Changes

Jump to navigation Jump to search
Line 330: Line 330:     
अथशमीधान्यवर्गः-   
 
अथशमीधान्यवर्गः-   
 +
 
कषायमधुरोरूक्षःशीतःपाकेकटुर्लघुः।
 
कषायमधुरोरूक्षःशीतःपाकेकटुर्लघुः।
 +
 
विशदः श्लेष्मपित्तघ्नोमुद्गःसूप्योत्तमोमतः॥२३॥
 
विशदः श्लेष्मपित्तघ्नोमुद्गःसूप्योत्तमोमतः॥२३॥
    
वृष्यःपरंवातहरःस्निग्धोष्णोमधुरोगुरुः।
 
वृष्यःपरंवातहरःस्निग्धोष्णोमधुरोगुरुः।
 +
 
बल्योबहुमलःपुंस्त्वंमाषःशीघ्रंददातिच॥२४॥
 
बल्योबहुमलःपुंस्त्वंमाषःशीघ्रंददातिच॥२४॥
    
राजमाषः सरोरुच्यःकफशुक्राम्लपित्तनुत्।
 
राजमाषः सरोरुच्यःकफशुक्राम्लपित्तनुत्।
 +
 
तत्स्वादुर्वातलोरूक्षःकषायोविशदोगुरुः॥२५॥
 
तत्स्वादुर्वातलोरूक्षःकषायोविशदोगुरुः॥२५॥
    
उष्णाःकषायाःपाकेऽम्लाःकफशुक्रानिलापहाः।
 
उष्णाःकषायाःपाकेऽम्लाःकफशुक्रानिलापहाः।
 +
 
कुलत्थाग्राहिणःकासहिक्काश्वासार्शसांहिताः॥२६॥
 
कुलत्थाग्राहिणःकासहिक्काश्वासार्शसांहिताः॥२६॥
    
मधुरामधुराःपाकेग्राहिणोरूक्षशीतलाः।
 
मधुरामधुराःपाकेग्राहिणोरूक्षशीतलाः।
 +
 
मकुष्ठकाःप्रशस्यन्तेरक्तपित्तज्वरादिषु॥२७॥
 
मकुष्ठकाःप्रशस्यन्तेरक्तपित्तज्वरादिषु॥२७॥
    
चणकाश्चमसूराश्चखण्डिकाःसहरेणवः।
 
चणकाश्चमसूराश्चखण्डिकाःसहरेणवः।
 +
 
लघवःशीतमधुराःसकषायाविरूक्षणाः॥२८॥
 
लघवःशीतमधुराःसकषायाविरूक्षणाः॥२८॥
    
पित्तश्लेष्मणिशस्यन्तेसूपेष्वालेपनेषुच।
 
पित्तश्लेष्मणिशस्यन्तेसूपेष्वालेपनेषुच।
 +
 
तेषांमसूरःसङ्ग्राहीकलायोवातलःपरम्॥२९॥
 
तेषांमसूरःसङ्ग्राहीकलायोवातलःपरम्॥२९॥
    
स्निग्धोष्णोमधुरस्तिक्तःकषायःकटुकस्तिलः।
 
स्निग्धोष्णोमधुरस्तिक्तःकषायःकटुकस्तिलः।
 +
 
त्वच्यःकेश्यश्चबल्यश्चवातघ्नःकफपित्तकृत्॥३०॥
 
त्वच्यःकेश्यश्चबल्यश्चवातघ्नःकफपित्तकृत्॥३०॥
    
मधुराःशीतलागुर्व्योबलघ्न्योरूक्षणात्मिकाः।
 
मधुराःशीतलागुर्व्योबलघ्न्योरूक्षणात्मिकाः।
 +
 
सस्नेहाबलिभिर्भोज्याविविधाःशिम्बिजातयः॥३१॥
 
सस्नेहाबलिभिर्भोज्याविविधाःशिम्बिजातयः॥३१॥
    
शिम्बीरूक्षाकषायाचकोष्ठेवातप्रकोपिनी।
 
शिम्बीरूक्षाकषायाचकोष्ठेवातप्रकोपिनी।
 +
 
नचवृष्यानचक्षुष्याविष्टभ्यचविपच्यत॥।३२॥
 
नचवृष्यानचक्षुष्याविष्टभ्यचविपच्यत॥।३२॥
    
आढकीकफपित्तघ्नीवातला, कफवातनुत्।
 
आढकीकफपित्तघ्नीवातला, कफवातनुत्।
 +
 
अवल्गुजःसैडगजो, निष्पावावातपित्तलाः॥३३॥
 
अवल्गुजःसैडगजो, निष्पावावातपित्तलाः॥३३॥
    
काकाण्डोमा(ला)त्मगुप्तानांमाषवत्फलमादिशेत्।
 
काकाण्डोमा(ला)त्मगुप्तानांमाषवत्फलमादिशेत्।
 +
 
द्वितीयोऽयंशमीधान्यवर्गःप्रोक्तोमहर्षिणा॥३४॥
 
द्वितीयोऽयंशमीधान्यवर्गःप्रोक्तोमहर्षिणा॥३४॥
   Line 369: Line 382:     
atha śamīdhānyavargaḥ-  
 
atha śamīdhānyavargaḥ-  
kaṣāyamadhurō rūkṣaḥ śītaḥ pākē kaṭurlaghuḥ|  
+
 
 +
kaṣāyamadhurō rūkṣaḥ śītaḥ pākē kaṭurlaghuḥ|
 +
 
viśadaḥ [1] ślēṣmapittaghnō mudgaḥ sūpyōttamō mataḥ||23||  
 
viśadaḥ [1] ślēṣmapittaghnō mudgaḥ sūpyōttamō mataḥ||23||  
    
vr̥ṣyaḥ paraṁ vātaharaḥ snigdhōṣṇō madhurō guruḥ|  
 
vr̥ṣyaḥ paraṁ vātaharaḥ snigdhōṣṇō madhurō guruḥ|  
 +
 
balyō bahumalaḥ puṁstvaṁ māṣaḥ śīghraṁ dadāti ca||24||  
 
balyō bahumalaḥ puṁstvaṁ māṣaḥ śīghraṁ dadāti ca||24||  
    
rājamāṣaḥ [2] sarō rucyaḥ kaphaśukrāmlapittanut|  
 
rājamāṣaḥ [2] sarō rucyaḥ kaphaśukrāmlapittanut|  
 +
 
tatsvādurvātalō rūkṣaḥ kaṣāyō viśadō guruḥ||25||  
 
tatsvādurvātalō rūkṣaḥ kaṣāyō viśadō guruḥ||25||  
    
uṣṇāḥ kaṣāyāḥ pākē'mlāḥ kaphaśukrānilāpahāḥ|  
 
uṣṇāḥ kaṣāyāḥ pākē'mlāḥ kaphaśukrānilāpahāḥ|  
 +
 
kulatthā grāhiṇaḥ kāsahikkāśvāsārśasāṁ hitāḥ||26||  
 
kulatthā grāhiṇaḥ kāsahikkāśvāsārśasāṁ hitāḥ||26||  
    
madhurā madhurāḥ pākē grāhiṇō rūkṣaśītalāḥ|  
 
madhurā madhurāḥ pākē grāhiṇō rūkṣaśītalāḥ|  
 +
 
makuṣṭhakāḥ praśasyantē raktapittajvarādiṣu||27||  
 
makuṣṭhakāḥ praśasyantē raktapittajvarādiṣu||27||  
    
caṇakāśca masūrāśca khaṇḍikāḥ saharēṇavaḥ|  
 
caṇakāśca masūrāśca khaṇḍikāḥ saharēṇavaḥ|  
 +
 
laghavaḥ śītamadhurāḥ sakaṣāyā virūkṣaṇāḥ||28||  
 
laghavaḥ śītamadhurāḥ sakaṣāyā virūkṣaṇāḥ||28||  
    
pittaślēṣmaṇi śasyantē sūpēṣvālēpanēṣu ca|  
 
pittaślēṣmaṇi śasyantē sūpēṣvālēpanēṣu ca|  
 +
 
tēṣāṁ masūraḥ saṅgrāhī kalāyō vātalaḥ param||29||  
 
tēṣāṁ masūraḥ saṅgrāhī kalāyō vātalaḥ param||29||  
    
snigdhōṣṇō madhurastiktaḥ kaṣāyaḥ kaṭukastilaḥ|  
 
snigdhōṣṇō madhurastiktaḥ kaṣāyaḥ kaṭukastilaḥ|  
 +
 
tvacyaḥ kēśyaśca balyaśca vātaghnaḥ kaphapittakr̥t||30||  
 
tvacyaḥ kēśyaśca balyaśca vātaghnaḥ kaphapittakr̥t||30||  
    
madhurāḥ śītalā gurvyō balaghnyō rūkṣaṇātmikāḥ|  
 
madhurāḥ śītalā gurvyō balaghnyō rūkṣaṇātmikāḥ|  
 +
 
sasnēhā balibhirbhōjyā vividhāḥ śimbijātayaḥ||31||  
 
sasnēhā balibhirbhōjyā vividhāḥ śimbijātayaḥ||31||  
    
śimbī rūkṣā kaṣāyā ca kōṣṭhē vātaprakōpinī|  
 
śimbī rūkṣā kaṣāyā ca kōṣṭhē vātaprakōpinī|  
 +
 
na ca vr̥ṣyā na cakṣuṣyā viṣṭabhya ca vipacyatē||32||  
 
na ca vr̥ṣyā na cakṣuṣyā viṣṭabhya ca vipacyatē||32||  
    
āḍhakī kaphapittaghnī vātalā, kaphavātanut|  
 
āḍhakī kaphapittaghnī vātalā, kaphavātanut|  
 +
 
avalgujaḥ saiḍagajō, niṣpāvā vātapittalāḥ||33||  
 
avalgujaḥ saiḍagajō, niṣpāvā vātapittalāḥ||33||  
    
kākāṇḍōmā(lā)tmaguptānāṁ māṣavat phalamādiśēt|  
 
kākāṇḍōmā(lā)tmaguptānāṁ māṣavat phalamādiśēt|  
 +
 
dvitīyō'yaṁ śamīdhānyavargaḥ prōktō maharṣiṇā||34||  
 
dvitīyō'yaṁ śamīdhānyavargaḥ prōktō maharṣiṇā||34||  
    
iti śamīdhānyavargō dvitīyaḥ ||2||
 
iti śamīdhānyavargō dvitīyaḥ ||2||
 +
 
atha SamIdhAnyavargaH-   
 
atha SamIdhAnyavargaH-   
    
kaShAyamadhuro rUkShaH SItaH pAke kaTurlaGuH|
 
kaShAyamadhuro rUkShaH SItaH pAke kaTurlaGuH|
viSadaH SleShmapittaGno mudgaH sUpyottamo mataH||23||
+
 
 +
viSadaH SleShmapittaGno mudgaH sUpyottamo mataH||23||
    
vRuShyaH paraM vAtaharaH snigdhoShNo madhuro guruH|
 
vRuShyaH paraM vAtaharaH snigdhoShNo madhuro guruH|
 +
 
balyo bahumalaH puMstvaM mAShaH SIGraM dadAti ca||24||
 
balyo bahumalaH puMstvaM mAShaH SIGraM dadAti ca||24||
    
rAjamAShaH  saro rucyaH kaPaSukrAmlapittanut|
 
rAjamAShaH  saro rucyaH kaPaSukrAmlapittanut|
 +
 
tatsvAdurvAtalo rUkShaH kaShAyo viSado guruH||25||
 
tatsvAdurvAtalo rUkShaH kaShAyo viSado guruH||25||
    
uShNAH kaShAyAH pAke&mlAH kaPaSukrAnilApahAH|
 
uShNAH kaShAyAH pAke&mlAH kaPaSukrAnilApahAH|
 +
 
kulatthA grAhiNaH kAsahikkASvAsArSasAM hitAH||26||
 
kulatthA grAhiNaH kAsahikkASvAsArSasAM hitAH||26||
    
madhurA madhurAH pAke grAhiNo rUkShaSItalAH|
 
madhurA madhurAH pAke grAhiNo rUkShaSItalAH|
 +
 
makuShThakAH praSasyante raktapittajvarAdiShu||27||
 
makuShThakAH praSasyante raktapittajvarAdiShu||27||
    
caNakASca masUrASca KaNDikAH sahareNavaH|
 
caNakASca masUrASca KaNDikAH sahareNavaH|
 +
 
laGavaH SItamadhurAH sakaShAyA virUkShaNAH||28||
 
laGavaH SItamadhurAH sakaShAyA virUkShaNAH||28||
    
pittaSleShmaNi Sasyante sUpeShvAlepaneShu ca|
 
pittaSleShmaNi Sasyante sUpeShvAlepaneShu ca|
 +
 
teShAM masUraH sa~ggrAhI kalAyo vAtalaH param||29||
 
teShAM masUraH sa~ggrAhI kalAyo vAtalaH param||29||
    
snigdhoShNo madhurastiktaH kaShAyaH kaTukastilaH|
 
snigdhoShNo madhurastiktaH kaShAyaH kaTukastilaH|
 +
 
tvacyaH keSyaSca balyaSca vAtaGnaH kaPapittakRut||30||
 
tvacyaH keSyaSca balyaSca vAtaGnaH kaPapittakRut||30||
    
madhurAH SItalA gurvyo balaGnyo rUkShaNAtmikAH|
 
madhurAH SItalA gurvyo balaGnyo rUkShaNAtmikAH|
 +
 
sasnehA baliBirBojyA vividhAH SimbijAtayaH||31||
 
sasnehA baliBirBojyA vividhAH SimbijAtayaH||31||
    
SimbI rUkShA kaShAyA ca koShThe vAtaprakopinI|
 
SimbI rUkShA kaShAyA ca koShThe vAtaprakopinI|
 +
 
na ca vRuShyA na cakShuShyA viShTaBya ca vipacyata|||32||
 
na ca vRuShyA na cakShuShyA viShTaBya ca vipacyata|||32||
    
ADhakI kaPapittaGnI vAtalA, kaPavAtanut|
 
ADhakI kaPapittaGnI vAtalA, kaPavAtanut|
 +
 
avalgujaH saiDagajo, niShpAvA vAtapittalAH||33||
 
avalgujaH saiDagajo, niShpAvA vAtapittalAH||33||
    
kAkANDomA(lA)tmaguptAnAM mAShavat PalamAdiSet|
 
kAkANDomA(lA)tmaguptAnAM mAShavat PalamAdiSet|
 +
 
dvitIyo&yaM SamIdhAnyavargaH prokto maharShiNA||34||
 
dvitIyo&yaM SamIdhAnyavargaH prokto maharShiNA||34||
    
iti SamIdhAnyavargo dvitIyaH||2||
 
iti SamIdhAnyavargo dvitIyaH||2||
   −
The qualities of greengram (Vigna radiata Linn. Wilczec):
+
The qualities of green gram (Vigna radiata Linn. Wilczec):
    
Now begins the section on pulses (di-cotyledons). Green-gram (''mudga'') is considered the best of pulses. It is astringent and sweet in taste, dry, cold in potency, pungent (after digestion), and light. It alleviates the vitiated ''kapha'' and ''pitta''. [23]
 
Now begins the section on pulses (di-cotyledons). Green-gram (''mudga'') is considered the best of pulses. It is astringent and sweet in taste, dry, cold in potency, pungent (after digestion), and light. It alleviates the vitiated ''kapha'' and ''pitta''. [23]

Navigation menu