Changes

Jump to navigation Jump to search
12 bytes added ,  06:22, 7 December 2018
Line 204: Line 204:  
==== Summary ====
 
==== Summary ====
   −
भवन्ति चात्र- अपस्मारो हि वातेन पित्तेन च कफेन च |  
+
भवन्ति चात्र-  
 +
 
 +
अपस्मारो हि वातेन पित्तेन च कफेन च |  
 +
 
 
चतुर्थः सन्निपातेन प्रत्याख्येयस्तथाविधः ||१२||  
 
चतुर्थः सन्निपातेन प्रत्याख्येयस्तथाविधः ||१२||  
    
साध्यांस्तु भिषजः प्राज्ञाः साधयन्ति समाहिताः |  
 
साध्यांस्तु भिषजः प्राज्ञाः साधयन्ति समाहिताः |  
 +
 
तीक्ष्णैः संशोधनैश्चैव यथास्वं शमनैरपि ||१३||  
 
तीक्ष्णैः संशोधनैश्चैव यथास्वं शमनैरपि ||१३||  
    
यदा दोषनिमित्तस्य भवत्यागन्तुरन्वयः |  
 
यदा दोषनिमित्तस्य भवत्यागन्तुरन्वयः |  
 +
 
तदा साधारणं कर्म प्रवदन्ति भिषग्विदः ||१४||
 
तदा साधारणं कर्म प्रवदन्ति भिषग्विदः ||१४||
   −
bhavanti cātra-  
+
bhavanti cātra-  
apasmārō hi vātēna pittēna ca kaphēna ca| caturthaḥ sannipātēna  
+
 
pratyākhyēyastathāvidhaḥ||12||  
+
apasmārō hi vātēna pittēna ca kaphēna ca|  
 +
 
 +
caturthaḥ sannipātēna pratyākhyēyastathāvidhaḥ||12||
 +
 
 +
sādhyāṁstu bhiṣajaḥ prājñāḥ sādhayanti samāhitāḥ|
 +
 
 +
tīkṣṇaiḥ saṁśōdhanaiścaiva yathāsvaṁ śamanairapi||13||  
   −
sādhyāṁstu bhiṣajaḥ prājñāḥ sādhayanti samāhitāḥ| tīkṣṇaiḥ
+
yadā dōṣanimittasya bhavatyāganturanvayaḥ|  
saṁśōdhanaiścaiva yathāsvaṁ śamanairapi||13||  
     −
yadā dōṣanimittasya bhavatyāganturanvayaḥ| tadā sādhāraṇaṁ karma pravadanti bhiṣagvidaḥ||14||
+
tadā sādhāraṇaṁ karma pravadanti bhiṣagvidaḥ||14||
    
bhavanti cAtra- apasmAro hi vAtena pittena ca kaphena ca|  
 
bhavanti cAtra- apasmAro hi vAtena pittena ca kaphena ca|  
 +
 
caturthaH sannipAtena pratyAkhyeyastathAvidhaH||12||  
 
caturthaH sannipAtena pratyAkhyeyastathAvidhaH||12||  
    
sAdhyAMstu bhiShajaH prAj~jAH sAdhayanti samAhitAH|  
 
sAdhyAMstu bhiShajaH prAj~jAH sAdhayanti samAhitAH|  
 +
 
tIkShNaiH saMshodhanaishcaiva yathAsvaM shamanairapi||13||  
 
tIkShNaiH saMshodhanaishcaiva yathAsvaM shamanairapi||13||  
    
yadA doShanimittasya bhavatyAganturanvayaH|  
 
yadA doShanimittasya bhavatyAganturanvayaH|  
 +
 
tadA sAdhAraNaM karma pravadanti bhiShagvidaH||14||
 
tadA sAdhAraNaM karma pravadanti bhiShagvidaH||14||
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
Line 237: Line 250:  
When ''apasmara'' is caused by the vitiation of ''doshas'' associated with extrinsic causative factors, then general therapies addressing both (''doshic'' equilibrium and extrinsic causes) are advised by the best of physicians.  [14]
 
When ''apasmara'' is caused by the vitiation of ''doshas'' associated with extrinsic causative factors, then general therapies addressing both (''doshic'' equilibrium and extrinsic causes) are advised by the best of physicians.  [14]
 
</div>
 
</div>
सर्वरोगविशेषज्ञः सर्वौषधविशारदः| भिषक् सर्वामयान् हन्ति न च मोहं निगच्छति ||१५||
+
सर्वरोगविशेषज्ञः सर्वौषधविशारदः|  
   −
sarvarōgaviśēṣajñaḥ sarvauṣadhaviśāradaḥ| bhiṣak sarvāmayān  
+
भिषक् सर्वामयान् हन्ति न च मोहं निगच्छति ||१५||
hanti na ca mōhaṁ nigacchati ||15||
+
 
 +
sarvarōgaviśēṣajñaḥ sarvauṣadhaviśāradaḥ|  
 +
 
 +
bhiṣak sarvāmayān hanti na ca mōhaṁ nigacchati ||15||
    
sarvarogavisheShaj~jaH sarvauShadhavishAradaH|  
 
sarvarogavisheShaj~jaH sarvauShadhavishAradaH|  
 +
 
bhiShak sarvAmayAn hanti na ca mohaM nigacchati ||15||  
 
bhiShak sarvAmayAn hanti na ca mohaM nigacchati ||15||  
   Line 253: Line 270:  
ityetadakhilenoktaM nidAnasthAnamuttamam|16|
 
ityetadakhilenoktaM nidAnasthAnamuttamam|16|
   −
This concludes the (excellent section titled) [[Nidana Sthana]]. [16]  
+
This concludes the (excellent section titled) [[Nidana Sthana]]. [16]
    
==== Diagnostic principles of diseases ====
 
==== Diagnostic principles of diseases ====

Navigation menu