +
pramANamAyuShastvarthendriyamanobuddhiceShTAdInAM vikRutilakShaNairupalabhyate~animittaiH,ayamasmAt kShaNAnmuhUrtAddivasAt tripa~jcasaptadashadvAdashAhAt pakShAnmAsAt ShaNmAsAtsaMvatsarAdvA svabhAvamApatsyata iti; tatra svabhAvaH pravRutteruparamo maraNamanityatA nirodhaityeko~arthaH; ityAyuShaH pramANam; ato viparItamapramANamariShTAdhikAre;dehaprakRutilakShaNamadhikRutya copadiShTamAyuShaH pramANamAyurvede ||25||
 +
 +
<div style="text-align:justify;">
 +
The end of a lifespan is signaled by various abnormal changes in the sensory perception, in the objects of perception, in mind, in the intellect, and in movement. These signals help in predicting the death of an individual at a particular moment or time or day, after three days, five days, a week or ten days and after a fortnight, a month, six months or a year. ''Svabhava'' (return to the natural state), ''uparama'' of ''pravritti'' (cessation of all activities), ''marana'' (death), ''anityata'' (temporary state) ''nirodha'' (restriction in the continuation of life)- all these are synonymous with death. In the absence of such signs and symptoms, the life span is to be determined as unlimited from the prognostic point of view. In Ayurveda, life span is determined by the nature of physique, constitution, and special signs.[25]
 +
 +
==== Objectives of Ayurveda ====
 +
 +
प्रयोजनं चास्य स्वस्थस्य स्वास्थ्यरक्षणमातुरस्य विकारप्रशमनं च||२६||
    
prayōjanaṁ cāsya svasthasya svāsthyarakṣaṇamāturasya vikārapraśamanaṁ ca||26||  
 
prayōjanaṁ cāsya svasthasya svāsthyarakṣaṇamāturasya vikārapraśamanaṁ ca||26||  
  −
pramANamAyuShastvarthendriyamanobuddhiceShTAdInAM vikRutilakShaNairupalabhyate~animittaiH,ayamasmAt kShaNAnmuhUrtAddivasAt tripa~jcasaptadashadvAdashAhAt pakShAnmAsAt ShaNmAsAtsaMvatsarAdvA svabhAvamApatsyata iti; tatra svabhAvaH pravRutteruparamo maraNamanityatA nirodhaityeko~arthaH; ityAyuShaH pramANam; ato viparItamapramANamariShTAdhikAre;dehaprakRutilakShaNamadhikRutya copadiShTamAyuShaH pramANamAyurvede ||25||
      
prayojanaM cAsya svasthasya svAsthyarakShaNamAturasya vikAraprashamanaM ca||26||  
 
prayojanaM cAsya svasthasya svAsthyarakShaNamAturasya vikAraprashamanaM ca||26||  
<div style="text-align:justify;">
+
The purpose of this science is to preserve the health of the healthy and cure the disease of the unhealthy. [26]
The end of a lifespan is signaled by various abnormal changes in the sensory perception, in the objects of perception, in mind, in the intellect, and in movement. These signals help in predicting the death of an individual at a particular moment or time or day, after three days, five days, a week or ten days and after a fortnight, a month, six months or a year. ''Svabhava'' (return to the natural state), ''uparama'' of ''pravritti'' (cessation of all activities), ''marana'' (death), ''anityata'' (temporary state) ''nirodha'' (restriction in the continuation of life)- all these are synonymous with death. In the absence of such signs and symptoms, the life span is to be determined as unlimited from the prognostic point of view. In Ayurveda, life span is determined by the nature of physique, constitution, and special signs. The purpose of this science is to preserve the health of the healthy and cure the disease of the unhealthy. [25-26]
   
</div>
 
</div>
  

Navigation menu