Changes

Jump to navigation Jump to search
Line 350: Line 350:     
अथ भिषगादित एव भिषजा प्रष्टव्योऽष्टविधं भवति- तन्त्रं, तन्त्रार्थान्, स्थानं, स्थानार्थान्, अध्यायम्, अध्यायार्थान्, प्रश्नं,प्रश्नार्थांश्चेति; पृष्टेन चैतद्वक्तव्यमशेषेण वाक्यशो वाक्यार्थशोऽर्थावयवशश्चेति ||३०||  
 
अथ भिषगादित एव भिषजा प्रष्टव्योऽष्टविधं भवति- तन्त्रं, तन्त्रार्थान्, स्थानं, स्थानार्थान्, अध्यायम्, अध्यायार्थान्, प्रश्नं,प्रश्नार्थांश्चेति; पृष्टेन चैतद्वक्तव्यमशेषेण वाक्यशो वाक्यार्थशोऽर्थावयवशश्चेति ||३०||  
 +
 
atha bhiṣagādita ēva bhiṣajā praṣṭavyō'ṣṭavidhaṁ bhavati-tantraṁ, tantrārthān, sthānaṁ, sthānārthān,adhyāyam, adhyāyārthān, praśnaṁ, praśnārthāṁścēti; pr̥ṣṭēna caitadvaktavyamaśēṣēṇa vākyaśōvākyārthaśō'rthāvayavaśaścēti  ||30||
 
atha bhiṣagādita ēva bhiṣajā praṣṭavyō'ṣṭavidhaṁ bhavati-tantraṁ, tantrārthān, sthānaṁ, sthānārthān,adhyāyam, adhyāyārthān, praśnaṁ, praśnārthāṁścēti; pr̥ṣṭēna caitadvaktavyamaśēṣēṇa vākyaśōvākyārthaśō'rthāvayavaśaścēti  ||30||
 +
 
atha bhiShagAdita eva bhiShajA praShTavyo~aShTavidhaM bhavati- tantraM, tantrArthAn, sthAnaM,sthAnArthAn, adhyAyam, adhyAyArthAn, prashnaM, prashnArthAMshceti; pRuShTenacaitadvaktavyamasheSheNa vAkyasho vAkyArthasho~arthAvayavashashceti ||30||  
 
atha bhiShagAdita eva bhiShajA praShTavyo~aShTavidhaM bhavati- tantraM, tantrArthAn, sthAnaM,sthAnArthAn, adhyAyam, adhyAyArthAn, prashnaM, prashnArthAMshceti; pRuShTenacaitadvaktavyamasheSheNa vAkyasho vAkyArthasho~arthAvayavashashceti ||30||  
   −
A physician should ask other physicians eight questions (to learn Ayurveda): a) classical text b) object of text c) section d) object of section e) chapter f) object of the chapter g) question/query e) object of the query raised. Along these lines the query should be dealt by quoting the text, interpreting it and explanation of its various aspects. [30]
+
A physician should ask other physicians eight questions (to learn [https://en.wikipedia.org/wiki/Ayurveda Ayurveda]): a) classical text b) object of text c) section d) object of section e) chapter f) object of the chapter g) question/query e) object of the query raised. Along these lines the query should be dealt by quoting the text, interpreting it and explanation of its various aspects. [30]
Classical text and its object:
+
 
 +
==== Classical text and its object ====
 +
 
 
तत्रायुर्वेदः शाखा विद्या सूत्रं ज्ञानं शास्त्रं लक्षणं तन्त्रमित्यनर्थान्तरम् ||३१||  
 
तत्रायुर्वेदः शाखा विद्या सूत्रं ज्ञानं शास्त्रं लक्षणं तन्त्रमित्यनर्थान्तरम् ||३१||  
 +
 
तन्त्रार्थः  पुनः स्वलक्षणैरुपदिष्टः|  
 
तन्त्रार्थः  पुनः स्वलक्षणैरुपदिष्टः|  
 
स चार्थः प्रकरणैर्विभाव्यमानो भूय एव शरीरवृत्तिहेतुव्याधिकर्मकार्यकालकर्तृकरणविधिविनिश्चयाद्दशप्रकरणः, तानि चप्रकरणानि केवलेनोपदेक्ष्यन्ते तन्त्रेण||३२||  
 
स चार्थः प्रकरणैर्विभाव्यमानो भूय एव शरीरवृत्तिहेतुव्याधिकर्मकार्यकालकर्तृकरणविधिविनिश्चयाद्दशप्रकरणः, तानि चप्रकरणानि केवलेनोपदेक्ष्यन्ते तन्त्रेण||३२||  
 +
 
tatrāyurvēdaḥ śākhā vidyā sūtraṁ jñānaṁ śāstraṁ lakṣaṇaṁ tantramityanarthāntaram  ||31||  
 
tatrāyurvēdaḥ śākhā vidyā sūtraṁ jñānaṁ śāstraṁ lakṣaṇaṁ tantramityanarthāntaram  ||31||  
 +
 
tantrārthaḥ  punaḥ svalakṣaṇairupadiṣṭaḥ|  
 
tantrārthaḥ  punaḥ svalakṣaṇairupadiṣṭaḥ|  
 
sa cārthaḥ prakaraṇairvibhāvyamānō bhūya ēvaśarīravr̥ttihētuvyādhikarmakāryakālakartr̥karaṇavidhiviniścayāddaśaprakaraṇaḥ, tāni ca prakaraṇānikēvalēnōpadēkṣyantē tantrēṇa||32||  
 
sa cārthaḥ prakaraṇairvibhāvyamānō bhūya ēvaśarīravr̥ttihētuvyādhikarmakāryakālakartr̥karaṇavidhiviniścayāddaśaprakaraṇaḥ, tāni ca prakaraṇānikēvalēnōpadēkṣyantē tantrēṇa||32||  
 +
 
tatrAyurvedaH shAkhA vidyA sUtraM j~jAnaM shAstraM lakShaNaM tantramityanarthAntaram  ||31||  
 
tatrAyurvedaH shAkhA vidyA sUtraM j~jAnaM shAstraM lakShaNaM tantramityanarthAntaram  ||31||  
 +
 
tantrArthaH  punaH svalakShaNairupadiShTaH|  
 
tantrArthaH  punaH svalakShaNairupadiShTaH|  
 
sa cArthaH prakaraNairvibhAvyamAno bhUya evasharIravRuttihetuvyAdhikarmakAryakAlakartRukaraNavidhivinishcayAddashaprakaraNaH, tAni caprakaraNAni kevalenopadekShyante tantreNa||32||  
 
sa cArthaH prakaraNairvibhAvyamAno bhUya evasharIravRuttihetuvyAdhikarmakAryakAlakartRukaraNavidhivinishcayAddashaprakaraNaH, tAni caprakaraNAni kevalenopadekShyante tantreNa||32||  
Shakha, Vidya, Sutra, Jnana, Shastra, Lakshana, and Tantra are synonyms of Ayurveda. The purpose of this science has been explained in its definition. Various topics discussed in this science are Anatomy, Physiology, Etiology, Disease, Treatment, Attainment of health, Chronobiology, Physicians, Therapies, and Procedures. These are ten aspects that will be explained in this treatise. [31-32]
+
 
Sections and their objects:
+
''Shakha, Vidya, Sutra, Jnana, Shastra, Lakshana,'' and ''Tantra'' are synonyms of [https://en.wikipedia.org/wiki/Ayurveda Ayurveda]. The purpose of this science has been explained in its definition. Various topics discussed in this science are Anatomy, Physiology, Etiology, Disease, Treatment, Attainment of health, Chronobiology, Physicians, Therapies, and Procedures. These are ten aspects that will be explained in this treatise. [31-32]
 +
 
 +
==== Sections and their objects ====
 +
 
 
तन्त्रस्यास्याष्टौ स्थानानि; तद्यथा- श्लोकनिदानविमानशारीरेन्द्रियचिकित्सितकल्पसिद्धिस्थानानि|  
 
तन्त्रस्यास्याष्टौ स्थानानि; तद्यथा- श्लोकनिदानविमानशारीरेन्द्रियचिकित्सितकल्पसिद्धिस्थानानि|  
 
तत्र त्रिंशदध्यायकं श्लोकस्थानम्, अष्टाष्टाध्यायकानि निदानविमानशारीरस्थानानि, द्वादशकमिन्द्रियाणां, त्रिंशकंचिकित्सितानां, द्वादशके कल्पसिद्धिस्थाने भवतः||३३||
 
तत्र त्रिंशदध्यायकं श्लोकस्थानम्, अष्टाष्टाध्यायकानि निदानविमानशारीरस्थानानि, द्वादशकमिन्द्रियाणां, त्रिंशकंचिकित्सितानां, द्वादशके कल्पसिद्धिस्थाने भवतः||३३||
 +
 
tantrasyāsyāṣṭau sthānāni  ; tadyathā- ślōkanidānavimānaśārīrēndriyacikitsitakalpasiddhisthānāni|  
 
tantrasyāsyāṣṭau sthānāni  ; tadyathā- ślōkanidānavimānaśārīrēndriyacikitsitakalpasiddhisthānāni|  
 
tatra triṁśadadhyāyakaṁ ślōkasthānam, aṣṭāṣṭādhyāyakāni nidānavimānaśārīrasthānāni,dvādaśakamindriyāṇāṁ, triṁśakaṁ cikitsitānāṁ, dvādaśakē kalpasiddhisthānē bhavataḥ||33||  
 
tatra triṁśadadhyāyakaṁ ślōkasthānam, aṣṭāṣṭādhyāyakāni nidānavimānaśārīrasthānāni,dvādaśakamindriyāṇāṁ, triṁśakaṁ cikitsitānāṁ, dvādaśakē kalpasiddhisthānē bhavataḥ||33||  

Navigation menu