Changes

Jump to navigation Jump to search
Line 924: Line 924:  
समग्रं दुःखमायत्तमविज्ञाने द्वयाश्रयम्|  
 
समग्रं दुःखमायत्तमविज्ञाने द्वयाश्रयम्|  
 
सुखं समग्रं विज्ञाने विमले च प्रतिष्ठितम्||८४||  
 
सुखं समग्रं विज्ञाने विमले च प्रतिष्ठितम्||८४||  
 +
 
इदमेवमुदारार्थमज्ञानां न प्रकाशकम्|  
 
इदमेवमुदारार्थमज्ञानां न प्रकाशकम्|  
 
शास्त्रं दृष्टिप्रणष्टानां यथैवादित्यमण्डलम्||८५||  
 
शास्त्रं दृष्टिप्रणष्टानां यथैवादित्यमण्डलम्||८५||  
 +
 
samagraṁ duḥkhamāyattamavijñānē dvayāśrayam|  
 
samagraṁ duḥkhamāyattamavijñānē dvayāśrayam|  
 
sukhaṁ samagraṁ vijñānē vimalē ca pratiṣṭhitam||84||  
 
sukhaṁ samagraṁ vijñānē vimalē ca pratiṣṭhitam||84||  
 +
 
idamēvamudārārthamajñānāṁ na prakāśakam|  
 
idamēvamudārārthamajñānāṁ na prakāśakam|  
 
śāstraṁ dr̥ṣṭipraṇaṣṭānāṁ yathaivādityamaṇḍalam||85||  
 
śāstraṁ dr̥ṣṭipraṇaṣṭānāṁ yathaivādityamaṇḍalam||85||  
 +
 
samagraM duHkhamAyattamavij~jAne dvayAshrayam|  
 
samagraM duHkhamAyattamavij~jAne dvayAshrayam|  
 
sukhaM samagraM vij~jAne vimale ca pratiShThitam||84||  
 
sukhaM samagraM vij~jAne vimale ca pratiShThitam||84||  
 +
 
idamevamudArArthamaj~jAnAM na prakAshakam|  
 
idamevamudArArthamaj~jAnAM na prakAshakam|  
 
shAstraM dRuShTipraNaShTAnAM yathaivAdityamaNDalam||85||  
 
shAstraM dRuShTipraNaShTAnAM yathaivAdityamaNDalam||85||  
   −
All the sufferings - diseases of both body and mind -  are caused by ignorance. All happiness /health is due to the clear knowledge. Just as the Sun cannot help a blind man to see things even with all its light, similarly Ayurveda, which generously guides us through the path of dharma, artha, kama, and moksha, cannot guide someone devoid of its understanding or is a skeptic. [84-85]
+
All the sufferings - diseases of both body and mind -  are caused by ignorance. All happiness /health is due to the clear knowledge. Just as the Sun cannot help a blind man to see things even with all its light, similarly [https://en.wikipedia.org/wiki/Ayurveda Ayurveda], which generously guides us through the path of dharma, artha, kama, and moksha, cannot guide someone devoid of its understanding or is a skeptic. [84-85]
Summary:
+
 
 +
==== Summary ====
 +
 
 
तत्र श्लोकाः-  
 
तत्र श्लोकाः-  
 
अर्थे दशमहामूलाः सञ्ज्ञा चासां यथा कृता|  
 
अर्थे दशमहामूलाः सञ्ज्ञा चासां यथा कृता|  
 
अयनान्ताः षडग्र्याश्च रूपं वेदविदां च यत्||८६||  
 
अयनान्ताः षडग्र्याश्च रूपं वेदविदां च यत्||८६||  
 +
 
सप्तकश्चाष्टकश्चैव परिप्रश्नाः सनिर्णयाः|  
 
सप्तकश्चाष्टकश्चैव परिप्रश्नाः सनिर्णयाः|  
 
यथा वाच्यं यदर्थं च षड्विधाश्चैकदेशिकाः||८७||  
 
यथा वाच्यं यदर्थं च षड्विधाश्चैकदेशिकाः||८७||  
 +
 
अर्थेदशमहामूले सर्वमेतत् प्रकाशितम्|  
 
अर्थेदशमहामूले सर्वमेतत् प्रकाशितम्|  
 
सङ्ग्रहश्चायमध्यायस्तन्त्रस्यास्यैव केवलः||८८||  
 
सङ्ग्रहश्चायमध्यायस्तन्त्रस्यास्यैव केवलः||८८||  
 +
 
यथा सुमनसां सूत्रं सङ्ग्रहार्थं विधीयते|  
 
यथा सुमनसां सूत्रं सङ्ग्रहार्थं विधीयते|  
 
सङ्ग्रहार्थं तथाऽर्थानामृषिणा सङ्ग्रहः कृतः||८९||  
 
सङ्ग्रहार्थं तथाऽर्थानामृषिणा सङ्ग्रहः कृतः||८९||  
 +
 
tatra ślōkāḥ-  
 
tatra ślōkāḥ-  
 
arthē daśamahāmūlāḥ sañjñā cāsāṁ yathā kr̥tā|  
 
arthē daśamahāmūlāḥ sañjñā cāsāṁ yathā kr̥tā|  
 
ayanāntāḥ ṣaḍagryāśca rūpaṁ vēdavidāṁ ca yat||86||  
 
ayanāntāḥ ṣaḍagryāśca rūpaṁ vēdavidāṁ ca yat||86||  
 +
 
saptakaścāṣṭakaścaiva paripraśnāḥ sanirṇayāḥ|  
 
saptakaścāṣṭakaścaiva paripraśnāḥ sanirṇayāḥ|  
 
yathā vācyaṁ yadarthaṁ ca ṣaḍvidhāścaikadēśikāḥ||87||  
 
yathā vācyaṁ yadarthaṁ ca ṣaḍvidhāścaikadēśikāḥ||87||  
 +
 
arthēdaśamahāmūlē sarvamētat prakāśitam|  
 
arthēdaśamahāmūlē sarvamētat prakāśitam|  
 
saṅgrahaścāyamadhyāyastantrasyāsyaiva kēvalaḥ||88||  
 
saṅgrahaścāyamadhyāyastantrasyāsyaiva kēvalaḥ||88||  
 +
 
yathā sumanasāṁ sūtraṁ saṅgrahārthaṁ vidhīyatē|  
 
yathā sumanasāṁ sūtraṁ saṅgrahārthaṁ vidhīyatē|  
 
saṅgrahārthaṁ tathā'rthānāmr̥ṣiṇā saṅgrahaḥ kr̥taḥ||89||  
 
saṅgrahārthaṁ tathā'rthānāmr̥ṣiṇā saṅgrahaḥ kr̥taḥ||89||  
 +
 
tatra shlokAH-  
 
tatra shlokAH-  
 
arthe dashamahAmUlAH sa~jj~jA cAsAM yathA kRutA|  
 
arthe dashamahAmUlAH sa~jj~jA cAsAM yathA kRutA|  
 
ayanAntAH ShaDagryAshca rUpaM vedavidAM ca yat||86||  
 
ayanAntAH ShaDagryAshca rUpaM vedavidAM ca yat||86||  
 +
 
saptakashcAShTakashcaiva pariprashnAH sanirNayAH|  
 
saptakashcAShTakashcaiva pariprashnAH sanirNayAH|  
yathA vAcyaM yadarthaM ca ShaDvidhAshcaikadeshikAH||87||  
+
yathA vAcyaM yadarthaM ca ShaDvidhAshcaikadeshikAH||87||
 +
 
arthedashamahAmUle sarvametat prakAshitam|  
 
arthedashamahAmUle sarvametat prakAshitam|  
 
sa~ggrahashcAyamadhyAyastantrasyAsyaiva kevalaH||88||  
 
sa~ggrahashcAyamadhyAyastantrasyAsyaiva kevalaH||88||  
 +
 
yathA sumanasAM sUtraM sa~ggrahArthaM vidhIyate|  
 
yathA sumanasAM sUtraM sa~ggrahArthaM vidhIyate|  
 
sa~ggrahArthaM tathA~arthAnAmRuShiNA sa~ggrahaH kRutaH||89||  
 
sa~ggrahArthaM tathA~arthAnAmRuShiNA sa~ggrahaH kRutaH||89||  
The nomenclature of the ten vessels attached to the heart (mahamula), the foremost ones among the six categories of regimen, the characteristic features of learned physicians, the eight kinds of questions along with their replies, methods for replying, their elaboration and six types of fraudulent physicians/quacks – all these have been described in this chapter on the “Ten great vessels having their roots in the heart”. A summary of the entire treatise is given in this chapter. Just as flowers are strung into a garland with the help of a thread (sutra), so also are the topics/objects of the whole text are briefly woven here in the [[Sutra Sthana]]. [86-89]
+
 
 +
The nomenclature of the ten vessels attached to the heart (''mahamula''), the foremost ones among the six categories of regimen, the characteristic features of learned physicians, the eight kinds of questions along with their replies, methods for replying, their elaboration and six types of fraudulent physicians/quacks – all these have been described in this chapter on the “Ten great vessels having their roots in the heart”. A summary of the entire treatise is given in this chapter. Just as flowers are strung into a garland with the help of a thread (''sutra''), so also are the topics/objects of the whole text are briefly woven here in the [[Sutra Sthana]]. [86-89]
 +
 
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थानेऽर्थेदशमहामूलीयो नाम त्रिंशोऽध्यायः||३०||  
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थानेऽर्थेदशमहामूलीयो नाम त्रिंशोऽध्यायः||३०||  
 +
 
अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेइयताऽवधिना सर्वं सूत्रस्थानं समाप्यते  
 
अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेइयताऽवधिना सर्वं सूत्रस्थानं समाप्यते  
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē ślōkasthānē'rthēdaśamahāmūlīyō nāma triṁśō'dhyāyaḥ||30||  
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē ślōkasthānē'rthēdaśamahāmūlīyō nāma triṁśō'dhyāyaḥ||30||  
 +
 
agnivēśakr̥tē tantrē carakapratisaṁskr̥tēiyatā'vadhinā sarvaṁ sūtrasthānaṁ samāpyatē
 
agnivēśakr̥tē tantrē carakapratisaṁskr̥tēiyatā'vadhinā sarvaṁ sūtrasthānaṁ samāpyatē
 
ityagniveshakRute tantre carakapratisaMskRute shlokasthAne~arthedashamahAmUlIyo nAmatriMsho~adhyAyaH
 
ityagniveshakRute tantre carakapratisaMskRute shlokasthAne~arthedashamahAmUlIyo nAmatriMsho~adhyAyaH
 
agniveshakRute tantre carakapratisaMskRuteiyatA~avadhinA sarvaM sUtrasthAnaM samApyate||30||  
 
agniveshakRute tantre carakapratisaMskRuteiyatA~avadhinA sarvaM sUtrasthAnaM samApyate||30||  
Thus concludes the 30th chapter on the “Ten Great Vessels having Their Roots in the Heart” of the sutra section of the work by Agnivesha as composed by Charaka. Here ends the section on general principles of Ayurveda ([[Sutra Sthana]]) of Agnivesha’s work as composed by Charaka.
+
 
Tattva Vimarsha:
+
Thus concludes the 30th chapter on the “Ten Great Vessels having Their Roots in the Heart” of the ''Sutra'' section of the work by Agnivesha as composed by Charaka. Here ends the section on general principles of [https://en.wikipedia.org/wiki/Ayurveda Ayurveda] ([[Sutra Sthana]]) of Agnivesha’s work as composed by Charaka.
 +
 
 +
=== ''Tattva Vimarsha'' ===
 +
 
 
• The heart is a vital organ with ten channels, circulating ojas, responsible for maintaining life.
 
• The heart is a vital organ with ten channels, circulating ojas, responsible for maintaining life.
 
• The heart is the center for psycho-cognitive functions and distinct spiritual characters. It has complex bidirectional inter-relationship with a brain.
 
• The heart is the center for psycho-cognitive functions and distinct spiritual characters. It has complex bidirectional inter-relationship with a brain.

Navigation menu