Changes

Jump to navigation Jump to search
Line 1,157: Line 1,157:     
सर्वाणिसूप्यशाकानिफञ्जीचिल्लीकुतुम्बकः॥९८॥
 
सर्वाणिसूप्यशाकानिफञ्जीचिल्लीकुतुम्बकः॥९८॥
 +
 
आलुकानिचसर्वाणिसपत्राणिकुटिञ्जरम् ।
 
आलुकानिचसर्वाणिसपत्राणिकुटिञ्जरम् ।
 
शणशाल्मलिपुष्पाणिकर्बुदारःसुवर्चला॥९९॥
 
शणशाल्मलिपुष्पाणिकर्बुदारःसुवर्चला॥९९॥
 +
 
निष्पावःकोविदारश्चपत्तुरश्चुच्चुपर्णिका।
 
निष्पावःकोविदारश्चपत्तुरश्चुच्चुपर्णिका।
 
कुमारजीवोलोट्टाकःपालङ्क्यामारिषस्तथा॥१००॥
 
कुमारजीवोलोट्टाकःपालङ्क्यामारिषस्तथा॥१००॥
 +
 
कलम्बनालिकासूर्यःकुसुम्भवृकधूमकौ।
 
कलम्बनालिकासूर्यःकुसुम्भवृकधूमकौ।
 
लक्ष्मणाचप्रपुन्नाडोनलिनीकाकुठेरकः॥१०१॥
 
लक्ष्मणाचप्रपुन्नाडोनलिनीकाकुठेरकः॥१०१॥
 +
 
लोणिकायवशाकंचकूष्माण्डकमवल्गुजम्।
 
लोणिकायवशाकंचकूष्माण्डकमवल्गुजम्।
 
यातुकःशालकल्याणीत्रिपर्णीपीलुपर्णिका॥१०२॥
 
यातुकःशालकल्याणीत्रिपर्णीपीलुपर्णिका॥१०२॥
 +
 
शाकंगुरुचरूक्षंचप्रायोविष्टभ्यजीर्यति।
 
शाकंगुरुचरूक्षंचप्रायोविष्टभ्यजीर्यति।
 
मधुरंशीतवीर्यंचपुरीषस्यचभेदनम्॥१०३॥
 
मधुरंशीतवीर्यंचपुरीषस्यचभेदनम्॥१०३॥
 +
 
स्विन्नंनिष्पीडितरसंस्नेहाढ्यंतत्प्रशस्यते।
 
स्विन्नंनिष्पीडितरसंस्नेहाढ्यंतत्प्रशस्यते।
 
शणस्यकोविदारस्यकर्बुदारस्यशाल्मलेः॥१०४॥
 
शणस्यकोविदारस्यकर्बुदारस्यशाल्मलेः॥१०४॥
 +
 
पुष्पंग्राहिप्रशस्तंचरक्तपित्तेविशेषतः।
 
पुष्पंग्राहिप्रशस्तंचरक्तपित्तेविशेषतः।
 
न्यग्रोधोदुम्बराश्वत्थप्लक्षपद्मादिपल्लवाः॥१०५॥
 
न्यग्रोधोदुम्बराश्वत्थप्लक्षपद्मादिपल्लवाः॥१०५॥
 +
 
कषायाःस्तम्भनाःशीताहिताःपित्तातिसारिणाम्।
 
कषायाःस्तम्भनाःशीताहिताःपित्तातिसारिणाम्।
 
वायुंवत्सादनीहन्यात्कफंगण्डीरचित्रकौ॥१०६॥
 
वायुंवत्सादनीहन्यात्कफंगण्डीरचित्रकौ॥१०६॥
 +
 
श्रेयसीबिल्वपर्णीचबिल्वपत्रंतुवातनुत्।
 
श्रेयसीबिल्वपर्णीचबिल्वपत्रंतुवातनुत्।
 
भण्डीशतावरीशाकंबलाजीवन्तिकंचयत्॥१०७॥
 
भण्डीशतावरीशाकंबलाजीवन्तिकंचयत्॥१०७॥
 +
 
पर्वण्याःपर्वपुष्प्याश्चवातपित्तहरंस्मृतम्।
 
पर्वण्याःपर्वपुष्प्याश्चवातपित्तहरंस्मृतम्।
 
लघुभिन्नशकृत्तिक्तंलाङ्गलक्युरुबूकयोः॥१०८॥
 
लघुभिन्नशकृत्तिक्तंलाङ्गलक्युरुबूकयोः॥१०८॥
 +
 
तिलवेतसशाकंचशाकंपञ्चाङ्गुलस्यच।
 
तिलवेतसशाकंचशाकंपञ्चाङ्गुलस्यच।
 
वातलंकटुतिक्ताम्लमधोमार्गप्रवर्तनम्॥१०९॥
 
वातलंकटुतिक्ताम्लमधोमार्गप्रवर्तनम्॥१०९॥
 +
 
रूक्षाम्लमुष्णंकौसुम्भंकफघ्नंपित्तवर्धनम्।
 
रूक्षाम्लमुष्णंकौसुम्भंकफघ्नंपित्तवर्धनम्।
 
त्रपुसैर्वारुकंस्वादुगुरुविष्टम्भिशीतलम्॥११०॥
 
त्रपुसैर्वारुकंस्वादुगुरुविष्टम्भिशीतलम्॥११०॥
 +
 
मुखप्रियंचरूक्षंचमूत्रलंत्रपुसंत्वति।
 
मुखप्रियंचरूक्षंचमूत्रलंत्रपुसंत्वति।
 
एर्वारुकंचसम्पक्वंदाहतृष्णाक्लमार्तिनुत्॥१११॥
 
एर्वारुकंचसम्पक्वंदाहतृष्णाक्लमार्तिनुत्॥१११॥
 +
 
वर्चोभेदीन्यलाबूनि  रूक्षशीतगुरूणिच।
 
वर्चोभेदीन्यलाबूनि  रूक्षशीतगुरूणिच।
 
चिर्भटैर्वारुकेतद्वद्वर्चोभेदहितेतुते॥११२॥
 
चिर्भटैर्वारुकेतद्वद्वर्चोभेदहितेतुते॥११२॥
 +
 
सक्षारं  पक्वकूष्माण्डंमधुराम्लंतथालघु।
 
सक्षारं  पक्वकूष्माण्डंमधुराम्लंतथालघु।
 
सृष्टमूत्रपुरीषंचसर्वदोषनिबर्हणम्॥११३॥
 
सृष्टमूत्रपुरीषंचसर्वदोषनिबर्हणम्॥११३॥
    
sarvāṇi sūpyaśākāni phañjī cillī kutumbakaḥ||98||  
 
sarvāṇi sūpyaśākāni phañjī cillī kutumbakaḥ||98||  
 +
 
ālukāni ca sarvāṇi sapatrāṇi kuṭiñjaram [3] |  
 
ālukāni ca sarvāṇi sapatrāṇi kuṭiñjaram [3] |  
 
śaṇaśālmalipuṣpāṇi karbudāraḥ suvarcalā||99||  
 
śaṇaśālmalipuṣpāṇi karbudāraḥ suvarcalā||99||  
 +
 
niṣpāvaḥ kōvidāraśca patturaścuccuparṇikā|  
 
niṣpāvaḥ kōvidāraśca patturaścuccuparṇikā|  
 
kumārajīvō lōṭṭākaḥ pālaṅkyā māriṣastathā||100||  
 
kumārajīvō lōṭṭākaḥ pālaṅkyā māriṣastathā||100||  
 +
 
kalambanālikāsūryaḥ kusumbhavr̥kadhūmakau|  
 
kalambanālikāsūryaḥ kusumbhavr̥kadhūmakau|  
 
lakṣmaṇā ca prapunnāḍō nalinīkā kuṭhērakaḥ||101||  
 
lakṣmaṇā ca prapunnāḍō nalinīkā kuṭhērakaḥ||101||  
 +
 
lōṇikā yavaśākaṁ ca kūṣmāṇḍakamavalgujam|  
 
lōṇikā yavaśākaṁ ca kūṣmāṇḍakamavalgujam|  
 
yātukaḥ śālakalyāṇī triparṇī pīluparṇikā||102||  
 
yātukaḥ śālakalyāṇī triparṇī pīluparṇikā||102||  
 +
 
śākaṁ guru ca rūkṣaṁ ca prāyō viṣṭabhya jīryati|  
 
śākaṁ guru ca rūkṣaṁ ca prāyō viṣṭabhya jīryati|  
 
madhuraṁ śītavīryaṁ ca purīṣasya ca bhēdanam||103||  
 
madhuraṁ śītavīryaṁ ca purīṣasya ca bhēdanam||103||  
 +
 
svinnaṁ niṣpīḍitarasaṁ snēhāḍhyaṁ tat praśasyatē|  
 
svinnaṁ niṣpīḍitarasaṁ snēhāḍhyaṁ tat praśasyatē|  
 
śaṇasya kōvidārasya karbudārasya śālmalēḥ||104||  
 
śaṇasya kōvidārasya karbudārasya śālmalēḥ||104||  
 +
 
puṣpaṁ grāhi praśastaṁ ca raktapittē viśēṣataḥ|  
 
puṣpaṁ grāhi praśastaṁ ca raktapittē viśēṣataḥ|  
 
nyagrōdhōdumbarāśvatthaplakṣapadmādipallavāḥ||105||  
 
nyagrōdhōdumbarāśvatthaplakṣapadmādipallavāḥ||105||  
 +
 
kaṣāyāḥ stambhanāḥ śītā hitāḥ pittātisāriṇām|  
 
kaṣāyāḥ stambhanāḥ śītā hitāḥ pittātisāriṇām|  
 
vāyuṁ vatsādanī hanyāt kaphaṁ gaṇḍīracitrakau||106||  
 
vāyuṁ vatsādanī hanyāt kaphaṁ gaṇḍīracitrakau||106||  
 +
 
śrēyasī bilvaparṇī ca bilvapatraṁ tu vātanut|  
 
śrēyasī bilvaparṇī ca bilvapatraṁ tu vātanut|  
 
bhaṇḍī śatāvarīśākaṁ balā jīvantikaṁ ca yat||107||  
 
bhaṇḍī śatāvarīśākaṁ balā jīvantikaṁ ca yat||107||  
 +
 
parvaṇyāḥ parvapuṣpyāśca vātapittaharaṁ smr̥tam|  
 
parvaṇyāḥ parvapuṣpyāśca vātapittaharaṁ smr̥tam|  
 
laghu bhinnaśakr̥ttiktaṁ lāṅgalakyurubūkayōḥ||108||  
 
laghu bhinnaśakr̥ttiktaṁ lāṅgalakyurubūkayōḥ||108||  
 +
 
tilavētasaśākaṁ ca śākaṁ pañcāṅgulasya ca|  
 
tilavētasaśākaṁ ca śākaṁ pañcāṅgulasya ca|  
 
vātalaṁ kaṭutiktāmlamadhōmārgapravartanam||109||  
 
vātalaṁ kaṭutiktāmlamadhōmārgapravartanam||109||  
 +
 
rūkṣāmlamuṣṇaṁ kausumbhaṁ kaphaghnaṁ pittavardhanam|  
 
rūkṣāmlamuṣṇaṁ kausumbhaṁ kaphaghnaṁ pittavardhanam|  
 
trapusairvārukaṁ svādu guru viṣṭambhi śītalam||110||  
 
trapusairvārukaṁ svādu guru viṣṭambhi śītalam||110||  
 +
 
mukhapriyaṁ ca rūkṣaṁ ca mūtralaṁ trapusaṁ tvati|  
 
mukhapriyaṁ ca rūkṣaṁ ca mūtralaṁ trapusaṁ tvati|  
 
ērvārukaṁ ca sampakvaṁ dāhatr̥ṣṇāklamārtinut||111||  
 
ērvārukaṁ ca sampakvaṁ dāhatr̥ṣṇāklamārtinut||111||  
 +
 
varcōbhēdīnyalābūni [4] rūkṣaśītagurūṇi ca|  
 
varcōbhēdīnyalābūni [4] rūkṣaśītagurūṇi ca|  
 
cirbhaṭairvārukē tadvadvarcōbhēdahitē tu tē||112||  
 
cirbhaṭairvārukē tadvadvarcōbhēdahitē tu tē||112||  
 +
 
sakṣāraṁ [5] pakvakūṣmāṇḍaṁ madhurāmlaṁ tathā laghu|  
 
sakṣāraṁ [5] pakvakūṣmāṇḍaṁ madhurāmlaṁ tathā laghu|  
 
sr̥ṣṭamūtrapurīṣaṁ ca sarvadōṣanibarhaṇam||113||  
 
sr̥ṣṭamūtrapurīṣaṁ ca sarvadōṣanibarhaṇam||113||  
 +
 
sarvANi sUpyaSAkAni Pa~jjI cillI kutumbakaH||98||
 
sarvANi sUpyaSAkAni Pa~jjI cillI kutumbakaH||98||
 +
 
AlukAni ca sarvANi sapatrANi kuTi~jjaram |
 
AlukAni ca sarvANi sapatrANi kuTi~jjaram |
 
SaNaSAlmalipuShpANi karbudAraH suvarcalA||99||
 
SaNaSAlmalipuShpANi karbudAraH suvarcalA||99||
 +
 
niShpAvaH kovidAraSca patturaScuccuparNikA|
 
niShpAvaH kovidAraSca patturaScuccuparNikA|
 
kumArajIvo loTTAkaH pAla~gkyA mAriShastathA||100||
 
kumArajIvo loTTAkaH pAla~gkyA mAriShastathA||100||
 +
 
kalambanAlikAsUryaH kusumBavRukadhUmakau|
 
kalambanAlikAsUryaH kusumBavRukadhUmakau|
 
lakShmaNA ca prapunnADo nalinIkA kuTherakaH||101||
 
lakShmaNA ca prapunnADo nalinIkA kuTherakaH||101||
 +
 
loNikA yavaSAkaM ca kUShmANDakamavalgujam|
 
loNikA yavaSAkaM ca kUShmANDakamavalgujam|
 
yAtukaH SAlakalyANI triparNI pIluparNikA||102||
 
yAtukaH SAlakalyANI triparNI pIluparNikA||102||
 +
 
SAkaM guru ca rUkShaM ca prAyo viShTaBya jIryati|
 
SAkaM guru ca rUkShaM ca prAyo viShTaBya jIryati|
 
madhuraM SItavIryaM ca purIShasya ca Bedanam||103||
 
madhuraM SItavIryaM ca purIShasya ca Bedanam||103||
 +
 
svinnaM niShpIDitarasaM snehADhyaM tat praSasyate|
 
svinnaM niShpIDitarasaM snehADhyaM tat praSasyate|
 
SaNasya kovidArasya karbudArasya SAlmaleH||104||
 
SaNasya kovidArasya karbudArasya SAlmaleH||104||
 +
 
puShpaM grAhi praSastaM ca raktapitte viSeShataH|
 
puShpaM grAhi praSastaM ca raktapitte viSeShataH|
 
nyagrodhodumbarASvatthaplakShapadmAdipallavAH||105||
 
nyagrodhodumbarASvatthaplakShapadmAdipallavAH||105||
 +
 
kaShAyAH stamBanAH SItA hitAH pittAtisAriNAm|
 
kaShAyAH stamBanAH SItA hitAH pittAtisAriNAm|
 
vAyuM vatsAdanI hanyAt kaPaM gaNDIracitrakau||106||
 
vAyuM vatsAdanI hanyAt kaPaM gaNDIracitrakau||106||
 +
 
SreyasI bilvaparNI ca bilvapatraM tu vAtanut|
 
SreyasI bilvaparNI ca bilvapatraM tu vAtanut|
 
BaNDI SatAvarISAkaM balA jIvantikaM ca yat||107||
 
BaNDI SatAvarISAkaM balA jIvantikaM ca yat||107||
 +
 
parvaNyAH parvapuShpyASca vAtapittaharaM smRutam|
 
parvaNyAH parvapuShpyASca vAtapittaharaM smRutam|
 
laGu BinnaSakRuttiktaM lA~ggalakyurubUkayoH||108||
 
laGu BinnaSakRuttiktaM lA~ggalakyurubUkayoH||108||
 +
 
tilavetasaSAkaM ca SAkaM pa~jcA~ggulasya ca|
 
tilavetasaSAkaM ca SAkaM pa~jcA~ggulasya ca|
 
vAtalaM kaTutiktAmlamadhomArgapravartanam||109||
 
vAtalaM kaTutiktAmlamadhomArgapravartanam||109||
 +
 
rUkShAmlamuShNaM kausumBaM kaPaGnaM pittavardhanam|
 
rUkShAmlamuShNaM kausumBaM kaPaGnaM pittavardhanam|
 
trapusairvArukaM svAdu guru viShTamBi SItalam||110||
 
trapusairvArukaM svAdu guru viShTamBi SItalam||110||
 +
 
muKapriyaM ca rUkShaM ca mUtralaM trapusaM tvati|
 
muKapriyaM ca rUkShaM ca mUtralaM trapusaM tvati|
 
ervArukaM ca sampakvaM dAhatRuShNAklamArtinut||111||
 
ervArukaM ca sampakvaM dAhatRuShNAklamArtinut||111||
 +
 
varcoBedInyalAbUni  rUkShaSItagurUNi ca|
 
varcoBedInyalAbUni  rUkShaSItagurUNi ca|
 
cirBaTairvAruke tadvadvarcoBedahite tu te||112||
 
cirBaTairvAruke tadvadvarcoBedahite tu te||112||
 +
 
sakShAraM  pakvakUShmANDaM madhurAmlaM tathA laGu|
 
sakShAraM  pakvakUShmANDaM madhurAmlaM tathA laGu|
 
sRuShTamUtrapurIShaM ca sarvadoShanibarhaNam||113||
 
sRuShTamUtrapurIShaM ca sarvadoShanibarhaNam||113||
   −
All pot-herbs: phanji- bind weed (Rivea ornata (Roxb.) chois), chilli- white goose foot (Chenopodium album Linn.), kutumbaka- white dead nettle shrub (Lamium album L.), all tubers of aluka (Dioscoria species) variety with their leaves, kutinjara patra (Digeria muricate (Linn.) Mart), shana- Bengal hemp plant (Chotalaria verrucosa Linn.), shalmalipushpa- flowers of silk cotton (Salmalia malabarica Schott), karbudara- white mountain ebony (Bauhinia variegata Linn.), suvarchala- heliotrope (Malva rotundifolia Linn.), nishpava- lablab (Dolichos lablab Linn.), kovidara- variegated mountain ebony (Bauhinia purpurea Linn), pattura- coxcomb (Alternanthra sessilis (Linn.) R.Br.ex DC), chunchuparnika- multa jute (Corchorus Sp.), kumarajiva (Amaranthus paniculatus Linn.), lottaka- (Amaranthus tricolor Linn.), palankya- spinach (Spinacia oleracea Linn.), marisha- amaranth (Amaranthus blitus Linn. var. oleracea Duthie), kalambanalika- (Ipomoea aquatica Forsk), asuryah- mustard (Brassica juncea (Linn.) Czern & Coss), kusumbha- safflower (Carthamus tinctorius Linn.), vrikdhumak- young shirish, lakshmana, prapunnada- fetid cassia (Cassia tora Linn.), nalini- lotus stalk (tuber of Nelumbo nucifera Gaertn.), kutherakah- shrubby basil (Ocimum sp.), lonika- common Indian purslane (Portulaca quadrifida Linn.), yavashakam- (Chenopodium purpurascens), kushmanda- white gourd (Benincasa hispida (Thunb) Cogn.), avalgujam- babchi leaves (Psoralea corylifolia Linn.), yatuka (Desmodium sp.), shalkalyani (Alternanthera sp.), triparni- maidenhair (Adiantum lunulatum Burm.), peeluparnika- trilobed virgin’s bower (Maerua arenaria Hook.F & Th.)- are heavy, dry, delayed in digestion, sweet, cold in potency and loosen the feces. After being boiled and drained of the juice, and mixed with plenty of unctuous substance, they are good for eating. [98-103]
+
All pot-herbs: bind weed (''phanji'', Rivea ornata (Roxb.) chois), chilli/white goose foot (Chenopodium album Linn.), - white dead nettle shrub (''kutumbaka'', Lamium album L.), all tubers of ''aluka'' (Dioscoria species) variety with their leaves, kutinjara patra (Digeria muricate (Linn.) Mart), shana- Bengal hemp plant (Chotalaria verrucosa Linn.), shalmalipushpa- flowers of silk cotton (Salmalia malabarica Schott), karbudara- white mountain ebony (Bauhinia variegata Linn.), suvarchala- heliotrope (Malva rotundifolia Linn.), nishpava- lablab (Dolichos lablab Linn.), kovidara- variegated mountain ebony (Bauhinia purpurea Linn), pattura- coxcomb (Alternanthra sessilis (Linn.) R.Br.ex DC), chunchuparnika- multa jute (Corchorus Sp.), kumarajiva (Amaranthus paniculatus Linn.), lottaka- (Amaranthus tricolor Linn.), palankya- spinach (Spinacia oleracea Linn.), marisha- amaranth (Amaranthus blitus Linn. var. oleracea Duthie), kalambanalika- (Ipomoea aquatica Forsk), asuryah- mustard (Brassica juncea (Linn.) Czern & Coss), kusumbha- safflower (Carthamus tinctorius Linn.), vrikdhumak- young shirish, lakshmana, prapunnada- fetid cassia (Cassia tora Linn.), nalini- lotus stalk (tuber of Nelumbo nucifera Gaertn.), kutherakah- shrubby basil (Ocimum sp.), lonika- common Indian purslane (Portulaca quadrifida Linn.), yavashakam- (Chenopodium purpurascens), kushmanda- white gourd (Benincasa hispida (Thunb) Cogn.), avalgujam- babchi leaves (Psoralea corylifolia Linn.), yatuka (Desmodium sp.), shalkalyani (Alternanthera sp.), triparni- maidenhair (Adiantum lunulatum Burm.), peeluparnika- trilobed virgin’s bower (Maerua arenaria Hook.F & Th.)- are heavy, dry, delayed in digestion, sweet, cold in potency and loosen the feces. After being boiled and drained of the juice, and mixed with plenty of unctuous substance, they are good for eating. [98-103]
    
The flowers of Bengal hemp- shana pushpa (Crotalaria juncea Linn), kovidara pushpa (Bauhinia purpurea Linn), karbudara Pushpa- white mountain ebony (Bauhinia variegata Linn.) and shalmali Pushpa- silk cotton (Salmalia malabarica (DC) Schott & Endl) are astringent and specially recommended in raktapitta. [104]
 
The flowers of Bengal hemp- shana pushpa (Crotalaria juncea Linn), kovidara pushpa (Bauhinia purpurea Linn), karbudara Pushpa- white mountain ebony (Bauhinia variegata Linn.) and shalmali Pushpa- silk cotton (Salmalia malabarica (DC) Schott & Endl) are astringent and specially recommended in raktapitta. [104]

Navigation menu