Changes

Jump to navigation Jump to search
Line 109: Line 109:  
==== Class of corns ====
 
==== Class of corns ====
   −
अथशूकधान्यवर्गः-   
+
अथशूकधान्यवर्गः-  
 +
   
 
रक्तशालिर्महाशालिःकलमःशकुनाहृतः  
 
रक्तशालिर्महाशालिःकलमःशकुनाहृतः  
 +
 
तूर्णको दीर्घशूकश्चगौरःपाण्डुकलाङ्गुलौ॥८॥
 
तूर्णको दीर्घशूकश्चगौरःपाण्डुकलाङ्गुलौ॥८॥
    
सुगन्धकोलोहवालःसारिवाख्यःप्रमोदकः।
 
सुगन्धकोलोहवालःसारिवाख्यःप्रमोदकः।
 +
 
पतङ्गस्तपनीयश्चयेचान्येशालयःशुभाः॥९॥
 
पतङ्गस्तपनीयश्चयेचान्येशालयःशुभाः॥९॥
    
शीतारसेविपाकेचमधुराश्चाल्पमारुताः।
 
शीतारसेविपाकेचमधुराश्चाल्पमारुताः।
 +
 
बद्धाल्पवर्चसःस्निग्धाबृंहणाःशुक्रमूत्रलाः॥१०॥
 
बद्धाल्पवर्चसःस्निग्धाबृंहणाःशुक्रमूत्रलाः॥१०॥
    
रक्तशालिर्वरस्तेषांतृष्णाघ्नस्त्रिमलापहः ।
 
रक्तशालिर्वरस्तेषांतृष्णाघ्नस्त्रिमलापहः ।
 +
 
महांस्तस्यानुकलमस्तस्याप्यनुततःपरे॥११॥
 
महांस्तस्यानुकलमस्तस्याप्यनुततःपरे॥११॥
    
यवकाहायनाःपांसुवाप्यनैषधकादयः ।
 
यवकाहायनाःपांसुवाप्यनैषधकादयः ।
 +
 
शालीनांशालयःकुर्वन्त्यनुकारंगुणागुणैः॥१२॥
 
शालीनांशालयःकुर्वन्त्यनुकारंगुणागुणैः॥१२॥
    
atha śūkadhānyavargaḥ-  
 
atha śūkadhānyavargaḥ-  
 +
 
raktaśālirmahāśāliḥ kalamaḥ śakunāhr̥taḥ [1] |  
 
raktaśālirmahāśāliḥ kalamaḥ śakunāhr̥taḥ [1] |  
 +
 
tūrṇakō [2] dīrghaśūkaśca gauraḥ pāṇḍukalāṅgulau||8||  
 
tūrṇakō [2] dīrghaśūkaśca gauraḥ pāṇḍukalāṅgulau||8||  
    
sugandhakō lōhavālaḥ sārivākhyaḥ pramōdakaḥ|  
 
sugandhakō lōhavālaḥ sārivākhyaḥ pramōdakaḥ|  
 +
 
pataṅgastapanīyaśca yē cānyē śālayaḥ śubhāḥ||9||  
 
pataṅgastapanīyaśca yē cānyē śālayaḥ śubhāḥ||9||  
    
śītā rasē vipākē ca madhurāścālpamārutāḥ|  
 
śītā rasē vipākē ca madhurāścālpamārutāḥ|  
 +
 
baddhālpavarcasaḥ snigdhā br̥ṁhaṇāḥ śukramūtralāḥ||10||  
 
baddhālpavarcasaḥ snigdhā br̥ṁhaṇāḥ śukramūtralāḥ||10||  
   −
raktaśālirvarastēṣāṁ tr̥ṣṇāghnastrimalāpahaḥ [3] |  
+
raktaśālirvarastēṣāṁ tr̥ṣṇāghnastrimalāpahaḥ [3] |
 +
 
mahāṁstasyānu kalamastasyāpyanu tataḥ parē||11||  
 
mahāṁstasyānu kalamastasyāpyanu tataḥ parē||11||  
    
yavakā hāyanāḥ pāṁsuvāpyanaiṣadhakādayaḥ [4] |  
 
yavakā hāyanāḥ pāṁsuvāpyanaiṣadhakādayaḥ [4] |  
 +
 
śālīnāṁ śālayaḥ kurvantyanukāraṁ guṇāguṇaiḥ||12||  
 
śālīnāṁ śālayaḥ kurvantyanukāraṁ guṇāguṇaiḥ||12||  
    
atha SUkadhAnyavargaH-   
 
atha SUkadhAnyavargaH-   
 +
 
raktaSAlirmahASAliH kalamaH SakunAhRutaH |
 
raktaSAlirmahASAliH kalamaH SakunAhRutaH |
tUrNako dIrGaSUkaSca gauraH pANDukalA~ggulau||8||
+
 
 +
tUrNako dIrGaSUkaSca gauraH pANDukalA~ggulau||8||
    
sugandhako lohavAlaH sArivAKyaH pramodakaH|
 
sugandhako lohavAlaH sArivAKyaH pramodakaH|
 +
 
pata~ggastapanIyaSca ye cAnye SAlayaH SuBAH||9||
 
pata~ggastapanIyaSca ye cAnye SAlayaH SuBAH||9||
    
SItA rase vipAke ca madhurAScAlpamArutAH|
 
SItA rase vipAke ca madhurAScAlpamArutAH|
 +
 
baddhAlpavarcasaH snigdhA bRuMhaNAH SukramUtralAH||10||
 
baddhAlpavarcasaH snigdhA bRuMhaNAH SukramUtralAH||10||
    
raktaSAlirvarasteShAM tRuShNAGnastrimalApahaH |
 
raktaSAlirvarasteShAM tRuShNAGnastrimalApahaH |
 +
 
mahAMstasyAnu kalamastasyApyanu tataH pare||11||
 
mahAMstasyAnu kalamastasyApyanu tataH pare||11||
    
yavakA hAyanAH pAMsuvApyanaiShadhakAdayaH |
 
yavakA hAyanAH pAMsuvApyanaiShadhakAdayaH |
 +
 
SAlInAM SAlayaH kurvantyanukAraM guNAguNaiH||12||
 
SAlInAM SAlayaH kurvantyanukAraM guNAguNaiH||12||
  

Navigation menu