Changes

Jump to navigation Jump to search
Line 714: Line 714:     
नातिशीतगुरुस्निग्धं मांसमाजमदोषलम्॥६१॥
 
नातिशीतगुरुस्निग्धं मांसमाजमदोषलम्॥६१॥
 +
 
शरीरधातुसामान्यादनभिष्यन्दिबृंहणम्।
 
शरीरधातुसामान्यादनभिष्यन्दिबृंहणम्।
 
मांसंमधुरशीतत्वाद्गुरुबृंहणमाविकम्॥६२॥
 
मांसंमधुरशीतत्वाद्गुरुबृंहणमाविकम्॥६२॥
 +
 
योनावजाविके  मिश्रगोचरत्वादनिश्चिते।
 
योनावजाविके  मिश्रगोचरत्वादनिश्चिते।
 +
 
nātiśītagurusnigdhaṁ [1] māṁsamājamadōṣalam||61||  
 
nātiśītagurusnigdhaṁ [1] māṁsamājamadōṣalam||61||  
 +
 
śarīradhātusāmānyādanabhiṣyandi br̥ṁhaṇam|  
 
śarīradhātusāmānyādanabhiṣyandi br̥ṁhaṇam|  
 
māṁsaṁ madhuraśītatvādguru br̥ṁhaṇamāvikam||62||  
 
māṁsaṁ madhuraśītatvādguru br̥ṁhaṇamāvikam||62||  
 +
 
yōnāvajāvikē [2] miśragōcaratvādaniścitē|63|  
 
yōnāvajāvikē [2] miśragōcaratvādaniścitē|63|  
    
The flesh of the goat (capra hircus) is not very cold in potency, not heavy, and not unctuous. It helps keep the doshas in harmony with the human body-elements and acts as a nourishing without being deliquescent in effect. [61]
 
The flesh of the goat (capra hircus) is not very cold in potency, not heavy, and not unctuous. It helps keep the doshas in harmony with the human body-elements and acts as a nourishing without being deliquescent in effect. [61]
   −
The flesh of the sheep (ovis) is heavy due to it being cold in potency, sweet in taste (and digestion) and nourishing. The sheep and the goat are found both in wet and jangala settings and hence cannot be grouped in any particular category defined above. [62]
+
The flesh of the sheep (ovis) is heavy due to it being cold in potency, sweet in taste (and digestion) and nourishing. The sheep and the goat are found both in wet and ''jangala'' settings and hence cannot be grouped in any particular category defined above. [62]
    
सामान्येनोपदिष्टानांमांसानांस्वगुणैःपृथक्॥६३॥
 
सामान्येनोपदिष्टानांमांसानांस्वगुणैःपृथक्॥६३॥
 +
 
केषाञ्चिद्गुणवैशेष्याद्विशेषउपदेक्ष्यते।
 
केषाञ्चिद्गुणवैशेष्याद्विशेषउपदेक्ष्यते।
 
दर्शनश्रोत्रमेधाग्निवयोवर्णस्वरायुषाम्॥६४॥
 
दर्शनश्रोत्रमेधाग्निवयोवर्णस्वरायुषाम्॥६४॥
 +
 
बर्हीहिततमोबल्योवातघ्नोमांसशुक्रलः।
 
बर्हीहिततमोबल्योवातघ्नोमांसशुक्रलः।
 
गुरूष्णस्निग्धमधुराःस्वरवर्णबलप्रदाः॥६५॥
 
गुरूष्णस्निग्धमधुराःस्वरवर्णबलप्रदाः॥६५॥
 +
 
बृंहणाःशुक्रलाश्चोक्ताहंसामारुतनाशनाः।
 
बृंहणाःशुक्रलाश्चोक्ताहंसामारुतनाशनाः।
 
स्निग्धाश्चोष्णाश्चवृष्याश्चबृंहणाःस्वरबोधनाः॥६६॥
 
स्निग्धाश्चोष्णाश्चवृष्याश्चबृंहणाःस्वरबोधनाः॥६६॥
 +
 
बल्याःपरंवातहराःस्वेदनाश्चरणायुधाः।
 
बल्याःपरंवातहराःस्वेदनाश्चरणायुधाः।
 
गुरूष्णोमधुरोनातिधन्वानूपनिषेवणात्॥६७॥
 
गुरूष्णोमधुरोनातिधन्वानूपनिषेवणात्॥६७॥

Navigation menu