Changes

Jump to navigation Jump to search
10 bytes added ,  06:30, 7 December 2018
Line 525: Line 525:     
सुखसाध्यः सुखोपायः कालेनाल्पेन साध्यते |  
 
सुखसाध्यः सुखोपायः कालेनाल्पेन साध्यते |  
 +
 
साध्यते कृच्छ्रसाध्यस्तु यत्नेन महता चिरात् ||३३||  
 
साध्यते कृच्छ्रसाध्यस्तु यत्नेन महता चिरात् ||३३||  
    
याति नाशेषतां व्याधिरसाध्यो याप्यसञ्ज्ञितः |  
 
याति नाशेषतां व्याधिरसाध्यो याप्यसञ्ज्ञितः |  
 +
 
परोऽसाध्यः क्रियाः सर्वाः प्रत्याख्येयोऽतिवर्तते ||३४||  
 
परोऽसाध्यः क्रियाः सर्वाः प्रत्याख्येयोऽतिवर्तते ||३४||  
   −
नासाध्यः साध्यतां याति साध्यो याति त्वसाध्यताम् |  
+
नासाध्यः साध्यतां याति साध्यो याति त्वसाध्यताम् |
 +
 
पादापचाराद्दैवाद्वा यान्ति भावान्तरं गदाः ||३५||
 
पादापचाराद्दैवाद्वा यान्ति भावान्तरं गदाः ||३५||
    
sukhasādhyaḥ sukhōpāyaḥ kālēnālpēna sādhyatē|  
 
sukhasādhyaḥ sukhōpāyaḥ kālēnālpēna sādhyatē|  
 +
 
sādhyatē kr̥cchrasādhyastu yatnēna mahatā cirāt||33||  
 
sādhyatē kr̥cchrasādhyastu yatnēna mahatā cirāt||33||  
    
yāti nāśēṣatāṁ vyādhirasādhyō yāpyasañjñitaḥ|  
 
yāti nāśēṣatāṁ vyādhirasādhyō yāpyasañjñitaḥ|  
 +
 
parō'sādhyaḥ kriyāḥ sarvāḥ pratyākhyēyō'tivartatē||34||  
 
parō'sādhyaḥ kriyāḥ sarvāḥ pratyākhyēyō'tivartatē||34||  
    
nāsādhyaḥ sādhyatāṁ yāti sādhyō yāti tvasādhyatām|  
 
nāsādhyaḥ sādhyatāṁ yāti sādhyō yāti tvasādhyatām|  
 +
 
pādāpacārāddaivādvā yānti bhāvāntaraṁ gadāḥ||35||
 
pādāpacārāddaivādvā yānti bhāvāntaraṁ gadāḥ||35||
    
sukhasAdhyaH sukhopAyaH kAlenAlpena sAdhyate|
 
sukhasAdhyaH sukhopAyaH kAlenAlpena sAdhyate|
 +
 
sAdhyate kRucchrasAdhyastu yatnena mahatA cirAt||33||
 
sAdhyate kRucchrasAdhyastu yatnena mahatA cirAt||33||
    
yAti nAsheShatAM vyAdhirasAdhyo yApyasa~jj~jitaH|
 
yAti nAsheShatAM vyAdhirasAdhyo yApyasa~jj~jitaH|
 +
 
paro~asAdhyaH kriyAH sarvAH pratyAkhyeyo~ativartate||34||
 
paro~asAdhyaH kriyAH sarvAH pratyAkhyeyo~ativartate||34||
    
nAsAdhyaH sAdhyatAM yAti sAdhyo yAti tvasAdhyatAm|
 
nAsAdhyaH sAdhyatAM yAti sAdhyo yAti tvasAdhyatAm|
 +
 
pAdApacArAddaivAdvA yAnti bhAvAntaraM gadAH||35||
 
pAdApacArAddaivAdvA yAnti bhAvAntaraM gadAH||35||
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
Line 555: Line 564:  
Conversely, incurable diseases never become curable, while the curable varieties may become incurable due to factors like incompetence of the four components of health management (the physician, the medicine, the attendant and the patient) and/or misfortune. The easily curable kinds may also become difficult to cure, if not incurable, while diseases that are difficult to cure may become palliable and palliable variety may become incurable. [33-35]
 
Conversely, incurable diseases never become curable, while the curable varieties may become incurable due to factors like incompetence of the four components of health management (the physician, the medicine, the attendant and the patient) and/or misfortune. The easily curable kinds may also become difficult to cure, if not incurable, while diseases that are difficult to cure may become palliable and palliable variety may become incurable. [33-35]
 
</div>
 
</div>
 +
 
===== Examination of stages of disease =====
 
===== Examination of stages of disease =====
  

Navigation menu