Changes

Jump to navigation Jump to search
Line 294: Line 294:     
सन्धानकृद्वातहरोगोधूमःस्वादुशीतलः।
 
सन्धानकृद्वातहरोगोधूमःस्वादुशीतलः।
 +
 
जीवनोबृंहणोवृष्यःस्निग्धःस्थैर्यकरोगुरुः॥२१॥
 
जीवनोबृंहणोवृष्यःस्निग्धःस्थैर्यकरोगुरुः॥२१॥
    
नान्दीमुखीमधूलीचमधुरस्निग्धशीतले।
 
नान्दीमुखीमधूलीचमधुरस्निग्धशीतले।
 +
 
इत्ययंशूकधान्यानांपूर्वोवर्गःसमाप्यते॥२२॥
 
इत्ययंशूकधान्यानांपूर्वोवर्गःसमाप्यते॥२२॥
   Line 302: Line 304:     
sandhānakr̥dvātaharō gōdhūmaḥ svāduśītalaḥ|  
 
sandhānakr̥dvātaharō gōdhūmaḥ svāduśītalaḥ|  
 +
 
jīvanō br̥ṁhaṇō vr̥ṣyaḥ snigdhaḥ sthairyakarō guruḥ||21||  
 
jīvanō br̥ṁhaṇō vr̥ṣyaḥ snigdhaḥ sthairyakarō guruḥ||21||  
    
nāndīmukhī madhūlī ca madhurasnigdhaśītalē|  
 
nāndīmukhī madhūlī ca madhurasnigdhaśītalē|  
 +
 
ityayaṁ śūkadhānyānāṁ pūrvō vargaḥ samāpyatē||22||  
 
ityayaṁ śūkadhānyānāṁ pūrvō vargaḥ samāpyatē||22||  
   −
iti śūkadhānyavargaḥ prathamaḥ||1||  
+
iti śūkadhānyavargaḥ prathamaḥ||1||
 +
 
sandhAnakRudvAtaharo godhUmaH svAduSItalaH|
 
sandhAnakRudvAtaharo godhUmaH svAduSItalaH|
 +
 
jIvano bRuMhaNo vRuShyaH snigdhaH sthairyakaro guruH||21||
 
jIvano bRuMhaNo vRuShyaH snigdhaH sthairyakaro guruH||21||
    
nAndImuKI madhUlI ca madhurasnigdhaSItale|
 
nAndImuKI madhUlI ca madhurasnigdhaSItale|
 +
 
ityayaM SUkadhAnyAnAM pUrvo vargaH samApyate||22||
 
ityayaM SUkadhAnyAnAM pUrvo vargaH samApyate||22||
   Line 319: Line 326:     
''Nandimukhi'' (crowfoot grass) and ''madhuli'' (Eleusine coracana Gaerin) corn are sweet, unctuous and cold in potency. Thus, ends the first section on monocotyledons. [22]
 
''Nandimukhi'' (crowfoot grass) and ''madhuli'' (Eleusine coracana Gaerin) corn are sweet, unctuous and cold in potency. Thus, ends the first section on monocotyledons. [22]
+
 
 
==== The class of pulses(di-cotyledons) ====
 
==== The class of pulses(di-cotyledons) ====
  

Navigation menu