Changes

Jump to navigation Jump to search
Line 39: Line 39:     
athātō'nnapānavidhimadhyāyaṁ vyākhyāsyāmaḥ||1||  
 
athātō'nnapānavidhimadhyāyaṁ vyākhyāsyāmaḥ||1||  
 +
 
iti ha smāha bhagavānātrēyaḥ||2||  
 
iti ha smāha bhagavānātrēyaḥ||2||  
 +
 
athAto&nnapAnavidhimadhyAyaM vyAKyAsyAmaH||1||
 
athAto&nnapAnavidhimadhyAyaM vyAKyAsyAmaH||1||
 +
 
iti ha smAha BagavAnAtreyaH||2||
 
iti ha smAha BagavAnAtreyaH||2||
    
We shall now expound the chapter entitled “Diet and Dietetics.”
 
We shall now expound the chapter entitled “Diet and Dietetics.”
Thus said Lord Atreya. [1-2.]
+
 
Effect of wholesome food:
+
Thus said Lord Atreya. [1-2]
 +
 
 +
==== Effect of wholesome food ====
 +
 
 
इष्टवर्णगन्धरसस्पर्शंविधिविहितमन्नपानंप्राणिनांप्राणिसञ्ज्ञकानांप्राणमाचक्षतेकुशलाः, प्रत्यक्षफलदर्शनात्; तदिन्धनाह्यन्तरग्नेःस्थितिः; तत्सत्त्वमूर्जयति, तच्छरीरधातुव्यूहबलवर्णेन्द्रियप्रसादकरंयथोक्तमुपसेव्यमानं, विपरीतमहितायसम्पद्यते॥३॥
 
इष्टवर्णगन्धरसस्पर्शंविधिविहितमन्नपानंप्राणिनांप्राणिसञ्ज्ञकानांप्राणमाचक्षतेकुशलाः, प्रत्यक्षफलदर्शनात्; तदिन्धनाह्यन्तरग्नेःस्थितिः; तत्सत्त्वमूर्जयति, तच्छरीरधातुव्यूहबलवर्णेन्द्रियप्रसादकरंयथोक्तमुपसेव्यमानं, विपरीतमहितायसम्पद्यते॥३॥
 +
 
iṣṭavarṇagandharasasparśaṁ [1] vidhivihitamannapānaṁ prāṇināṁ prāṇisañjñakānāṁ prāṇamācakṣatē kuśalāḥ, pratyakṣaphaladarśanāt; tadindhanā hyantaragnēḥsthitiḥ; tat sattvamūrjayati, taccharīradhātuvyūhabalavarṇēndriyaprasādakaraṁ yathōktamupasēvyamānaṁ, viparītamahitāya sampadyatē||3||  
 
iṣṭavarṇagandharasasparśaṁ [1] vidhivihitamannapānaṁ prāṇināṁ prāṇisañjñakānāṁ prāṇamācakṣatē kuśalāḥ, pratyakṣaphaladarśanāt; tadindhanā hyantaragnēḥsthitiḥ; tat sattvamūrjayati, taccharīradhātuvyūhabalavarṇēndriyaprasādakaraṁ yathōktamupasēvyamānaṁ, viparītamahitāya sampadyatē||3||  
 +
 
iShTavarNagandharasasparSaM  vidhivihitamannapAnaM prANinAM prANisa~jj~jakAnAM prANamAcakShate kuSalAH, pratyakShaPaladarSanAt; tadindhanA hyantaragneH sthitiH; tat sattvamUrjayati, tacCarIradhAtuvyUhabalavarNendriyaprasAdakaraM yathoktamupasevyamAnaM, viparItamahitAya sampadyate||3||
 
iShTavarNagandharasasparSaM  vidhivihitamannapAnaM prANinAM prANisa~jj~jakAnAM prANamAcakShate kuSalAH, pratyakShaPaladarSanAt; tadindhanA hyantaragneH sthitiH; tat sattvamUrjayati, tacCarIradhAtuvyUhabalavarNendriyaprasAdakaraM yathoktamupasevyamAnaM, viparItamahitAya sampadyate||3||
   −
The wise and the learned believe that food and beverages that possess apt colour, smell, taste and touch, taken in the right quantity, at the right time, season and location, are a source of life and vitality for all living beings. This realization came through practical observation. Wholesome food (and a healthy lifestyle) is the fuel that maintains agni (digestion and metabolism process), invigorates the mind, promotes proper distribution of body elements, vitality, complexion, and acuity of the sense-organs. Conversely, unhealthy diet and lifestyle cause vitiation or imbalances in doshas, dhatus, and rasas, thus causing diseases. [3]
+
The wise and the learned believe that food and beverages that possess apt colour, smell, taste and touch, taken in the right quantity, at the right time, season and location, are a source of life and vitality for all living beings. This realization came through practical observation. Wholesome food (and a healthy lifestyle) is the fuel that maintains ''agni'' (digestion and metabolism process), invigorates the mind, promotes proper distribution of body elements, vitality, complexion, and acuity of the sense-organs. Conversely, unhealthy diet and lifestyle cause vitiation or imbalances in ''doshas, dhatus,'' and ''rasas,'' thus causing diseases. [3]
Natural qualities:
+
 
 +
==== Natural qualities ====
 +
 
 
तस्माद्धिताहितावबोधनार्थमन्नपानविधिमखिलेनोपदेक्ष्यामोऽग्निवेश! तत्स्वभावादुदक्तंक्लेदयति, लवणंविष्यन्दयति, क्षारःपाचयति, मधुसन्दधाति, सर्पिःस्नेहयति, क्षीरंजीवयति, मांसंबृंहयति, रसःप्रीणयति, सुराजर्जरीकरोति, शीधुरवधमति, द्राक्षासवोदीपयति, फाणितमाचिनोति, दधिशोफंजनयति, पिण्याकशाकंग्लपयति, प्रभूतान्तर्मलोमाषसूपः, दृष्टिशुक्रघ्नःक्षारः, प्रायःपित्तलमम्लमन्यत्रदाडिमामलकात्, प्रायःश्लेष्मलंमधुरमन्यत्रमधुनःपुराणाच्चशालिषष्टिकयवगोधूमात्, प्रायस्तिकंवातलमवृष्यंचान्यत्रवेगाग्रामृतापटोलपत्रात्, प्रायःकटुकंवातलमवृष्यंचान्यत्रपिप्पलीविश्वभेषजात्॥४॥
 
तस्माद्धिताहितावबोधनार्थमन्नपानविधिमखिलेनोपदेक्ष्यामोऽग्निवेश! तत्स्वभावादुदक्तंक्लेदयति, लवणंविष्यन्दयति, क्षारःपाचयति, मधुसन्दधाति, सर्पिःस्नेहयति, क्षीरंजीवयति, मांसंबृंहयति, रसःप्रीणयति, सुराजर्जरीकरोति, शीधुरवधमति, द्राक्षासवोदीपयति, फाणितमाचिनोति, दधिशोफंजनयति, पिण्याकशाकंग्लपयति, प्रभूतान्तर्मलोमाषसूपः, दृष्टिशुक्रघ्नःक्षारः, प्रायःपित्तलमम्लमन्यत्रदाडिमामलकात्, प्रायःश्लेष्मलंमधुरमन्यत्रमधुनःपुराणाच्चशालिषष्टिकयवगोधूमात्, प्रायस्तिकंवातलमवृष्यंचान्यत्रवेगाग्रामृतापटोलपत्रात्, प्रायःकटुकंवातलमवृष्यंचान्यत्रपिप्पलीविश्वभेषजात्॥४॥
 +
 
tasmāddhitāhitāvabōdhanārthamannapānavidhimakhilēnōpadēkṣyāmō'gnivēśa! [1] tat svabhāvādudaktaṁ klēdayati, lavaṇaṁ viṣyandayati, kṣāraḥ pācayati, madhusandadhāti, sarpiḥ snēhayati, kṣīraṁ jīvayati, māṁsaṁ br̥ṁhayati, rasaḥ prīṇayati, surā jarjarīkarōti, śīdhuravadhamati, drākṣāsavō dīpayati, phāṇitamācinōti, dadhiśōphaṁ janayati, piṇyākaśākaṁ glapayati, prabhūtāntarmalō māṣasūpaḥ, dr̥ṣṭiśukraghnaḥ kṣāraḥ, prāyaḥ pittalamamlamanyatra dāḍimāmalakāt, prāyaḥ ślēṣmalaṁmadhuramanyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagōdhūmāt, prāyastikaṁ vātalamavr̥ṣyaṁ cānyatra vēgāgrāmr̥tāpaṭōlapatrāt, prāyaḥ kaṭukaṁvātalamavr̥ṣyaṁ cānyatra pippalīviśvabhēṣajāt||4||  
 
tasmāddhitāhitāvabōdhanārthamannapānavidhimakhilēnōpadēkṣyāmō'gnivēśa! [1] tat svabhāvādudaktaṁ klēdayati, lavaṇaṁ viṣyandayati, kṣāraḥ pācayati, madhusandadhāti, sarpiḥ snēhayati, kṣīraṁ jīvayati, māṁsaṁ br̥ṁhayati, rasaḥ prīṇayati, surā jarjarīkarōti, śīdhuravadhamati, drākṣāsavō dīpayati, phāṇitamācinōti, dadhiśōphaṁ janayati, piṇyākaśākaṁ glapayati, prabhūtāntarmalō māṣasūpaḥ, dr̥ṣṭiśukraghnaḥ kṣāraḥ, prāyaḥ pittalamamlamanyatra dāḍimāmalakāt, prāyaḥ ślēṣmalaṁmadhuramanyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagōdhūmāt, prāyastikaṁ vātalamavr̥ṣyaṁ cānyatra vēgāgrāmr̥tāpaṭōlapatrāt, prāyaḥ kaṭukaṁvātalamavr̥ṣyaṁ cānyatra pippalīviśvabhēṣajāt||4||  
 +
 
tasmAddhitAhitAvabodhanArthamannapAnavidhimaKilenopadekShyAmo&gniveSa! ( 'vidhimiti tattadviSiShTakarmanibandhanaM prakAram' iti SivadAsasenaH; ) tat svaBAvAdudaktaM kledayati, lavaNaM viShyandayati, kShAraH pAcayati, madhu sandadhAti, sarpiH snehayati, kShIraM jIvayati, mAMsaM bRuMhayati, rasaH prINayati, surA jarjarIkaroti, SIdhuravadhamati, drAkShAsavo dIpayati, PANitamAcinoti, dadhi SoPaM janayati, piNyAkaSAkaM glapayati, praBUtAntarmalo mAShasUpaH, dRuShTiSukraGnaH kShAraH, prAyaH pittalamamlamanyatra dADimAmalakAt, prAyaH SleShmalaM madhuramanyatra madhunaH purANAcca SAliShaShTikayavagodhUmAt, prAyastikaM vAtalamavRuShyaM cAnyatra vegAgrAmRutApaTolapatrAt, prAyaH kaTukaM vAtalamavRuShyaM cAnyatra pippalIviSvaBeShajAt||4||
 
tasmAddhitAhitAvabodhanArthamannapAnavidhimaKilenopadekShyAmo&gniveSa! ( 'vidhimiti tattadviSiShTakarmanibandhanaM prakAram' iti SivadAsasenaH; ) tat svaBAvAdudaktaM kledayati, lavaNaM viShyandayati, kShAraH pAcayati, madhu sandadhAti, sarpiH snehayati, kShIraM jIvayati, mAMsaM bRuMhayati, rasaH prINayati, surA jarjarIkaroti, SIdhuravadhamati, drAkShAsavo dIpayati, PANitamAcinoti, dadhi SoPaM janayati, piNyAkaSAkaM glapayati, praBUtAntarmalo mAShasUpaH, dRuShTiSukraGnaH kShAraH, prAyaH pittalamamlamanyatra dADimAmalakAt, prAyaH SleShmalaM madhuramanyatra madhunaH purANAcca SAliShaShTikayavagodhUmAt, prAyastikaM vAtalamavRuShyaM cAnyatra vegAgrAmRutApaTolapatrAt, prAyaH kaTukaM vAtalamavRuShyaM cAnyatra pippalIviSvaBeShajAt||4||
   −
O Agnivesa! we shall, therefore, describe in full the science of diet and dietetics for the sake of knowledge of wholesome and unwholesome things.
+
O Agnivesha! we shall, therefore, describe in full the science of diet and dietetics for the sake of knowledge of wholesome and unwholesome things.
   −
By its very nature, water moistens, salt liquefies, alkali digests, honey synthesizes, ghee causes unctuousness, milk gives life, flesh causes roborance, soups of meat nourish, while alcohol causes senility, sidhu wine causes emaciation, grape-wine stimulates digestion, treacle causes accumulation of morbid humors, curd causes swelling, green pinyaka causes exhaustion.
+
By its very nature, water moistens, salt liquefies, alkali digests, honey synthesizes, ghee causes unctuousness, milk gives life, meat soups of meat nourish, while alcohol causes senility, sidhu wine causes emaciation, grape-wine stimulates digestion, treacle causes accumulation of morbid humors, curd causes swelling, green pinyaka causes exhaustion.
    
The soup of black gram increases fecal output. Alkalis are injurious to vision and semen. All substances that are acidic in taste, except pomegranate and amla (embelic myrobalan) are mostly pitta-promoters. All substances of sweet taste, except honey, old shali rice, shashtika-rice, barley and wheat are generally kapha-promoters. All substances of bitter taste, except the sprouts of country willow, guduchi, and the wild snake gourd are mostly vata-stimulants and anaphrodisiacs. All substances with pungent taste, except long pepper and ginger, are vata stimulants and aphrodisiacs. [4]
 
The soup of black gram increases fecal output. Alkalis are injurious to vision and semen. All substances that are acidic in taste, except pomegranate and amla (embelic myrobalan) are mostly pitta-promoters. All substances of sweet taste, except honey, old shali rice, shashtika-rice, barley and wheat are generally kapha-promoters. All substances of bitter taste, except the sprouts of country willow, guduchi, and the wild snake gourd are mostly vata-stimulants and anaphrodisiacs. All substances with pungent taste, except long pepper and ginger, are vata stimulants and aphrodisiacs. [4]

Navigation menu