Changes

Jump to navigation Jump to search
16 bytes added ,  13:01, 20 October 2018
Line 544: Line 544:  
Thus, ends the description of ''dadimadyaghrita'' [44-46]
 
Thus, ends the description of ''dadimadyaghrita'' [44-46]
   −
==== Katukadyam ghritam ====
+
==== ''Katukadyam ghritam'' ====
    
कटुका रोहिणी मुस्तं हरिद्रे वत्सकात् पलम्|  
 
कटुका रोहिणी मुस्तं हरिद्रे वत्सकात् पलम्|  
 
पटोलं चन्दनं मूर्वा त्रायमाणा दुरालभा||४७||  
 
पटोलं चन्दनं मूर्वा त्रायमाणा दुरालभा||४७||  
 +
 
कृष्णा पर्पटको निम्बो भूनिम्बो देवदारु च|  
 
कृष्णा पर्पटको निम्बो भूनिम्बो देवदारु च|  
 
तैः कार्षिकैर्घृतप्रस्थः सिद्धः क्षीरचतुर्गुणः||४८||  
 
तैः कार्षिकैर्घृतप्रस्थः सिद्धः क्षीरचतुर्गुणः||४८||  
 +
 
रक्तपित्तं ज्वरं दाहं श्वयथुं स भगन्दरम्|  
 
रक्तपित्तं ज्वरं दाहं श्वयथुं स भगन्दरम्|  
 
अर्शांस्यसृग्दरं चैव हन्ति विस्फोटकांस्तथा||४९||  
 
अर्शांस्यसृग्दरं चैव हन्ति विस्फोटकांस्तथा||४९||  
 +
 
इति कटुकाद्यं घृतम्|
 
इति कटुकाद्यं घृतम्|
 +
 
kaṭukā rōhiṇī mustaṁ haridrē vatsakāt palam|  
 
kaṭukā rōhiṇī mustaṁ haridrē vatsakāt palam|  
 
paṭōlaṁ candanaṁ mūrvā trāyamāṇā durālabhā||47||  
 
paṭōlaṁ candanaṁ mūrvā trāyamāṇā durālabhā||47||  
 +
 
kr̥ṣṇā parpaṭakō nimbō bhūnimbō dēvadāru ca|  
 
kr̥ṣṇā parpaṭakō nimbō bhūnimbō dēvadāru ca|  
 
taiḥ kārṣikairghr̥taprasthaḥ siddhaḥ kṣīracaturguṇaḥ||48||  
 
taiḥ kārṣikairghr̥taprasthaḥ siddhaḥ kṣīracaturguṇaḥ||48||  
 +
 
Rakta Pittaṁ jvaraṁ dāhaṁ śvayathuṁ sa bhagandaram|  
 
Rakta Pittaṁ jvaraṁ dāhaṁ śvayathuṁ sa bhagandaram|  
 
arśāṁsyasr̥gdaraṁ caiva hanti visphōṭakāṁstathā||49||  
 
arśāṁsyasr̥gdaraṁ caiva hanti visphōṭakāṁstathā||49||  
 +
 
iti  Kaṭukādyam Ghritam|  
 
iti  Kaṭukādyam Ghritam|  
 +
 
kaTukA rohiNI mustaM haridre vatsakAt palam|  
 
kaTukA rohiNI mustaM haridre vatsakAt palam|  
 
paTolaM candanaM mUrvA trAyamANA durAlabhA||47||  
 
paTolaM candanaM mUrvA trAyamANA durAlabhA||47||  
 +
 
kRuShNA parpaTako nimbo bhUnimbo devadAru ca|  
 
kRuShNA parpaTako nimbo bhUnimbo devadAru ca|  
 
taiH kArShikairghRutaprasthaH siddhaH kShIracaturguNaH||48||  
 
taiH kArShikairghRutaprasthaH siddhaH kShIracaturguNaH||48||  
 +
 
raktapittaM jvaraM dAhaM shvayathuM sa bhagandaram|  
 
raktapittaM jvaraM dAhaM shvayathuM sa bhagandaram|  
 
arshAMsyasRugdaraM caiva hanti visphoTakAMstathA||49||  
 
arshAMsyasRugdaraM caiva hanti visphoTakAMstathA||49||  
 +
 
iti kaTukAdyaM ghRutam|  
 
iti kaTukAdyaM ghRutam|  
 +
 
One pala each of katukārohiṇī, mustā, haridrā, dāruharidrā, vatsaka in paste form, one karṡa of each of paṭola, chandana, mūrvā, trāyamāṇā, durālabhā, krśṇā, parpaṭaka, nimba, bhūnimba, devadāru should be added to one prastha of ghṛita and four prasthās of milk. This medicated ghee cures rakta pitta, jwara, dāha, svayathu, bhagandara, arśa, asrigadara and visphotaka. Thus described kaṭukādya ghri̥tam (47-49).
 
One pala each of katukārohiṇī, mustā, haridrā, dāruharidrā, vatsaka in paste form, one karṡa of each of paṭola, chandana, mūrvā, trāyamāṇā, durālabhā, krśṇā, parpaṭaka, nimba, bhūnimba, devadāru should be added to one prastha of ghṛita and four prasthās of milk. This medicated ghee cures rakta pitta, jwara, dāha, svayathu, bhagandara, arśa, asrigadara and visphotaka. Thus described kaṭukādya ghri̥tam (47-49).
  

Navigation menu