Changes

Jump to navigation Jump to search
33 bytes added ,  18:58, 4 December 2018
Line 575: Line 575:     
पीयमानस्य मद्यस्य विज्ञातव्यास्त्रयो मदाः |  
 
पीयमानस्य मद्यस्य विज्ञातव्यास्त्रयो मदाः |  
 +
 
प्रथमो मध्यमोऽन्त्यश्च लक्षणैस्तान् प्रचक्ष्महे ||४१||  
 
प्रथमो मध्यमोऽन्त्यश्च लक्षणैस्तान् प्रचक्ष्महे ||४१||  
    
प्रहर्षणः प्रीतिकरः पानान्नगुणदर्शकः |  
 
प्रहर्षणः प्रीतिकरः पानान्नगुणदर्शकः |  
 +
 
वाद्यगीतप्रहासानां कथानां च प्रवर्तकः ||४२||  
 
वाद्यगीतप्रहासानां कथानां च प्रवर्तकः ||४२||  
   −
न च बुद्धिस्मृतिहरो विषयेषु न चाक्षमः |  
+
न च बुद्धिस्मृतिहरो विषयेषु न चाक्षमः |
 +
 
सुखनिद्राप्रबोधश्च प्रथमः सुखदो मदः ||४३||  
 
सुखनिद्राप्रबोधश्च प्रथमः सुखदो मदः ||४३||  
    
मुहुः स्मृतिर्मुहुर्मोहो(ऽ)व्यक्ता [१] सज्जति वाङ्मुहुः |  
 
मुहुः स्मृतिर्मुहुर्मोहो(ऽ)व्यक्ता [१] सज्जति वाङ्मुहुः |  
 +
 
युक्तायुक्तप्रलापश्च प्रचलायनमेव च ||४४||  
 
युक्तायुक्तप्रलापश्च प्रचलायनमेव च ||४४||  
    
स्थानपानान्नसाङ्कथ्ययोजना सविपर्यया |  
 
स्थानपानान्नसाङ्कथ्ययोजना सविपर्यया |  
 +
 
लिङ्गान्येतानि जानीयादाविष्टे मध्यमे मदे ||४५||  
 
लिङ्गान्येतानि जानीयादाविष्टे मध्यमे मदे ||४५||  
    
मध्यमं मदमुत्क्रम्य मदमाप्राप्य [२] चोत्तमम् |  
 
मध्यमं मदमुत्क्रम्य मदमाप्राप्य [२] चोत्तमम् |  
 +
 
न किञ्चिन्नाशुभं कुर्युर्नरा राजसतामसाः ||४६||  
 
न किञ्चिन्नाशुभं कुर्युर्नरा राजसतामसाः ||४६||  
    
को मदं तादृशं विद्वानुन्मादमिव दारुणम् |  
 
को मदं तादृशं विद्वानुन्मादमिव दारुणम् |  
 +
 
गच्छेदध्वानमस्वन्तं बहुदोषमिवाध्वगः ||४७||  
 
गच्छेदध्वानमस्वन्तं बहुदोषमिवाध्वगः ||४७||  
    
तृतीयं तु मदं प्राप्य भग्नदार्विव निष्क्रियः |  
 
तृतीयं तु मदं प्राप्य भग्नदार्विव निष्क्रियः |  
 +
 
मदमोहावृतमना जीवन्नपि मृतैः समः ||४८||  
 
मदमोहावृतमना जीवन्नपि मृतैः समः ||४८||  
    
रमणीयान् स विषयान्न वेत्ति न सुहृज्जनम् |  
 
रमणीयान् स विषयान्न वेत्ति न सुहृज्जनम् |  
 +
 
यदर्थं पीयते मद्यं रतिं तां च न विन्दति ||४९||  
 
यदर्थं पीयते मद्यं रतिं तां च न विन्दति ||४९||  
    
कार्याकार्यं सुखं दुःखं लोके यच्च हिताहितम् |  
 
कार्याकार्यं सुखं दुःखं लोके यच्च हिताहितम् |  
 +
 
यदवस्थो न जानाति कोऽवस्थां तां व्रजेद्बुधः ||५०||  
 
यदवस्थो न जानाति कोऽवस्थां तां व्रजेद्बुधः ||५०||  
    
स दूष्यः सर्वभूतानां निन्द्यश्चाग्राह्य एव च |  
 
स दूष्यः सर्वभूतानां निन्द्यश्चाग्राह्य एव च |  
 +
 
व्यसनित्वादुदर्के च स दुःखं व्याधिमश्नुते ||५१||  
 
व्यसनित्वादुदर्के च स दुःखं व्याधिमश्नुते ||५१||  
    
pīyamānasya madyasya vijñātavyāstrayō madāḥ|  
 
pīyamānasya madyasya vijñātavyāstrayō madāḥ|  
 +
 
prathamō madhyamō'ntyaśca lakṣaṇaistān pracakṣmahē||41||  
 
prathamō madhyamō'ntyaśca lakṣaṇaistān pracakṣmahē||41||  
    
praharṣaṇaḥ prītikaraḥ pānānnaguṇadarśakaḥ|  
 
praharṣaṇaḥ prītikaraḥ pānānnaguṇadarśakaḥ|  
 +
 
vādyagītaprahāsānāṁ kathānāṁ ca pravartakaḥ||42||  
 
vādyagītaprahāsānāṁ kathānāṁ ca pravartakaḥ||42||  
    
na ca buddhismr̥tiharō viṣayēṣu na cākṣamaḥ|  
 
na ca buddhismr̥tiharō viṣayēṣu na cākṣamaḥ|  
 +
 
sukhanidrāprabōdhaśca prathamaḥ sukhadō madaḥ||43||  
 
sukhanidrāprabōdhaśca prathamaḥ sukhadō madaḥ||43||  
    
muhuḥ smr̥tirmuhurmōhō(')vyaktā [1] sajjati vāṅmuhuḥ|  
 
muhuḥ smr̥tirmuhurmōhō(')vyaktā [1] sajjati vāṅmuhuḥ|  
 +
 
yuktāyuktapralāpaśca pracalāyanamēva ca||44||  
 
yuktāyuktapralāpaśca pracalāyanamēva ca||44||  
    
sthānapānānnasāṅkathyayōjanā saviparyayā|  
 
sthānapānānnasāṅkathyayōjanā saviparyayā|  
 +
 
liṅgānyētāni jānīyādāviṣṭē madhyamē madē||45||  
 
liṅgānyētāni jānīyādāviṣṭē madhyamē madē||45||  
    
madhyamaṁ madamutkramya madamāprāpya [2] cōttamam|  
 
madhyamaṁ madamutkramya madamāprāpya [2] cōttamam|  
 +
 
na kiñcinnāśubhaṁ kuryurnarā rājasatāmasāḥ||46||  
 
na kiñcinnāśubhaṁ kuryurnarā rājasatāmasāḥ||46||  
    
kō madaṁ tādr̥śaṁ vidvānunmādamiva dāruṇam|  
 
kō madaṁ tādr̥śaṁ vidvānunmādamiva dāruṇam|  
 +
 
gacchēdadhvānamasvantaṁ bahudōṣamivādhvagaḥ||47||  
 
gacchēdadhvānamasvantaṁ bahudōṣamivādhvagaḥ||47||  
    
tr̥tīyaṁ tu madaṁ prāpya bhagnadārviva niṣkriyaḥ|  
 
tr̥tīyaṁ tu madaṁ prāpya bhagnadārviva niṣkriyaḥ|  
 +
 
madamōhāvr̥tamanā jīvannapi mr̥taiḥ samaḥ||48||  
 
madamōhāvr̥tamanā jīvannapi mr̥taiḥ samaḥ||48||  
    
ramaṇīyān sa viṣayānna vētti na suhr̥jjanam|  
 
ramaṇīyān sa viṣayānna vētti na suhr̥jjanam|  
 +
 
yadarthaṁ pīyatē madyaṁ ratiṁ tāṁ ca na vindati||49||  
 
yadarthaṁ pīyatē madyaṁ ratiṁ tāṁ ca na vindati||49||  
    
kāryākāryaṁ sukhaṁ duḥkhaṁ lōkē yacca hitāhitam|  
 
kāryākāryaṁ sukhaṁ duḥkhaṁ lōkē yacca hitāhitam|  
 +
 
yadavasthō na jānāti kō'vasthāṁ tāṁ vrajēdbudhaḥ||50||  
 
yadavasthō na jānāti kō'vasthāṁ tāṁ vrajēdbudhaḥ||50||  
    
sa dūṣyaḥ sarvabhūtānāṁ nindyaścāgrāhya ēva ca|  
 
sa dūṣyaḥ sarvabhūtānāṁ nindyaścāgrāhya ēva ca|  
 +
 
vyasanitvādudarkē ca sa duḥkhaṁ vyādhimaśnutē||51||  
 
vyasanitvādudarkē ca sa duḥkhaṁ vyādhimaśnutē||51||  
    
pIyamAnasya madyasya vij~jAtavyAstrayo madAH |  
 
pIyamAnasya madyasya vij~jAtavyAstrayo madAH |  
 +
 
prathamo madhyamo~antyashca lakShaNaistAn pracakShmahe ||41||  
 
prathamo madhyamo~antyashca lakShaNaistAn pracakShmahe ||41||  
    
praharShaNaH prItikaraH pAnAnnaguNadarshakaH |  
 
praharShaNaH prItikaraH pAnAnnaguNadarshakaH |  
 +
 
vAdyagItaprahAsAnAM kathAnAM ca pravartakaH ||42||  
 
vAdyagItaprahAsAnAM kathAnAM ca pravartakaH ||42||  
    
na ca buddhismRutiharo viShayeShu na cAkShamaH |  
 
na ca buddhismRutiharo viShayeShu na cAkShamaH |  
 +
 
sukhanidrAprabodhashca prathamaH sukhado madaH ||43||  
 
sukhanidrAprabodhashca prathamaH sukhado madaH ||43||  
    
muhuH smRutirmuhurmoho(~a)vyaktA [1] sajjati vA~gmuhuH |  
 
muhuH smRutirmuhurmoho(~a)vyaktA [1] sajjati vA~gmuhuH |  
 +
 
yuktAyuktapralApashca pracalAyanameva ca ||44||  
 
yuktAyuktapralApashca pracalAyanameva ca ||44||  
    
sthAnapAnAnnasA~gkathyayojanA saviparyayA |  
 
sthAnapAnAnnasA~gkathyayojanA saviparyayA |  
 +
 
li~ggAnyetAni jAnIyAdAviShTe madhyame made ||45||  
 
li~ggAnyetAni jAnIyAdAviShTe madhyame made ||45||  
    
madhyamaM madamutkramya madamAprApya [2] cottamam |  
 
madhyamaM madamutkramya madamAprApya [2] cottamam |  
 +
 
na ki~jcinnAshubhaM kuryurnarA rAjasatAmasAH ||46||  
 
na ki~jcinnAshubhaM kuryurnarA rAjasatAmasAH ||46||  
    
ko madaM tAdRushaM vidvAnunmAdamiva dAruNam |  
 
ko madaM tAdRushaM vidvAnunmAdamiva dAruNam |  
 +
 
gacchedadhvAnamasvantaM bahudoShamivAdhvagaH ||47||  
 
gacchedadhvAnamasvantaM bahudoShamivAdhvagaH ||47||  
    
tRutIyaM tu madaM prApya bhagnadArviva niShkriyaH |  
 
tRutIyaM tu madaM prApya bhagnadArviva niShkriyaH |  
 +
 
madamohAvRutamanA jIvannapi mRutaiH samaH ||48||  
 
madamohAvRutamanA jIvannapi mRutaiH samaH ||48||  
    
ramaNIyAn sa viShayAnna vetti na suhRujjanam |  
 
ramaNIyAn sa viShayAnna vetti na suhRujjanam |  
 +
 
yadarthaM pIyate madyaM ratiM tAM ca na vindati ||49||  
 
yadarthaM pIyate madyaM ratiM tAM ca na vindati ||49||  
    
kAryAkAryaM sukhaM duHkhaM loke yacca hitAhitam |  
 
kAryAkAryaM sukhaM duHkhaM loke yacca hitAhitam |  
 +
 
yadavastho na jAnAti ko~avasthAM tAM vrajedbudhaH ||50||  
 
yadavastho na jAnAti ko~avasthAM tAM vrajedbudhaH ||50||  
    
sa dUShyaH sarvabhUtAnAM nindyashcAgrAhya eva ca |  
 
sa dUShyaH sarvabhUtAnAM nindyashcAgrAhya eva ca |  
 +
 
vyasanitvAdudarke ca sa duHkhaM vyAdhimashnute ||51||
 
vyasanitvAdudarke ca sa duHkhaM vyAdhimashnute ||51||
  

Navigation menu