Changes

Jump to navigation Jump to search
74 bytes added ,  16:26, 27 May 2018
Line 3,242: Line 3,242:     
भवन्ति चात्र-  
 
भवन्ति चात्र-  
 +
 
त्रयोदशविधः स्वेदः स्वेदाध्याये निदर्शितः|  
 
त्रयोदशविधः स्वेदः स्वेदाध्याये निदर्शितः|  
 
मात्राकालविदा युक्तः स च शीतज्वरापहः||२६८||  
 
मात्राकालविदा युक्तः स च शीतज्वरापहः||२६८||  
 +
 
सा कुटी तच्च शयनं तच्चावच्छादनं ज्वरम्|  
 
सा कुटी तच्च शयनं तच्चावच्छादनं ज्वरम्|  
 
शीतं प्रशमयन्त्याशु धूपाश्चागुरुजा घनाः||२६९||  
 
शीतं प्रशमयन्त्याशु धूपाश्चागुरुजा घनाः||२६९||  
 +
 
चारूपचितगात्र्यश्च तरुण्यो यौवनोष्मणा|  
 
चारूपचितगात्र्यश्च तरुण्यो यौवनोष्मणा|  
 
आश्लेषाच्छमयन्त्याशु प्रमदाः शिशिरज्वरम्||२७०||  
 
आश्लेषाच्छमयन्त्याशु प्रमदाः शिशिरज्वरम्||२७०||  
 +
 
स्वेदनान्यन्नपानानि वातश्लेष्महराणि च|  
 
स्वेदनान्यन्नपानानि वातश्लेष्महराणि च|  
 
शीतज्वरं जयन्त्याशु संसर्गबलयोजनात्||२७१||  
 
शीतज्वरं जयन्त्याशु संसर्गबलयोजनात्||२७१||  
    
bhavanti cātra-  
 
bhavanti cātra-  
 +
 
trayōdaśavidhaḥ svēdaḥ svēdādhyāyē nidarśitaḥ|  
 
trayōdaśavidhaḥ svēdaḥ svēdādhyāyē nidarśitaḥ|  
 
mātrākālavidā yuktaḥ sa ca śītajvarāpahaḥ||268||  
 
mātrākālavidā yuktaḥ sa ca śītajvarāpahaḥ||268||  
 +
 
sā kuṭī tacca śayanaṁ taccāvacchādanaṁ jvaram|  
 
sā kuṭī tacca śayanaṁ taccāvacchādanaṁ jvaram|  
 
śītaṁ praśamayantyāśu dhūpāścāgurujā ghanāḥ||269||  
 
śītaṁ praśamayantyāśu dhūpāścāgurujā ghanāḥ||269||  
 +
 
cārūpacitagātryaśca taruṇyō yauvanōṣmaṇā|  
 
cārūpacitagātryaśca taruṇyō yauvanōṣmaṇā|  
 
āślēṣācchamayantyāśu pramadāḥ śiśirajvaram||270||  
 
āślēṣācchamayantyāśu pramadāḥ śiśirajvaram||270||  
 +
 
svēdanānyannapānāni vātaślēṣmaharāṇi ca|  
 
svēdanānyannapānāni vātaślēṣmaharāṇi ca|  
 
śītajvaraṁ jayantyāśu saṁsargabalayōjanāt||271||  
 
śītajvaraṁ jayantyāśu saṁsargabalayōjanāt||271||  
    
bhavanti cAtra-  
 
bhavanti cAtra-  
 +
 
trayodashavidhaH svedaH svedAdhyAye nidarshitaH|  
 
trayodashavidhaH svedaH svedAdhyAye nidarshitaH|  
 
mAtrAkAlavidA yuktaH sa ca shItajvarApahaH||268||  
 
mAtrAkAlavidA yuktaH sa ca shItajvarApahaH||268||  
 +
 
sA kuTI tacca shayanaM taccAvacchAdanaM jvaram|  
 
sA kuTI tacca shayanaM taccAvacchAdanaM jvaram|  
 
shItaM prashamayantyAshu dhUpAshcAgurujA ghanAH||269||  
 
shItaM prashamayantyAshu dhUpAshcAgurujA ghanAH||269||  
 +
 
cArUpacitagAtryashca taruNyo yauvanoShmaNA|  
 
cArUpacitagAtryashca taruNyo yauvanoShmaNA|  
 
AshleShAcchamayantyAshu pramadAH shishirajvaram||270||  
 
AshleShAcchamayantyAshu pramadAH shishirajvaram||270||  
 +
 
svedanAnyannapAnAni vAtashleShmaharANi ca|  
 
svedanAnyannapAnAni vAtashleShmaharANi ca|  
 
shItajvaraM jayantyAshu saMsargabalayojanAt||271||  
 
shItajvaraM jayantyAshu saMsargabalayojanAt||271||  
Thirteen varities of sweda procedures have been described in the swedā adhyāya of sūtra sthāna. A physician who is well versed with the proper duration of sweda as suitable to the season and person should administer them for the treatment of shīta jwara. Sleeping on a bed and covering oneself with clothes in the kuṭi sweda (fomentation technique by keeping the patient in a cottage) immediately alleviates shīta. Similarly, the strong fumigation by agurū also alleviates shīta.
+
 
Shīta jwara is also cured by the embrace of passionate ladies who are beautiful, have plump body and are young, due to their youthful heat.  
+
Thirteen varities of ''sweda'' procedures have been described in the [[Swedadhyaya]] of [[Sutra Sthana]]. A physician who is well versed with the proper duration of ''sweda'' as suitable to the season and person should administer them for the treatment of ''shīta jwara''.
Different types of diet and drinks which cause fomentation and alleviate vāta and kapha, instantaneously alleviate shīta jwara. These should be administered keeping in view of the saṁsarga (combination of two doshhās) and the bala of each doshha. (268-271)
+
 
 +
Sleeping on a bed and covering oneself with clothes in the ''kuthi sweda'' (fomentation technique by keeping the patient in a cottage) immediately alleviates ''shīta''. Similarly, the strong fumigation by ''agurū'' also alleviates ''shīta''.
 +
 
 +
''Shīta jwara'' is also cured by the embrace of passionate ladies who are beautiful, have plump body and are young, due to their youthful heat.  
 +
 
 +
Different types of diet and drinks which cause fomentation and alleviate ''vāta'' and ''kapha'', instantaneously alleviate ''shīta jwara''. These should be administered keeping in view of the ''saṁsarga'' (combination of two ''doshas'') and the ''bala'' of each ''dosha''. [268-271]
    
====Contra-indications of langhana ====
 
====Contra-indications of langhana ====

Navigation menu