Changes

Jump to navigation Jump to search
Line 2,970: Line 2,970:  
rocanaM dIpanaM vAtakaPadaurgandhyanASanam||307||
 
rocanaM dIpanaM vAtakaPadaurgandhyanASanam||307||
   −
Celery seeds/karavi (Carum bulbocastanum W.Koch.), black cumin/kunchika (Nigella sativa Linn.), cumin/ajaji (Cuminum cyminum Linn.), bishops weed/yavani( Trachyspermum ammi Linn.), coriander/dhanyaka (Coriandrum sativum) and Indian tooth-ache/tumburu (Zanthoxylum armatum DC) are appetizing, stimulate digestion, alleviate vata and kapha,  and remove foul odour.[307]
+
Celery seeds (''karavi'', Carum bulbocastanum W.Koch.), black cumin (''kunchika'', Nigella sativa Linn.), cumin (''ajaji'', Cuminum cyminum Linn.), bishops weed (''yavani'', Trachyspermum ammi Linn.), coriander (''dhanyaka'', Coriandrum sativum) and Indian tooth-ache (''tumburu'', Zanthoxylum armatum DC) are appetizing, stimulate digestion, alleviate ''vata'' and ''kapha'',  and remove foul odour.[307]
    
आहारयोगिनांभक्तिनिश्चयोनतुविद्यते।
 
आहारयोगिनांभक्तिनिश्चयोनतुविद्यते।
Line 2,977: Line 2,977:  
āhārayōgināṁ bhaktiniścayō na tu vidyatē|  
 
āhārayōgināṁ bhaktiniścayō na tu vidyatē|  
 
samāptō [1] dvādaśaścāyaṁ varga āhārayōginām||308||  
 
samāptō [1] dvādaśaścāyaṁ varga āhārayōginām||308||  
 +
 
AhArayoginAM BaktiniScayo na tu vidyate|
 
AhArayoginAM BaktiniScayo na tu vidyate|
 
samApto  dvAdaSaScAyaM varga AhArayoginAm||308||
 
samApto  dvAdaSaScAyaM varga AhArayoginAm||308||
Line 2,984: Line 2,985:     
इत्याहारयोगिवर्गोद्वादशः॥१२॥
 
इत्याहारयोगिवर्गोद्वादशः॥१२॥
 +
 
ityāhārayōgivargō dvādaśaḥ  ||12||
 
ityāhārayōgivargō dvādaśaḥ  ||12||
 +
 
ityAhArayogivargo dvAdaSaH||12||
 
ityAhArayogivargo dvAdaSaH||12||
 +
 
Thus ends the twelfth section on the articles used in cooked foods.
 
Thus ends the twelfth section on the articles used in cooked foods.
General considerations in qualities:
+
 
 +
==== General considerations in qualities ====
    
शूकधान्यंशमीधान्यंसमातीतंप्रशस्यते।
 
शूकधान्यंशमीधान्यंसमातीतंप्रशस्यते।
 
पुराणंप्रायशोरूक्षंप्रायेणाभिनवंगुरु ॥३०९॥
 
पुराणंप्रायशोरूक्षंप्रायेणाभिनवंगुरु ॥३०९॥
 +
 
यद्यदागच्छति क्षिप्रंतत्तल्लघुतरंस्मृतम्।
 
यद्यदागच्छति क्षिप्रंतत्तल्लघुतरंस्मृतम्।
 
निस्तुषंयुक्तिभृष्टंचसूप्यंलघुविपच्यते॥३१०॥
 
निस्तुषंयुक्तिभृष्टंचसूप्यंलघुविपच्यते॥३१०॥
Line 2,996: Line 3,002:  
śūkadhānyaṁ śamīdhānyaṁ samātītaṁ praśasyatē|  
 
śūkadhānyaṁ śamīdhānyaṁ samātītaṁ praśasyatē|  
 
purāṇaṁ prāyaśō rūkṣaṁ prāyēṇābhinavaṁ guru [1] ||309||  
 
purāṇaṁ prāyaśō rūkṣaṁ prāyēṇābhinavaṁ guru [1] ||309||  
 +
 
yadyadāgacchati [2] kṣipraṁ tattallaghutaraṁ smr̥tam|  
 
yadyadāgacchati [2] kṣipraṁ tattallaghutaraṁ smr̥tam|  
 
nistuṣaṁ yuktibhr̥ṣṭaṁ ca sūpyaṁ laghu vipacyatē||310||   
 
nistuṣaṁ yuktibhr̥ṣṭaṁ ca sūpyaṁ laghu vipacyatē||310||   
Line 3,001: Line 3,008:  
SUkadhAnyaM SamIdhAnyaM samAtItaM praSasyate|
 
SUkadhAnyaM SamIdhAnyaM samAtItaM praSasyate|
 
purANaM prAyaSo rUkShaM prAyeNABinavaM guru ||309||
 
purANaM prAyaSo rUkShaM prAyeNABinavaM guru ||309||
 +
 
yadyadAgacCati  kShipraM tattallaGutaraM smRutam|
 
yadyadAgacCati  kShipraM tattallaGutaraM smRutam|
 
nistuShaM yuktiBRuShTaM ca sUpyaM laGu vipacyate||310||
 
nistuShaM yuktiBRuShTaM ca sUpyaM laGu vipacyate||310||
    
Cereals and pulses that are one-year-old (not older) are recommended. Old grain is generally dry and the new generally heavy to digest. [309]
 
Cereals and pulses that are one-year-old (not older) are recommended. Old grain is generally dry and the new generally heavy to digest. [309]
 +
 
That grain which grows quicker is considered lighter than the others. The decorticated and slightly roasted pulse is digested easily. [310]
 
That grain which grows quicker is considered lighter than the others. The decorticated and slightly roasted pulse is digested easily. [310]
 +
 
मृतंकृशंचातिमेद्यंवृद्धंबालंविषैर्हतम्।
 
मृतंकृशंचातिमेद्यंवृद्धंबालंविषैर्हतम्।
 
अगोचरभृतंव्यालसूदितंमांसमुत्सृजेत्॥३११॥
 
अगोचरभृतंव्यालसूदितंमांसमुत्सृजेत्॥३११॥
 +
 
अतोऽन्यथाहितंमांसंबृंहणंबलवर्धनम्।
 
अतोऽन्यथाहितंमांसंबृंहणंबलवर्धनम्।
    
mr̥taṁ kr̥śaṁ cātimēdyaṁ vr̥ddhaṁ bālaṁ viṣairhatam|  
 
mr̥taṁ kr̥śaṁ cātimēdyaṁ vr̥ddhaṁ bālaṁ viṣairhatam|  
 
agōcarabhr̥taṁ vyālasūditaṁ māṁsamutsr̥jēt||311||  
 
agōcarabhr̥taṁ vyālasūditaṁ māṁsamutsr̥jēt||311||  
 +
 
atō'nyathā hitaṁ māṁsaṁ br̥ṁhaṇaṁ balavardhanam|312|  
 
atō'nyathā hitaṁ māṁsaṁ br̥ṁhaṇaṁ balavardhanam|312|  
   Line 3,017: Line 3,029:  
mRutaM kRuSaM cAtimedyaM vRuddhaM bAlaM viShairhatam|
 
mRutaM kRuSaM cAtimedyaM vRuddhaM bAlaM viShairhatam|
 
agocaraBRutaM vyAlasUditaM mAMsamutsRujet||311||
 
agocaraBRutaM vyAlasUditaM mAMsamutsRujet||311||
 +
 
ato&nyathA hitaM mAMsaM bRuMhaNaM balavardhanam|
 
ato&nyathA hitaM mAMsaM bRuMhaNaM balavardhanam|
   Line 3,022: Line 3,035:     
प्रीणनःसर्वभूतानांहृद्योमांसरसःपरम्॥३१२॥
 
प्रीणनःसर्वभूतानांहृद्योमांसरसःपरम्॥३१२॥
 +
 
शुष्यतांव्याधिमुक्तानांकृशानांक्षीणरेतसाम्।
 
शुष्यतांव्याधिमुक्तानांकृशानांक्षीणरेतसाम्।
 
बलवर्णार्थिनांचैवरसंविद्याद्यथामृतम्॥३१३॥
 
बलवर्णार्थिनांचैवरसंविद्याद्यथामृतम्॥३१३॥
 +
 
सर्वरोगप्रशमनंयथास्वंविहितंरसम्।
 
सर्वरोगप्रशमनंयथास्वंविहितंरसम्।
 
विद्यात्स्वर्यंबलकरंवयोबुद्धीन्द्रियायुषाम्॥३१४॥
 
विद्यात्स्वर्यंबलकरंवयोबुद्धीन्द्रियायुषाम्॥३१४॥
 +
 
व्यायामनित्याःस्त्रीनित्यामद्यनित्याश्चयेनराः।
 
व्यायामनित्याःस्त्रीनित्यामद्यनित्याश्चयेनराः।
 
नित्यंमांसरसाहारानातुराःस्युर्नदुर्बलाः॥३१५॥
 
नित्यंमांसरसाहारानातुराःस्युर्नदुर्बलाः॥३१५॥
    
prīṇanaḥ sarvabhūtānāṁ hr̥dyō māṁsarasaḥ param||312||  
 
prīṇanaḥ sarvabhūtānāṁ hr̥dyō māṁsarasaḥ param||312||  
 +
 
śuṣyatāṁ vyādhimuktānāṁ kr̥śānāṁ kṣīṇarētasām|  
 
śuṣyatāṁ vyādhimuktānāṁ kr̥śānāṁ kṣīṇarētasām|  
 
balavarṇārthināṁ caiva rasaṁ vidyādyathāmr̥tam||313||  
 
balavarṇārthināṁ caiva rasaṁ vidyādyathāmr̥tam||313||  
 +
 
sarvarōgapraśamanaṁ yathāsvaṁ vihitaṁ rasam|  
 
sarvarōgapraśamanaṁ yathāsvaṁ vihitaṁ rasam|  
 
vidyāt svaryaṁ balakaraṁ vayōbuddhīndriyāyuṣām||314||  
 
vidyāt svaryaṁ balakaraṁ vayōbuddhīndriyāyuṣām||314||  
 +
 
vyāyāmanityāḥ strīnityā madyanityāśca yē narāḥ|  
 
vyāyāmanityāḥ strīnityā madyanityāśca yē narāḥ|  
 
nityaṁ māṁsarasāhārā nāturāḥ syurna durbalāḥ||315||  
 
nityaṁ māṁsarasāhārā nāturāḥ syurna durbalāḥ||315||  
    
prINanaH sarvaBUtAnAM hRudyo mAMsarasaH param||312||
 
prINanaH sarvaBUtAnAM hRudyo mAMsarasaH param||312||
 +
 
SuShyatAM vyAdhimuktAnAM kRuSAnAM kShINaretasAm|
 
SuShyatAM vyAdhimuktAnAM kRuSAnAM kShINaretasAm|
 
balavarNArthinAM caiva rasaM vidyAdyathAmRutam||313||
 
balavarNArthinAM caiva rasaM vidyAdyathAmRutam||313||

Navigation menu