Changes

Jump to navigation Jump to search
108 bytes added ,  13:25, 14 December 2018
Line 1,277: Line 1,277:     
अथशाकवर्गः-   
 
अथशाकवर्गः-   
 +
 
पाठाशुषाशटीशाकंवास्तुकंसुनिषण्णाकम्॥८८॥
 
पाठाशुषाशटीशाकंवास्तुकंसुनिषण्णाकम्॥८८॥
    
विद्याद्ग्राहित्रिदोषघ्नंभिन्नवर्चस्तुवास्तुकम्।
 
विद्याद्ग्राहित्रिदोषघ्नंभिन्नवर्चस्तुवास्तुकम्।
 +
 
त्रिदोषशमनीवृष्याकाकमाचीरसायनी॥८९॥
 
त्रिदोषशमनीवृष्याकाकमाचीरसायनी॥८९॥
    
नात्युष्णशीतवीर्याचभेदिनीकुष्ठनाशिनी।
 
नात्युष्णशीतवीर्याचभेदिनीकुष्ठनाशिनी।
 +
 
राजक्षवकशाकंतुत्रिदोषशमनंलघु॥९०॥
 
राजक्षवकशाकंतुत्रिदोषशमनंलघु॥९०॥
    
ग्राहिशस्तंविशेषेणग्रहण्यर्शोविकारिणाम्।
 
ग्राहिशस्तंविशेषेणग्रहण्यर्शोविकारिणाम्।
 +
 
कालशाकंतुकटुकंदीपनंगरशोफजित्॥९१॥
 
कालशाकंतुकटुकंदीपनंगरशोफजित्॥९१॥
   −
लघूष्णंवातलंरूक्षंकालायं शाकमुच्यते।
+
लघूष्णंवातलंरूक्षंकालायं शाकमुच्यते।
 +
 
 
दीपनीचोष्णवीर्याचग्राहिणीकफमारुते॥९२॥
 
दीपनीचोष्णवीर्याचग्राहिणीकफमारुते॥९२॥
    
प्रशस्यतेऽम्लचाङ्गेरीग्रहण्यर्शोहिताचसा।
 
प्रशस्यतेऽम्लचाङ्गेरीग्रहण्यर्शोहिताचसा।
 +
 
मधुरामधुरापाकेभेदिनीश्लेष्मवर्धनी॥९३॥
 
मधुरामधुरापाकेभेदिनीश्लेष्मवर्धनी॥९३॥
    
वृष्यास्निग्धाचशीताचमदघ्नीचाप्युपोदिका।
 
वृष्यास्निग्धाचशीताचमदघ्नीचाप्युपोदिका।
 +
 
रूक्षोमदविषघ्नश्चप्रशस्तोरक्तपित्तिनाम्॥९४॥
 
रूक्षोमदविषघ्नश्चप्रशस्तोरक्तपित्तिनाम्॥९४॥
    
मधुरोमधुरःपाकेशीतलस्तण्डुलीयकः।
 
मधुरोमधुरःपाकेशीतलस्तण्डुलीयकः।
 +
 
मण्डूकपर्णीवेत्राग्रंकुचेलावनतिक्तकम्॥९५॥
 
मण्डूकपर्णीवेत्राग्रंकुचेलावनतिक्तकम्॥९५॥
    
कर्कोटकावल्गुजकौपटोलंशकुलादनी
 
कर्कोटकावल्गुजकौपटोलंशकुलादनी
 +
 
वृषपुष्पाणिशार्ङ्गेष्टाकेम्बूकंसकठिल्लकम्॥९६॥
 
वृषपुष्पाणिशार्ङ्गेष्टाकेम्बूकंसकठिल्लकम्॥९६॥
    
नाडीकलायंगोजिह्वावार्ताकंतिलपर्णिका।
 
नाडीकलायंगोजिह्वावार्ताकंतिलपर्णिका।
 +
 
कौलकंकार्कशंनैम्बंशाकंपार्पटकंचयत्॥९७॥
 
कौलकंकार्कशंनैम्बंशाकंपार्पटकंचयत्॥९७॥
   Line 1,309: Line 1,319:     
atha śākavargaḥ-  
 
atha śākavargaḥ-  
 +
 
pāṭhāśuṣāśaṭīśākaṁ vāstukaṁ suniṣaṇṇākam||88||  
 
pāṭhāśuṣāśaṭīśākaṁ vāstukaṁ suniṣaṇṇākam||88||  
    
vidyādgrāhi tridōṣaghnaṁ bhinnavarcastu vāstukam|  
 
vidyādgrāhi tridōṣaghnaṁ bhinnavarcastu vāstukam|  
 +
 
tridōṣaśamanī vr̥ṣyā kākamācī rasāyanī||89||  
 
tridōṣaśamanī vr̥ṣyā kākamācī rasāyanī||89||  
    
nātyuṣṇaśītavīryā ca bhēdinī kuṣṭhanāśinī|  
 
nātyuṣṇaśītavīryā ca bhēdinī kuṣṭhanāśinī|  
 +
 
rājakṣavakaśākaṁ tu tridōṣaśamanaṁ laghu||90||  
 
rājakṣavakaśākaṁ tu tridōṣaśamanaṁ laghu||90||  
    
grāhi śastaṁ viśēṣēṇa grahaṇyarśōvikāriṇām|  
 
grāhi śastaṁ viśēṣēṇa grahaṇyarśōvikāriṇām|  
 +
 
kālaśākaṁ tu kaṭukaṁ dīpanaṁ garaśōphajit||91||  
 
kālaśākaṁ tu kaṭukaṁ dīpanaṁ garaśōphajit||91||  
    
laghūṣṇaṁ vātalaṁ rūkṣaṁ kālāyaṁ [1] śākamucyatē|  
 
laghūṣṇaṁ vātalaṁ rūkṣaṁ kālāyaṁ [1] śākamucyatē|  
 +
 
dīpanī cōṣṇavīryā ca grāhiṇī kaphamārutē||92||  
 
dīpanī cōṣṇavīryā ca grāhiṇī kaphamārutē||92||  
    
praśasyatē'mlacāṅgērī grahaṇyarśōhitā ca sā|  
 
praśasyatē'mlacāṅgērī grahaṇyarśōhitā ca sā|  
 +
 
madhurā madhurā pākē bhēdinī ślēṣmavardhanī||93||  
 
madhurā madhurā pākē bhēdinī ślēṣmavardhanī||93||  
    
vr̥ṣyā snigdhā ca śītā ca madaghnī cāpyupōdikā|  
 
vr̥ṣyā snigdhā ca śītā ca madaghnī cāpyupōdikā|  
 +
 
rūkṣō madaviṣaghnaśca praśastō raktapittinām||94||  
 
rūkṣō madaviṣaghnaśca praśastō raktapittinām||94||  
    
madhurō madhuraḥ pākē śītalastaṇḍulīyakaḥ|  
 
madhurō madhuraḥ pākē śītalastaṇḍulīyakaḥ|  
 +
 
maṇḍūkaparṇī vētrāgraṁ kucēlā vanatiktakam||95||  
 
maṇḍūkaparṇī vētrāgraṁ kucēlā vanatiktakam||95||  
    
karkōṭakāvalgujakau paṭōlaṁ śakulādanī|  
 
karkōṭakāvalgujakau paṭōlaṁ śakulādanī|  
 +
 
vr̥ṣapuṣpāṇi śārṅgēṣṭā kēmbūkaṁ sakaṭhillakam||96||  
 
vr̥ṣapuṣpāṇi śārṅgēṣṭā kēmbūkaṁ sakaṭhillakam||96||  
    
nāḍī kalāyaṁ gōjihvā vārtākaṁ tilaparṇikā|  
 
nāḍī kalāyaṁ gōjihvā vārtākaṁ tilaparṇikā|  
 +
 
kaulakaṁ kārkaśaṁ naimbaṁ śākaṁ pārpaṭakaṁ ca yat||97||  
 
kaulakaṁ kārkaśaṁ naimbaṁ śākaṁ pārpaṭakaṁ ca yat||97||  
   Line 1,341: Line 1,361:     
atha SAkavargaH-   
 
atha SAkavargaH-   
 +
 
pAThASuShASaTISAkaM vAstukaM suniShaNNAkam||88||
 
pAThASuShASaTISAkaM vAstukaM suniShaNNAkam||88||
    
vidyAdgrAhi tridoShaGnaM Binnavarcastu vAstukam|
 
vidyAdgrAhi tridoShaGnaM Binnavarcastu vAstukam|
 +
 
tridoShaSamanI vRuShyA kAkamAcI rasAyanI||89||
 
tridoShaSamanI vRuShyA kAkamAcI rasAyanI||89||
    
nAtyuShNaSItavIryA ca BedinI kuShThanASinI|
 
nAtyuShNaSItavIryA ca BedinI kuShThanASinI|
 +
 
rAjakShavakaSAkaM tu tridoShaSamanaM laGu||90||
 
rAjakShavakaSAkaM tu tridoShaSamanaM laGu||90||
    
grAhi SastaM viSeSheNa grahaNyarSovikAriNAm|
 
grAhi SastaM viSeSheNa grahaNyarSovikAriNAm|
 +
 
kAlaSAkaM tu kaTukaM dIpanaM garaSoPajit||91||
 
kAlaSAkaM tu kaTukaM dIpanaM garaSoPajit||91||
    
laGUShNaM vAtalaM rUkShaM kAlAyaM  SAkamucyate|
 
laGUShNaM vAtalaM rUkShaM kAlAyaM  SAkamucyate|
 +
 
dIpanI coShNavIryA ca grAhiNI kaPamArute||92||
 
dIpanI coShNavIryA ca grAhiNI kaPamArute||92||
    
praSasyate&mlacA~ggerI grahaNyarSohitA ca sA|
 
praSasyate&mlacA~ggerI grahaNyarSohitA ca sA|
 +
 
madhurA madhurA pAke BedinI SleShmavardhanI||93||
 
madhurA madhurA pAke BedinI SleShmavardhanI||93||
    
vRuShyA snigdhA ca SItA ca madaGnI cApyupodikA|
 
vRuShyA snigdhA ca SItA ca madaGnI cApyupodikA|
 +
 
rUkSho madaviShaGnaSca praSasto raktapittinAm||94||
 
rUkSho madaviShaGnaSca praSasto raktapittinAm||94||
    
madhuro madhuraH pAke SItalastaNDulIyakaH|
 
madhuro madhuraH pAke SItalastaNDulIyakaH|
 +
 
maNDUkaparNI vetrAgraM kucelA vanatiktakam||95||
 
maNDUkaparNI vetrAgraM kucelA vanatiktakam||95||
    
karkoTakAvalgujakau paTolaM SakulAdanI
 
karkoTakAvalgujakau paTolaM SakulAdanI
 +
 
vRuShapuShpANi SAr~ggeShTA kembUkaM sakaThillakam||96||
 
vRuShapuShpANi SAr~ggeShTA kembUkaM sakaThillakam||96||
    
nADI kalAyaM gojihvA vArtAkaM tilaparNikA|
 
nADI kalAyaM gojihvA vArtAkaM tilaparNikA|
 +
 
kaulakaM kArkaSaM naimbaM SAkaM pArpaTakaM ca yat||97||
 
kaulakaM kArkaSaM naimbaM SAkaM pArpaTakaM ca yat||97||
   Line 1,394: Line 1,424:     
आलुकानिचसर्वाणिसपत्राणिकुटिञ्जरम् ।
 
आलुकानिचसर्वाणिसपत्राणिकुटिञ्जरम् ।
 +
 
शणशाल्मलिपुष्पाणिकर्बुदारःसुवर्चला॥९९॥
 
शणशाल्मलिपुष्पाणिकर्बुदारःसुवर्चला॥९९॥
    
निष्पावःकोविदारश्चपत्तुरश्चुच्चुपर्णिका।
 
निष्पावःकोविदारश्चपत्तुरश्चुच्चुपर्णिका।
 +
 
कुमारजीवोलोट्टाकःपालङ्क्यामारिषस्तथा॥१००॥
 
कुमारजीवोलोट्टाकःपालङ्क्यामारिषस्तथा॥१००॥
    
कलम्बनालिकासूर्यःकुसुम्भवृकधूमकौ।
 
कलम्बनालिकासूर्यःकुसुम्भवृकधूमकौ।
 +
 
लक्ष्मणाचप्रपुन्नाडोनलिनीकाकुठेरकः॥१०१॥
 
लक्ष्मणाचप्रपुन्नाडोनलिनीकाकुठेरकः॥१०१॥
    
लोणिकायवशाकंचकूष्माण्डकमवल्गुजम्।
 
लोणिकायवशाकंचकूष्माण्डकमवल्गुजम्।
 +
 
यातुकःशालकल्याणीत्रिपर्णीपीलुपर्णिका॥१०२॥
 
यातुकःशालकल्याणीत्रिपर्णीपीलुपर्णिका॥१०२॥
    
शाकंगुरुचरूक्षंचप्रायोविष्टभ्यजीर्यति।
 
शाकंगुरुचरूक्षंचप्रायोविष्टभ्यजीर्यति।
 +
 
मधुरंशीतवीर्यंचपुरीषस्यचभेदनम्॥१०३॥
 
मधुरंशीतवीर्यंचपुरीषस्यचभेदनम्॥१०३॥
    
स्विन्नंनिष्पीडितरसंस्नेहाढ्यंतत्प्रशस्यते।
 
स्विन्नंनिष्पीडितरसंस्नेहाढ्यंतत्प्रशस्यते।
 +
 
शणस्यकोविदारस्यकर्बुदारस्यशाल्मलेः॥१०४॥
 
शणस्यकोविदारस्यकर्बुदारस्यशाल्मलेः॥१०४॥
    
पुष्पंग्राहिप्रशस्तंचरक्तपित्तेविशेषतः।
 
पुष्पंग्राहिप्रशस्तंचरक्तपित्तेविशेषतः।
 +
 
न्यग्रोधोदुम्बराश्वत्थप्लक्षपद्मादिपल्लवाः॥१०५॥
 
न्यग्रोधोदुम्बराश्वत्थप्लक्षपद्मादिपल्लवाः॥१०५॥
    
कषायाःस्तम्भनाःशीताहिताःपित्तातिसारिणाम्।
 
कषायाःस्तम्भनाःशीताहिताःपित्तातिसारिणाम्।
 +
 
वायुंवत्सादनीहन्यात्कफंगण्डीरचित्रकौ॥१०६॥
 
वायुंवत्सादनीहन्यात्कफंगण्डीरचित्रकौ॥१०६॥
    
श्रेयसीबिल्वपर्णीचबिल्वपत्रंतुवातनुत्।
 
श्रेयसीबिल्वपर्णीचबिल्वपत्रंतुवातनुत्।
 +
 
भण्डीशतावरीशाकंबलाजीवन्तिकंचयत्॥१०७॥
 
भण्डीशतावरीशाकंबलाजीवन्तिकंचयत्॥१०७॥
    
पर्वण्याःपर्वपुष्प्याश्चवातपित्तहरंस्मृतम्।
 
पर्वण्याःपर्वपुष्प्याश्चवातपित्तहरंस्मृतम्।
 +
 
लघुभिन्नशकृत्तिक्तंलाङ्गलक्युरुबूकयोः॥१०८॥
 
लघुभिन्नशकृत्तिक्तंलाङ्गलक्युरुबूकयोः॥१०८॥
    
तिलवेतसशाकंचशाकंपञ्चाङ्गुलस्यच।
 
तिलवेतसशाकंचशाकंपञ्चाङ्गुलस्यच।
 +
 
वातलंकटुतिक्ताम्लमधोमार्गप्रवर्तनम्॥१०९॥
 
वातलंकटुतिक्ताम्लमधोमार्गप्रवर्तनम्॥१०९॥
    
रूक्षाम्लमुष्णंकौसुम्भंकफघ्नंपित्तवर्धनम्।
 
रूक्षाम्लमुष्णंकौसुम्भंकफघ्नंपित्तवर्धनम्।
 +
 
त्रपुसैर्वारुकंस्वादुगुरुविष्टम्भिशीतलम्॥११०॥
 
त्रपुसैर्वारुकंस्वादुगुरुविष्टम्भिशीतलम्॥११०॥
    
मुखप्रियंचरूक्षंचमूत्रलंत्रपुसंत्वति।
 
मुखप्रियंचरूक्षंचमूत्रलंत्रपुसंत्वति।
 +
 
एर्वारुकंचसम्पक्वंदाहतृष्णाक्लमार्तिनुत्॥१११॥
 
एर्वारुकंचसम्पक्वंदाहतृष्णाक्लमार्तिनुत्॥१११॥
   −
वर्चोभेदीन्यलाबूनि रूक्षशीतगुरूणिच।
+
वर्चोभेदीन्यलाबूनि रूक्षशीतगुरूणिच।
 +
 
 
चिर्भटैर्वारुकेतद्वद्वर्चोभेदहितेतुते॥११२॥
 
चिर्भटैर्वारुकेतद्वद्वर्चोभेदहितेतुते॥११२॥
    
सक्षारं  पक्वकूष्माण्डंमधुराम्लंतथालघु।
 
सक्षारं  पक्वकूष्माण्डंमधुराम्लंतथालघु।
 +
 
सृष्टमूत्रपुरीषंचसर्वदोषनिबर्हणम्॥११३॥
 
सृष्टमूत्रपुरीषंचसर्वदोषनिबर्हणम्॥११३॥
   Line 1,441: Line 1,486:     
ālukāni ca sarvāṇi sapatrāṇi kuṭiñjaram [3] |  
 
ālukāni ca sarvāṇi sapatrāṇi kuṭiñjaram [3] |  
 +
 
śaṇaśālmalipuṣpāṇi karbudāraḥ suvarcalā||99||  
 
śaṇaśālmalipuṣpāṇi karbudāraḥ suvarcalā||99||  
    
niṣpāvaḥ kōvidāraśca patturaścuccuparṇikā|  
 
niṣpāvaḥ kōvidāraśca patturaścuccuparṇikā|  
 +
 
kumārajīvō lōṭṭākaḥ pālaṅkyā māriṣastathā||100||  
 
kumārajīvō lōṭṭākaḥ pālaṅkyā māriṣastathā||100||  
    
kalambanālikāsūryaḥ kusumbhavr̥kadhūmakau|  
 
kalambanālikāsūryaḥ kusumbhavr̥kadhūmakau|  
 +
 
lakṣmaṇā ca prapunnāḍō nalinīkā kuṭhērakaḥ||101||  
 
lakṣmaṇā ca prapunnāḍō nalinīkā kuṭhērakaḥ||101||  
    
lōṇikā yavaśākaṁ ca kūṣmāṇḍakamavalgujam|  
 
lōṇikā yavaśākaṁ ca kūṣmāṇḍakamavalgujam|  
 +
 
yātukaḥ śālakalyāṇī triparṇī pīluparṇikā||102||  
 
yātukaḥ śālakalyāṇī triparṇī pīluparṇikā||102||  
    
śākaṁ guru ca rūkṣaṁ ca prāyō viṣṭabhya jīryati|  
 
śākaṁ guru ca rūkṣaṁ ca prāyō viṣṭabhya jīryati|  
 +
 
madhuraṁ śītavīryaṁ ca purīṣasya ca bhēdanam||103||  
 
madhuraṁ śītavīryaṁ ca purīṣasya ca bhēdanam||103||  
    
svinnaṁ niṣpīḍitarasaṁ snēhāḍhyaṁ tat praśasyatē|  
 
svinnaṁ niṣpīḍitarasaṁ snēhāḍhyaṁ tat praśasyatē|  
 +
 
śaṇasya kōvidārasya karbudārasya śālmalēḥ||104||  
 
śaṇasya kōvidārasya karbudārasya śālmalēḥ||104||  
    
puṣpaṁ grāhi praśastaṁ ca raktapittē viśēṣataḥ|  
 
puṣpaṁ grāhi praśastaṁ ca raktapittē viśēṣataḥ|  
 +
 
nyagrōdhōdumbarāśvatthaplakṣapadmādipallavāḥ||105||  
 
nyagrōdhōdumbarāśvatthaplakṣapadmādipallavāḥ||105||  
   −
kaṣāyāḥ stambhanāḥ śītā hitāḥ pittātisāriṇām|  
+
kaṣāyāḥ stambhanāḥ śītā hitāḥ pittātisāriṇām|
 +
 
vāyuṁ vatsādanī hanyāt kaphaṁ gaṇḍīracitrakau||106||  
 
vāyuṁ vatsādanī hanyāt kaphaṁ gaṇḍīracitrakau||106||  
    
śrēyasī bilvaparṇī ca bilvapatraṁ tu vātanut|  
 
śrēyasī bilvaparṇī ca bilvapatraṁ tu vātanut|  
 +
 
bhaṇḍī śatāvarīśākaṁ balā jīvantikaṁ ca yat||107||  
 
bhaṇḍī śatāvarīśākaṁ balā jīvantikaṁ ca yat||107||  
    
parvaṇyāḥ parvapuṣpyāśca vātapittaharaṁ smr̥tam|  
 
parvaṇyāḥ parvapuṣpyāśca vātapittaharaṁ smr̥tam|  
 +
 
laghu bhinnaśakr̥ttiktaṁ lāṅgalakyurubūkayōḥ||108||  
 
laghu bhinnaśakr̥ttiktaṁ lāṅgalakyurubūkayōḥ||108||  
    
tilavētasaśākaṁ ca śākaṁ pañcāṅgulasya ca|  
 
tilavētasaśākaṁ ca śākaṁ pañcāṅgulasya ca|  
 +
 
vātalaṁ kaṭutiktāmlamadhōmārgapravartanam||109||  
 
vātalaṁ kaṭutiktāmlamadhōmārgapravartanam||109||  
    
rūkṣāmlamuṣṇaṁ kausumbhaṁ kaphaghnaṁ pittavardhanam|  
 
rūkṣāmlamuṣṇaṁ kausumbhaṁ kaphaghnaṁ pittavardhanam|  
 +
 
trapusairvārukaṁ svādu guru viṣṭambhi śītalam||110||  
 
trapusairvārukaṁ svādu guru viṣṭambhi śītalam||110||  
    
mukhapriyaṁ ca rūkṣaṁ ca mūtralaṁ trapusaṁ tvati|  
 
mukhapriyaṁ ca rūkṣaṁ ca mūtralaṁ trapusaṁ tvati|  
 +
 
ērvārukaṁ ca sampakvaṁ dāhatr̥ṣṇāklamārtinut||111||  
 
ērvārukaṁ ca sampakvaṁ dāhatr̥ṣṇāklamārtinut||111||  
   −
varcōbhēdīnyalābūni [4] rūkṣaśītagurūṇi ca|  
+
varcōbhēdīnyalābūni [4] rūkṣaśītagurūṇi ca|
 +
 
cirbhaṭairvārukē tadvadvarcōbhēdahitē tu tē||112||  
 
cirbhaṭairvārukē tadvadvarcōbhēdahitē tu tē||112||  
    
sakṣāraṁ [5] pakvakūṣmāṇḍaṁ madhurāmlaṁ tathā laghu|  
 
sakṣāraṁ [5] pakvakūṣmāṇḍaṁ madhurāmlaṁ tathā laghu|  
 +
 
sr̥ṣṭamūtrapurīṣaṁ ca sarvadōṣanibarhaṇam||113||  
 
sr̥ṣṭamūtrapurīṣaṁ ca sarvadōṣanibarhaṇam||113||  
   Line 1,488: Line 1,548:     
AlukAni ca sarvANi sapatrANi kuTi~jjaram |
 
AlukAni ca sarvANi sapatrANi kuTi~jjaram |
 +
 
SaNaSAlmalipuShpANi karbudAraH suvarcalA||99||
 
SaNaSAlmalipuShpANi karbudAraH suvarcalA||99||
    
niShpAvaH kovidAraSca patturaScuccuparNikA|
 
niShpAvaH kovidAraSca patturaScuccuparNikA|
 +
 
kumArajIvo loTTAkaH pAla~gkyA mAriShastathA||100||
 
kumArajIvo loTTAkaH pAla~gkyA mAriShastathA||100||
    
kalambanAlikAsUryaH kusumBavRukadhUmakau|
 
kalambanAlikAsUryaH kusumBavRukadhUmakau|
 +
 
lakShmaNA ca prapunnADo nalinIkA kuTherakaH||101||
 
lakShmaNA ca prapunnADo nalinIkA kuTherakaH||101||
    
loNikA yavaSAkaM ca kUShmANDakamavalgujam|
 
loNikA yavaSAkaM ca kUShmANDakamavalgujam|
 +
 
yAtukaH SAlakalyANI triparNI pIluparNikA||102||
 
yAtukaH SAlakalyANI triparNI pIluparNikA||102||
    
SAkaM guru ca rUkShaM ca prAyo viShTaBya jIryati|
 
SAkaM guru ca rUkShaM ca prAyo viShTaBya jIryati|
 +
 
madhuraM SItavIryaM ca purIShasya ca Bedanam||103||
 
madhuraM SItavIryaM ca purIShasya ca Bedanam||103||
    
svinnaM niShpIDitarasaM snehADhyaM tat praSasyate|
 
svinnaM niShpIDitarasaM snehADhyaM tat praSasyate|
 +
 
SaNasya kovidArasya karbudArasya SAlmaleH||104||
 
SaNasya kovidArasya karbudArasya SAlmaleH||104||
    
puShpaM grAhi praSastaM ca raktapitte viSeShataH|
 
puShpaM grAhi praSastaM ca raktapitte viSeShataH|
 +
 
nyagrodhodumbarASvatthaplakShapadmAdipallavAH||105||
 
nyagrodhodumbarASvatthaplakShapadmAdipallavAH||105||
    
kaShAyAH stamBanAH SItA hitAH pittAtisAriNAm|
 
kaShAyAH stamBanAH SItA hitAH pittAtisAriNAm|
 +
 
vAyuM vatsAdanI hanyAt kaPaM gaNDIracitrakau||106||
 
vAyuM vatsAdanI hanyAt kaPaM gaNDIracitrakau||106||
    
SreyasI bilvaparNI ca bilvapatraM tu vAtanut|
 
SreyasI bilvaparNI ca bilvapatraM tu vAtanut|
 +
 
BaNDI SatAvarISAkaM balA jIvantikaM ca yat||107||
 
BaNDI SatAvarISAkaM balA jIvantikaM ca yat||107||
    
parvaNyAH parvapuShpyASca vAtapittaharaM smRutam|
 
parvaNyAH parvapuShpyASca vAtapittaharaM smRutam|
 +
 
laGu BinnaSakRuttiktaM lA~ggalakyurubUkayoH||108||
 
laGu BinnaSakRuttiktaM lA~ggalakyurubUkayoH||108||
    
tilavetasaSAkaM ca SAkaM pa~jcA~ggulasya ca|
 
tilavetasaSAkaM ca SAkaM pa~jcA~ggulasya ca|
 +
 
vAtalaM kaTutiktAmlamadhomArgapravartanam||109||
 
vAtalaM kaTutiktAmlamadhomArgapravartanam||109||
    
rUkShAmlamuShNaM kausumBaM kaPaGnaM pittavardhanam|
 
rUkShAmlamuShNaM kausumBaM kaPaGnaM pittavardhanam|
 +
 
trapusairvArukaM svAdu guru viShTamBi SItalam||110||
 
trapusairvArukaM svAdu guru viShTamBi SItalam||110||
    
muKapriyaM ca rUkShaM ca mUtralaM trapusaM tvati|
 
muKapriyaM ca rUkShaM ca mUtralaM trapusaM tvati|
 +
 
ervArukaM ca sampakvaM dAhatRuShNAklamArtinut||111||
 
ervArukaM ca sampakvaM dAhatRuShNAklamArtinut||111||
   −
varcoBedInyalAbUni rUkShaSItagurUNi ca|
+
varcoBedInyalAbUni rUkShaSItagurUNi ca|
 +
 
 
cirBaTairvAruke tadvadvarcoBedahite tu te||112||
 
cirBaTairvAruke tadvadvarcoBedahite tu te||112||
   −
sakShAraM pakvakUShmANDaM madhurAmlaM tathA laGu|
+
sakShAraM pakvakUShmANDaM madhurAmlaM tathA laGu|
 +
 
 
sRuShTamUtrapurIShaM ca sarvadoShanibarhaNam||113||
 
sRuShTamUtrapurIShaM ca sarvadoShanibarhaNam||113||
   Line 1,555: Line 1,630:     
केलूटंचकदम्बंचनदीमाषकमैन्दुकम्।
 
केलूटंचकदम्बंचनदीमाषकमैन्दुकम्।
 +
 
विशदंगुरुशीतंचसमभिष्यन्दिचोच्यते॥११४॥
 
विशदंगुरुशीतंचसमभिष्यन्दिचोच्यते॥११४॥
    
उत्पलानिकषायाणिरक्तपित्तहराणिच।
 
उत्पलानिकषायाणिरक्तपित्तहराणिच।
 +
 
तथातालप्रलम्बंस्यादुरःक्षतरुजापहम्॥११५॥
 
तथातालप्रलम्बंस्यादुरःक्षतरुजापहम्॥११५॥
    
खर्जूरंतालशस्यंचरक्तपित्तक्षयापहम्।
 
खर्जूरंतालशस्यंचरक्तपित्तक्षयापहम्।
 +
 
तरूटबिसशालूकक्रौञ्चादनकशेरुकम्॥११६॥
 
तरूटबिसशालूकक्रौञ्चादनकशेरुकम्॥११६॥
    
शृङ्गाटकाङ्कलोड्यंचगुरुविष्टम्भिशीतलम्।
 
शृङ्गाटकाङ्कलोड्यंचगुरुविष्टम्भिशीतलम्।
 +
 
कुमुदोत्पलनालास्तुसपुष्पाःसफलाःस्मृताः॥११७॥
 
कुमुदोत्पलनालास्तुसपुष्पाःसफलाःस्मृताः॥११७॥
    
शीताःस्वादुकषायास्तुकफमारुतकोपनाः।
 
शीताःस्वादुकषायास्तुकफमारुतकोपनाः।
 +
 
कषायमीषद्विष्टम्भिरक्तपित्तहरंस्मृतम्॥११८॥
 
कषायमीषद्विष्टम्भिरक्तपित्तहरंस्मृतम्॥११८॥
    
पौष्करंतुभवेद्बीजंमधुरंरसपाकयोः।
 
पौष्करंतुभवेद्बीजंमधुरंरसपाकयोः।
 +
 
बल्यःशीतोगुरुःस्निग्धस्तर्पणोबृंहणात्मकः॥११९॥
 
बल्यःशीतोगुरुःस्निग्धस्तर्पणोबृंहणात्मकः॥११९॥
    
वातपित्तहरःस्वादुर्वृष्योमुञ्जातकःपरम्।
 
वातपित्तहरःस्वादुर्वृष्योमुञ्जातकःपरम्।
 +
 
जीवनोबृंहणोवृष्यःकण्ठ्यःशस्तोरसायने॥१२०॥
 
जीवनोबृंहणोवृष्यःकण्ठ्यःशस्तोरसायने॥१२०॥
    
विदारिकन्दोबल्यश्चमूत्रलःस्वादुशीतलः।
 
विदारिकन्दोबल्यश्चमूत्रलःस्वादुशीतलः।
 +
 
अम्लिकायाःस्मृतःकन्दोग्रहण्यर्शोहितोलघुः॥१२१॥
 
अम्लिकायाःस्मृतःकन्दोग्रहण्यर्शोहितोलघुः॥१२१॥
    
नात्युष्णःकफवातघ्नोग्राहीशस्तोमदात्यये।
 
नात्युष्णःकफवातघ्नोग्राहीशस्तोमदात्यये।
 +
 
त्रिदोषंबद्धविण्मूत्रंसार्षपंशाकमुच्यते॥१२२॥
 
त्रिदोषंबद्धविण्मूत्रंसार्षपंशाकमुच्यते॥१२२॥
    
(तद्वत्  स्याद्रक्तनालस्यरूक्षमम्लंविशेषतः।)  
 
(तद्वत्  स्याद्रक्तनालस्यरूक्षमम्लंविशेषतः।)  
 +
 
तद्वत्पिण्डालुकंविद्यात्कन्दत्वाच्चमुखप्रियम्।
 
तद्वत्पिण्डालुकंविद्यात्कन्दत्वाच्चमुखप्रियम्।
 +
 
सर्पच्छत्रकवर्ज्यास्तुबह्व्योऽन्याश्छत्रजातयः॥१२३॥
 
सर्पच्छत्रकवर्ज्यास्तुबह्व्योऽन्याश्छत्रजातयः॥१२३॥
    
शीताःपीनसकर्त्र्यश्चमधुरागुर्व्यएवच।
 
शीताःपीनसकर्त्र्यश्चमधुरागुर्व्यएवच।
 +
 
चतुर्थःशाकवर्गोऽयंपत्रकन्दफलाश्रयः॥१२४॥
 
चतुर्थःशाकवर्गोऽयंपत्रकन्दफलाश्रयः॥१२४॥
   Line 1,591: Line 1,678:     
kēlūṭaṁ ca kadambaṁ ca nadīmāṣakamaindukam|  
 
kēlūṭaṁ ca kadambaṁ ca nadīmāṣakamaindukam|  
 +
 
viśadaṁ guru śītaṁ ca samabhiṣyandi cōcyatē||114||  
 
viśadaṁ guru śītaṁ ca samabhiṣyandi cōcyatē||114||  
    
utpalāni kaṣāyāṇi raktapittaharāṇi ca|  
 
utpalāni kaṣāyāṇi raktapittaharāṇi ca|  
 +
 
tathā tālapralambaṁ syāduraḥkṣatarujāpaham||115||  
 
tathā tālapralambaṁ syāduraḥkṣatarujāpaham||115||  
    
kharjūraṁ tālaśasyaṁ ca raktapittakṣayāpaham|  
 
kharjūraṁ tālaśasyaṁ ca raktapittakṣayāpaham|  
 +
 
tarūṭabisaśālūkakrauñcādanakaśērukam||116||  
 
tarūṭabisaśālūkakrauñcādanakaśērukam||116||  
    
śr̥ṅgāṭakāṅkalōḍyaṁ ca guru viṣṭambhi śītalam|  
 
śr̥ṅgāṭakāṅkalōḍyaṁ ca guru viṣṭambhi śītalam|  
 +
 
kumudōtpalanālāstu sapuṣpāḥ saphalāḥ smr̥tāḥ||117||  
 
kumudōtpalanālāstu sapuṣpāḥ saphalāḥ smr̥tāḥ||117||  
    
śītāḥ svādukaṣāyāstu kaphamārutakōpanāḥ|  
 
śītāḥ svādukaṣāyāstu kaphamārutakōpanāḥ|  
 +
 
kaṣāyamīṣadviṣṭambhi raktapittaharaṁ smr̥tam||118||  
 
kaṣāyamīṣadviṣṭambhi raktapittaharaṁ smr̥tam||118||  
    
pauṣkaraṁ tu bhavēdbījaṁ madhuraṁ rasapākayōḥ|  
 
pauṣkaraṁ tu bhavēdbījaṁ madhuraṁ rasapākayōḥ|  
 +
 
balyaḥ śītō guruḥ snigdhastarpaṇō br̥ṁhaṇātmakaḥ||119||  
 
balyaḥ śītō guruḥ snigdhastarpaṇō br̥ṁhaṇātmakaḥ||119||  
    
vātapittaharaḥ svādurvr̥ṣyō muñjātakaḥ param|  
 
vātapittaharaḥ svādurvr̥ṣyō muñjātakaḥ param|  
 +
 
jīvanō br̥ṁhaṇō vr̥ṣyaḥ kaṇṭhyaḥ śastō rasāyanē||120||  
 
jīvanō br̥ṁhaṇō vr̥ṣyaḥ kaṇṭhyaḥ śastō rasāyanē||120||  
    
vidārikandō balyaśca mūtralaḥ svāduśītalaḥ|  
 
vidārikandō balyaśca mūtralaḥ svāduśītalaḥ|  
 +
 
amlikāyāḥ smr̥taḥ kandō grahaṇyarśōhitō laghuḥ||121||  
 
amlikāyāḥ smr̥taḥ kandō grahaṇyarśōhitō laghuḥ||121||  
    
nātyuṣṇaḥ kaphavātaghnō grāhī śastō madātyayē|  
 
nātyuṣṇaḥ kaphavātaghnō grāhī śastō madātyayē|  
 +
 
tridōṣaṁ baddhaviṇmūtraṁ sārṣapaṁ śākamucyatē||122||  
 
tridōṣaṁ baddhaviṇmūtraṁ sārṣapaṁ śākamucyatē||122||  
    
(tadvat [1] syādraktanālasya rūkṣamamlaṁ viśēṣataḥ|)  
 
(tadvat [1] syādraktanālasya rūkṣamamlaṁ viśēṣataḥ|)  
 +
 
tadvat piṇḍālukaṁ vidyāt kandatvācca mukhapriyam|  
 
tadvat piṇḍālukaṁ vidyāt kandatvācca mukhapriyam|  
 +
 
sarpacchatrakavarjyāstu bahvyō'nyāśchatrajātayaḥ||123||  
 
sarpacchatrakavarjyāstu bahvyō'nyāśchatrajātayaḥ||123||  
    
śītāḥ pīnasakartryaśca madhurā gurvya ēva ca|  
 
śītāḥ pīnasakartryaśca madhurā gurvya ēva ca|  
 +
 
caturthaḥ śākavargō'yaṁ patrakandaphalāśrayaḥ||124||  
 
caturthaḥ śākavargō'yaṁ patrakandaphalāśrayaḥ||124||  
 +
 
iti śākavargaścaturthaḥ  
 
iti śākavargaścaturthaḥ  
    
kelUTaM ca kadambaM ca nadImAShakamaindukam|
 
kelUTaM ca kadambaM ca nadImAShakamaindukam|
 +
 
viSadaM guru SItaM ca samaBiShyandi cocyate||114||
 
viSadaM guru SItaM ca samaBiShyandi cocyate||114||
    
utpalAni kaShAyANi raktapittaharANi ca|
 
utpalAni kaShAyANi raktapittaharANi ca|
 +
 
tathA tAlapralambaM syAduraHkShatarujApaham||115||
 
tathA tAlapralambaM syAduraHkShatarujApaham||115||
    
KarjUraM tAlaSasyaM ca raktapittakShayApaham|
 
KarjUraM tAlaSasyaM ca raktapittakShayApaham|
 +
 
tarUTabisaSAlUkakrau~jcAdanakaSerukam||116||
 
tarUTabisaSAlUkakrau~jcAdanakaSerukam||116||
    
SRu~ggATakA~gkaloDyaM ca guru viShTamBi SItalam|
 
SRu~ggATakA~gkaloDyaM ca guru viShTamBi SItalam|
 +
 
kumudotpalanAlAstu sapuShpAH saPalAH smRutAH||117||
 
kumudotpalanAlAstu sapuShpAH saPalAH smRutAH||117||
    
SItAH svAdukaShAyAstu kaPamArutakopanAH|
 
SItAH svAdukaShAyAstu kaPamArutakopanAH|
 +
 
kaShAyamIShadviShTamBi raktapittaharaM smRutam||118||
 
kaShAyamIShadviShTamBi raktapittaharaM smRutam||118||
    
pauShkaraM tu BavedbIjaM madhuraM rasapAkayoH|
 
pauShkaraM tu BavedbIjaM madhuraM rasapAkayoH|
 +
 
balyaH SIto guruH snigdhastarpaNo bRuMhaNAtmakaH||119||
 
balyaH SIto guruH snigdhastarpaNo bRuMhaNAtmakaH||119||
    
vAtapittaharaH svAdurvRuShyo mu~jjAtakaH param|
 
vAtapittaharaH svAdurvRuShyo mu~jjAtakaH param|
 +
 
jIvano bRuMhaNo vRuShyaH kaNThyaH Sasto rasAyane||120||
 
jIvano bRuMhaNo vRuShyaH kaNThyaH Sasto rasAyane||120||
    
vidArikando balyaSca mUtralaH svAduSItalaH|
 
vidArikando balyaSca mUtralaH svAduSItalaH|
 +
 
amlikAyAH smRutaH kando grahaNyarSohito laGuH||121||
 
amlikAyAH smRutaH kando grahaNyarSohito laGuH||121||
    
nAtyuShNaH kaPavAtaGno grAhI Sasto madAtyaye|
 
nAtyuShNaH kaPavAtaGno grAhI Sasto madAtyaye|
 +
 
tridoShaM baddhaviNmUtraM sArShapaM SAkamucyate||122||
 
tridoShaM baddhaviNmUtraM sArShapaM SAkamucyate||122||
    
(tadvat  syAdraktanAlasya rUkShamamlaM viSeShataH|)  
 
(tadvat  syAdraktanAlasya rUkShamamlaM viSeShataH|)  
 +
 
tadvat piNDAlukaM vidyAt kandatvAcca muKapriyam|
 
tadvat piNDAlukaM vidyAt kandatvAcca muKapriyam|
 +
 
sarpacCatrakavarjyAstu bahvyo&nyASCatrajAtayaH||123||
 
sarpacCatrakavarjyAstu bahvyo&nyASCatrajAtayaH||123||
    
SItAH pInasakartryaSca madhurA gurvya eva ca|
 
SItAH pInasakartryaSca madhurA gurvya eva ca|
 +
 
caturthaH SAkavargo&yaM patrakandaPalASrayaH||124||
 
caturthaH SAkavargo&yaM patrakandaPalASrayaH||124||
  

Navigation menu