Changes

Jump to navigation Jump to search
Line 291: Line 291:  
राजमाषः सरोरुच्यःकफशुक्राम्लपित्तनुत्।
 
राजमाषः सरोरुच्यःकफशुक्राम्लपित्तनुत्।
 
तत्स्वादुर्वातलोरूक्षःकषायोविशदोगुरुः॥२५॥
 
तत्स्वादुर्वातलोरूक्षःकषायोविशदोगुरुः॥२५॥
 +
 
उष्णाःकषायाःपाकेऽम्लाःकफशुक्रानिलापहाः।
 
उष्णाःकषायाःपाकेऽम्लाःकफशुक्रानिलापहाः।
 
कुलत्थाग्राहिणःकासहिक्काश्वासार्शसांहिताः॥२६॥
 
कुलत्थाग्राहिणःकासहिक्काश्वासार्शसांहिताः॥२६॥
 +
 
मधुरामधुराःपाकेग्राहिणोरूक्षशीतलाः।
 
मधुरामधुराःपाकेग्राहिणोरूक्षशीतलाः।
 
मकुष्ठकाःप्रशस्यन्तेरक्तपित्तज्वरादिषु॥२७॥
 
मकुष्ठकाःप्रशस्यन्तेरक्तपित्तज्वरादिषु॥२७॥
 +
 
चणकाश्चमसूराश्चखण्डिकाःसहरेणवः।
 
चणकाश्चमसूराश्चखण्डिकाःसहरेणवः।
 
लघवःशीतमधुराःसकषायाविरूक्षणाः॥२८॥
 
लघवःशीतमधुराःसकषायाविरूक्षणाः॥२८॥
 +
 
पित्तश्लेष्मणिशस्यन्तेसूपेष्वालेपनेषुच।
 
पित्तश्लेष्मणिशस्यन्तेसूपेष्वालेपनेषुच।
 
तेषांमसूरःसङ्ग्राहीकलायोवातलःपरम्॥२९॥
 
तेषांमसूरःसङ्ग्राहीकलायोवातलःपरम्॥२९॥
 +
 
स्निग्धोष्णोमधुरस्तिक्तःकषायःकटुकस्तिलः।
 
स्निग्धोष्णोमधुरस्तिक्तःकषायःकटुकस्तिलः।
 
त्वच्यःकेश्यश्चबल्यश्चवातघ्नःकफपित्तकृत्॥३०॥
 
त्वच्यःकेश्यश्चबल्यश्चवातघ्नःकफपित्तकृत्॥३०॥
 +
 
मधुराःशीतलागुर्व्योबलघ्न्योरूक्षणात्मिकाः।
 
मधुराःशीतलागुर्व्योबलघ्न्योरूक्षणात्मिकाः।
 
सस्नेहाबलिभिर्भोज्याविविधाःशिम्बिजातयः॥३१॥
 
सस्नेहाबलिभिर्भोज्याविविधाःशिम्बिजातयः॥३१॥
 +
 
शिम्बीरूक्षाकषायाचकोष्ठेवातप्रकोपिनी।
 
शिम्बीरूक्षाकषायाचकोष्ठेवातप्रकोपिनी।
 
नचवृष्यानचक्षुष्याविष्टभ्यचविपच्यत॥।३२॥
 
नचवृष्यानचक्षुष्याविष्टभ्यचविपच्यत॥।३२॥
 +
 
आढकीकफपित्तघ्नीवातला, कफवातनुत्।
 
आढकीकफपित्तघ्नीवातला, कफवातनुत्।
 
अवल्गुजःसैडगजो, निष्पावावातपित्तलाः॥३३॥
 
अवल्गुजःसैडगजो, निष्पावावातपित्तलाः॥३३॥
 +
 
काकाण्डोमा(ला)त्मगुप्तानांमाषवत्फलमादिशेत्।
 
काकाण्डोमा(ला)त्मगुप्तानांमाषवत्फलमादिशेत्।
 
द्वितीयोऽयंशमीधान्यवर्गःप्रोक्तोमहर्षिणा॥३४॥
 
द्वितीयोऽयंशमीधान्यवर्गःप्रोक्तोमहर्षिणा॥३४॥
    
इतिशमीधान्यवर्गोद्वितीयः॥२॥
 
इतिशमीधान्यवर्गोद्वितीयः॥२॥
 +
 
atha śamīdhānyavargaḥ-  
 
atha śamīdhānyavargaḥ-  
 
kaṣāyamadhurō rūkṣaḥ śītaḥ pākē kaṭurlaghuḥ|  
 
kaṣāyamadhurō rūkṣaḥ śītaḥ pākē kaṭurlaghuḥ|  
 
viśadaḥ [1] ślēṣmapittaghnō mudgaḥ sūpyōttamō mataḥ||23||  
 
viśadaḥ [1] ślēṣmapittaghnō mudgaḥ sūpyōttamō mataḥ||23||  
 +
 
vr̥ṣyaḥ paraṁ vātaharaḥ snigdhōṣṇō madhurō guruḥ|  
 
vr̥ṣyaḥ paraṁ vātaharaḥ snigdhōṣṇō madhurō guruḥ|  
 
balyō bahumalaḥ puṁstvaṁ māṣaḥ śīghraṁ dadāti ca||24||  
 
balyō bahumalaḥ puṁstvaṁ māṣaḥ śīghraṁ dadāti ca||24||  
 +
 
rājamāṣaḥ [2] sarō rucyaḥ kaphaśukrāmlapittanut|  
 
rājamāṣaḥ [2] sarō rucyaḥ kaphaśukrāmlapittanut|  
 
tatsvādurvātalō rūkṣaḥ kaṣāyō viśadō guruḥ||25||  
 
tatsvādurvātalō rūkṣaḥ kaṣāyō viśadō guruḥ||25||  
 +
 
uṣṇāḥ kaṣāyāḥ pākē'mlāḥ kaphaśukrānilāpahāḥ|  
 
uṣṇāḥ kaṣāyāḥ pākē'mlāḥ kaphaśukrānilāpahāḥ|  
 
kulatthā grāhiṇaḥ kāsahikkāśvāsārśasāṁ hitāḥ||26||  
 
kulatthā grāhiṇaḥ kāsahikkāśvāsārśasāṁ hitāḥ||26||  
 +
 
madhurā madhurāḥ pākē grāhiṇō rūkṣaśītalāḥ|  
 
madhurā madhurāḥ pākē grāhiṇō rūkṣaśītalāḥ|  
 
makuṣṭhakāḥ praśasyantē raktapittajvarādiṣu||27||  
 
makuṣṭhakāḥ praśasyantē raktapittajvarādiṣu||27||  
 +
 
caṇakāśca masūrāśca khaṇḍikāḥ saharēṇavaḥ|  
 
caṇakāśca masūrāśca khaṇḍikāḥ saharēṇavaḥ|  
 
laghavaḥ śītamadhurāḥ sakaṣāyā virūkṣaṇāḥ||28||  
 
laghavaḥ śītamadhurāḥ sakaṣāyā virūkṣaṇāḥ||28||  
 +
 
pittaślēṣmaṇi śasyantē sūpēṣvālēpanēṣu ca|  
 
pittaślēṣmaṇi śasyantē sūpēṣvālēpanēṣu ca|  
 
tēṣāṁ masūraḥ saṅgrāhī kalāyō vātalaḥ param||29||  
 
tēṣāṁ masūraḥ saṅgrāhī kalāyō vātalaḥ param||29||  
 +
 
snigdhōṣṇō madhurastiktaḥ kaṣāyaḥ kaṭukastilaḥ|  
 
snigdhōṣṇō madhurastiktaḥ kaṣāyaḥ kaṭukastilaḥ|  
 
tvacyaḥ kēśyaśca balyaśca vātaghnaḥ kaphapittakr̥t||30||  
 
tvacyaḥ kēśyaśca balyaśca vātaghnaḥ kaphapittakr̥t||30||  
 +
 
madhurāḥ śītalā gurvyō balaghnyō rūkṣaṇātmikāḥ|  
 
madhurāḥ śītalā gurvyō balaghnyō rūkṣaṇātmikāḥ|  
 
sasnēhā balibhirbhōjyā vividhāḥ śimbijātayaḥ||31||  
 
sasnēhā balibhirbhōjyā vividhāḥ śimbijātayaḥ||31||  
 +
 
śimbī rūkṣā kaṣāyā ca kōṣṭhē vātaprakōpinī|  
 
śimbī rūkṣā kaṣāyā ca kōṣṭhē vātaprakōpinī|  
 
na ca vr̥ṣyā na cakṣuṣyā viṣṭabhya ca vipacyatē||32||  
 
na ca vr̥ṣyā na cakṣuṣyā viṣṭabhya ca vipacyatē||32||  
 +
 
āḍhakī kaphapittaghnī vātalā, kaphavātanut|  
 
āḍhakī kaphapittaghnī vātalā, kaphavātanut|  
 
avalgujaḥ saiḍagajō, niṣpāvā vātapittalāḥ||33||  
 
avalgujaḥ saiḍagajō, niṣpāvā vātapittalāḥ||33||  
 +
 
kākāṇḍōmā(lā)tmaguptānāṁ māṣavat phalamādiśēt|  
 
kākāṇḍōmā(lā)tmaguptānāṁ māṣavat phalamādiśēt|  
 
dvitīyō'yaṁ śamīdhānyavargaḥ prōktō maharṣiṇā||34||  
 
dvitīyō'yaṁ śamīdhānyavargaḥ prōktō maharṣiṇā||34||  
 +
 
iti śamīdhānyavargō dvitīyaḥ ||2||
 
iti śamīdhānyavargō dvitīyaḥ ||2||
 
atha SamIdhAnyavargaH-   
 
atha SamIdhAnyavargaH-   
Line 341: Line 363:  
kaShAyamadhuro rUkShaH SItaH pAke kaTurlaGuH|
 
kaShAyamadhuro rUkShaH SItaH pAke kaTurlaGuH|
 
viSadaH  SleShmapittaGno mudgaH sUpyottamo mataH||23||
 
viSadaH  SleShmapittaGno mudgaH sUpyottamo mataH||23||
 +
 
vRuShyaH paraM vAtaharaH snigdhoShNo madhuro guruH|
 
vRuShyaH paraM vAtaharaH snigdhoShNo madhuro guruH|
 
balyo bahumalaH puMstvaM mAShaH SIGraM dadAti ca||24||
 
balyo bahumalaH puMstvaM mAShaH SIGraM dadAti ca||24||
 +
 
rAjamAShaH  saro rucyaH kaPaSukrAmlapittanut|
 
rAjamAShaH  saro rucyaH kaPaSukrAmlapittanut|
 
tatsvAdurvAtalo rUkShaH kaShAyo viSado guruH||25||
 
tatsvAdurvAtalo rUkShaH kaShAyo viSado guruH||25||
 +
 
uShNAH kaShAyAH pAke&mlAH kaPaSukrAnilApahAH|
 
uShNAH kaShAyAH pAke&mlAH kaPaSukrAnilApahAH|
 
kulatthA grAhiNaH kAsahikkASvAsArSasAM hitAH||26||
 
kulatthA grAhiNaH kAsahikkASvAsArSasAM hitAH||26||
 +
 
madhurA madhurAH pAke grAhiNo rUkShaSItalAH|
 
madhurA madhurAH pAke grAhiNo rUkShaSItalAH|
 
makuShThakAH praSasyante raktapittajvarAdiShu||27||
 
makuShThakAH praSasyante raktapittajvarAdiShu||27||
 +
 
caNakASca masUrASca KaNDikAH sahareNavaH|
 
caNakASca masUrASca KaNDikAH sahareNavaH|
 
laGavaH SItamadhurAH sakaShAyA virUkShaNAH||28||
 
laGavaH SItamadhurAH sakaShAyA virUkShaNAH||28||
 +
 
pittaSleShmaNi Sasyante sUpeShvAlepaneShu ca|
 
pittaSleShmaNi Sasyante sUpeShvAlepaneShu ca|
 
teShAM masUraH sa~ggrAhI kalAyo vAtalaH param||29||
 
teShAM masUraH sa~ggrAhI kalAyo vAtalaH param||29||
 +
 
snigdhoShNo madhurastiktaH kaShAyaH kaTukastilaH|
 
snigdhoShNo madhurastiktaH kaShAyaH kaTukastilaH|
 
tvacyaH keSyaSca balyaSca vAtaGnaH kaPapittakRut||30||
 
tvacyaH keSyaSca balyaSca vAtaGnaH kaPapittakRut||30||
 +
 
madhurAH SItalA gurvyo balaGnyo rUkShaNAtmikAH|
 
madhurAH SItalA gurvyo balaGnyo rUkShaNAtmikAH|
 
sasnehA baliBirBojyA vividhAH SimbijAtayaH||31||
 
sasnehA baliBirBojyA vividhAH SimbijAtayaH||31||
 +
 
SimbI rUkShA kaShAyA ca koShThe vAtaprakopinI|
 
SimbI rUkShA kaShAyA ca koShThe vAtaprakopinI|
 
na ca vRuShyA na cakShuShyA viShTaBya ca vipacyata|||32||
 
na ca vRuShyA na cakShuShyA viShTaBya ca vipacyata|||32||
 +
 
ADhakI kaPapittaGnI vAtalA, kaPavAtanut|
 
ADhakI kaPapittaGnI vAtalA, kaPavAtanut|
 
avalgujaH saiDagajo, niShpAvA vAtapittalAH||33||
 
avalgujaH saiDagajo, niShpAvA vAtapittalAH||33||
 +
 
kAkANDomA(lA)tmaguptAnAM mAShavat PalamAdiSet|
 
kAkANDomA(lA)tmaguptAnAM mAShavat PalamAdiSet|
 
dvitIyo&yaM SamIdhAnyavargaH prokto maharShiNA||34||
 
dvitIyo&yaM SamIdhAnyavargaH prokto maharShiNA||34||

Navigation menu