Changes

Jump to navigation Jump to search
12 bytes added ,  19:12, 4 December 2018
Line 1,221: Line 1,221:     
ऊर्ध्वं मदात्ययस्यातः सम्भवं स्वस्वलक्षणम् |  
 
ऊर्ध्वं मदात्ययस्यातः सम्भवं स्वस्वलक्षणम् |  
 +
 
अग्निवेश! चिकित्सां च प्रवक्ष्यामि यथाक्रमम् ||८८||  
 
अग्निवेश! चिकित्सां च प्रवक्ष्यामि यथाक्रमम् ||८८||  
    
स्त्रीशोकभयभाराध्वकर्मभिर्योऽतिकर्शितः |  
 
स्त्रीशोकभयभाराध्वकर्मभिर्योऽतिकर्शितः |  
 +
 
रूक्षाल्पप्रमिताशी च यः पिबत्यतिमात्रया ||८९||  
 
रूक्षाल्पप्रमिताशी च यः पिबत्यतिमात्रया ||८९||  
    
रूक्षं परिणतं मद्यं निशि निद्रां विहत्य च |  
 
रूक्षं परिणतं मद्यं निशि निद्रां विहत्य च |  
 +
 
करोति तस्य तच्छीघ्रं वातप्रायं मदात्ययम् ||९०||  
 
करोति तस्य तच्छीघ्रं वातप्रायं मदात्ययम् ||९०||  
    
हिक्काश्वासशिरःकम्पपार्श्वशूलप्रजागरैः |  
 
हिक्काश्वासशिरःकम्पपार्श्वशूलप्रजागरैः |  
 +
 
विद्याद्बहुप्रलापस्य वातप्रायं मदात्ययम् ||९१||  
 
विद्याद्बहुप्रलापस्य वातप्रायं मदात्ययम् ||९१||  
    
ūrdhvaṁ madātyayasyātaḥ sambhavaṁ svasvalakṣaṇam|  
 
ūrdhvaṁ madātyayasyātaḥ sambhavaṁ svasvalakṣaṇam|  
 +
 
agnivēśa! cikitsāṁ ca pravakṣyāmi yathākramam||88||  
 
agnivēśa! cikitsāṁ ca pravakṣyāmi yathākramam||88||  
    
strīśōkabhayabhārādhvakarmabhiryō'tikarśitaḥ|  
 
strīśōkabhayabhārādhvakarmabhiryō'tikarśitaḥ|  
 +
 
rūkṣālpapramitāśī ca yaḥ pibatyatimātrayā||89||  
 
rūkṣālpapramitāśī ca yaḥ pibatyatimātrayā||89||  
    
rūkṣaṁ pariṇataṁ madyaṁ niśi nidrāṁ vihatya ca|  
 
rūkṣaṁ pariṇataṁ madyaṁ niśi nidrāṁ vihatya ca|  
 +
 
karōti tasya tacchīghraṁ vātaprāyaṁ madātyayam||90||  
 
karōti tasya tacchīghraṁ vātaprāyaṁ madātyayam||90||  
    
hikkāśvāsaśiraḥkampapārśvaśūlaprajāgaraiḥ|  
 
hikkāśvāsaśiraḥkampapārśvaśūlaprajāgaraiḥ|  
 +
 
vidyādbahupralāpasya vātaprāyaṁ madātyayam||91||  
 
vidyādbahupralāpasya vātaprāyaṁ madātyayam||91||  
    
UrdhvaM madAtyayasyAtaH sambhavaM svasvalakShaNam |  
 
UrdhvaM madAtyayasyAtaH sambhavaM svasvalakShaNam |  
 +
 
agnivesha! cikitsAM ca pravakShyAmi yathAkramam ||88||  
 
agnivesha! cikitsAM ca pravakShyAmi yathAkramam ||88||  
    
strIshokabhayabhArAdhvakarmabhiryo~atikarshitaH |  
 
strIshokabhayabhArAdhvakarmabhiryo~atikarshitaH |  
 +
 
rUkShAlpapramitAshI ca yaH pibatyatimAtrayA ||89||  
 
rUkShAlpapramitAshI ca yaH pibatyatimAtrayA ||89||  
    
rUkShaM pariNataM madyaM nishi nidrAM vihatya ca |  
 
rUkShaM pariNataM madyaM nishi nidrAM vihatya ca |  
 +
 
karoti tasya tacchIghraM vAtaprAyaM madAtyayam ||90||  
 
karoti tasya tacchIghraM vAtaprAyaM madAtyayam ||90||  
    
hikkAshvAsashiraHkampapArshvashUlaprajAgaraiH |  
 
hikkAshvAsashiraHkampapArshvashUlaprajAgaraiH |  
 +
 
vidyAdbahupralApasya vAtaprAyaM madAtyayam ||91||  
 
vidyAdbahupralApasya vAtaprAyaM madAtyayam ||91||  
  

Navigation menu