Changes

Jump to navigation Jump to search
53 bytes added ,  12:57, 28 May 2018
Line 1,128: Line 1,128:  
शटीपुष्करहिङ्ग्वम्लवेतसक्षारचित्रकान्|  
 
शटीपुष्करहिङ्ग्वम्लवेतसक्षारचित्रकान्|  
 
धान्यकं च यवानीं च विडङ्गं सैन्धवं वचाम्||८६||  
 
धान्यकं च यवानीं च विडङ्गं सैन्धवं वचाम्||८६||  
 +
 
सचव्यपिप्पलीमूलामजगन्धां सदाडिमाम्|  
 
सचव्यपिप्पलीमूलामजगन्धां सदाडिमाम्|  
 
अजाजीं चाजमोदां च चूर्णं कृत्वा प्रयोजयेत्||८७||  
 
अजाजीं चाजमोदां च चूर्णं कृत्वा प्रयोजयेत्||८७||  
 +
 
रसेन मातुलुङ्गस्य मधुशुक्तेन वा पुनः|  
 
रसेन मातुलुङ्गस्य मधुशुक्तेन वा पुनः|  
 
भावितं गुटिकां कृत्वा सुपिष्टां कोलसम्मिताम्||८८||  
 
भावितं गुटिकां कृत्वा सुपिष्टां कोलसम्मिताम्||८८||  
 +
 
गुल्मं प्लीहानमानाहं श्वासं कासमरोचकम्|  
 
गुल्मं प्लीहानमानाहं श्वासं कासमरोचकम्|  
 
हिक्कां हृद्रोगमर्शांसि विविधां शिरसो रुजम्||८९||  
 
हिक्कां हृद्रोगमर्शांसि विविधां शिरसो रुजम्||८९||  
 +
 
पाण्ड्वामयं कफोत्क्लेशं सर्वजां च प्रवाहिकाम्|  
 
पाण्ड्वामयं कफोत्क्लेशं सर्वजां च प्रवाहिकाम्|  
 
पार्श्वहृद्बस्तिशूलं च गुटिकैषा व्यपोहति||९०||  
 
पार्श्वहृद्बस्तिशूलं च गुटिकैषा व्यपोहति||९०||  
 +
 
śaṭīpuṣkarahiṅgvamlavētasakṣāracitrakān|  
 
śaṭīpuṣkarahiṅgvamlavētasakṣāracitrakān|  
 
dhānyakaṁ ca yavānīṁ ca viḍaṅgaṁ saindhavaṁ vacām||86||  
 
dhānyakaṁ ca yavānīṁ ca viḍaṅgaṁ saindhavaṁ vacām||86||  
 +
 
sacavyapippalīmūlāmajagandhāṁ sadāḍimām|  
 
sacavyapippalīmūlāmajagandhāṁ sadāḍimām|  
 
ajājīṁ cājamōdāṁ ca cūrṇaṁ kr̥tvā prayōjayēt||87||  
 
ajājīṁ cājamōdāṁ ca cūrṇaṁ kr̥tvā prayōjayēt||87||  
 +
 
rasēna mātuluṅgasya madhuśuktēna vā punaḥ|  
 
rasēna mātuluṅgasya madhuśuktēna vā punaḥ|  
 
bhāvitaṁ guṭikāṁ kr̥tvā supiṣṭāṁ kōlasammitām||88||  
 
bhāvitaṁ guṭikāṁ kr̥tvā supiṣṭāṁ kōlasammitām||88||  
 +
 
gulmaṁ plīhānamānāhaṁ śvāsaṁ kāsamarōcakam|  
 
gulmaṁ plīhānamānāhaṁ śvāsaṁ kāsamarōcakam|  
 
hikkāṁ hr̥drōgamarśāṁsi vividhāṁ śirasō rujam||89||  
 
hikkāṁ hr̥drōgamarśāṁsi vividhāṁ śirasō rujam||89||  
 +
 
pāṇḍvāmayaṁ kaphōtklēśaṁ sarvajāṁ ca pravāhikām|  
 
pāṇḍvāmayaṁ kaphōtklēśaṁ sarvajāṁ ca pravāhikām|  
 
pārśvahr̥dbastiśūlaṁ ca guṭikaiṣā vyapōhati||90||  
 
pārśvahr̥dbastiśūlaṁ ca guṭikaiṣā vyapōhati||90||  
 +
 
shaTIpuShkarahi~ggvamlavetasakShAracitrakAn|  
 
shaTIpuShkarahi~ggvamlavetasakShAracitrakAn|  
 
dhAnyakaM ca yavAnIM ca viDa~ggaM saindhavaM vacAm||86||  
 
dhAnyakaM ca yavAnIM ca viDa~ggaM saindhavaM vacAm||86||  
 +
 
sacavyapippalImUlAmajagandhAM sadADimAm|  
 
sacavyapippalImUlAmajagandhAM sadADimAm|  
 
ajAjIM cAjamodAM ca cUrNaM kRutvA prayojayet||87||  
 
ajAjIM cAjamodAM ca cUrNaM kRutvA prayojayet||87||  
 +
 
rasena mAtulu~ggasya madhushuktena vA punaH|  
 
rasena mAtulu~ggasya madhushuktena vA punaH|  
 
bhAvitaM guTikAM kRutvA supiShTAM kolasammitAm||88||  
 
bhAvitaM guTikAM kRutvA supiShTAM kolasammitAm||88||  
 +
 
gulmaM plIhAnamAnAhaM shvAsaM kAsamarocakam|  
 
gulmaM plIhAnamAnAhaM shvAsaM kAsamarocakam|  
 
hikkAM hRudrogamarshAMsi vividhAM shiraso rujam||89||  
 
hikkAM hRudrogamarshAMsi vividhAM shiraso rujam||89||  
 +
 
pANDvAmayaM kaphotkleshaM sarvajAM ca pravAhikAm|  
 
pANDvAmayaM kaphotkleshaM sarvajAM ca pravAhikAm|  
 
pArshvahRudbastishUlaM ca guTikaiShA vyapohati||90||  
 
pArshvahRudbastishUlaM ca guTikaiShA vyapohati||90||  
   −
Mix fine powders of shati, pushkaramula, asafetida, amlavetasa, kshara, chitraka, coriander, ajwain (yavani), vidanga, rock-salt, vacha, chavya, pippalimula, ajagandha, pomegranate, ajaji and ajamoda. It may be used in powder form or in the form of pills made of size of jujube by impregnating these powders in juice of citron or vinegar of honey by rubbing well.
+
Mix fine powders of ''shati, pushkaramula,'' asafoetida, ''amlavetasa, kshara, chitraka,'' coriander, ''ajwain'' (''yavani''), ''vidanga'', rock-salt, ''vacha, chavya, pippalimula, ajagandha,'' pomegranate, ''ajaji'' and ''ajamoda''. It may be used in powder form or in the form of pills made of size of jujube by impregnating these powders in juice of citron or vinegar of honey by rubbing well.
This pill cures gulma, spleen disorders, distension of abdomen, dyspnoea, anorexia, hiccup, heart diseases, piles, various types of headache, anaemia, excessive of secretions (kaphotklesha), all types of dysenteries and pain in hypogastric, epigastric and hypochondric regions of the abdomen (86-90).
+
 
 +
This pill cures ''gulma'', spleen disorders, distension of abdomen, dyspnea, anorexia, hiccup, heart diseases, piles, various types of headache, anemia, excessive of secretions (''kaphotklesha''), all types of dysenteries and pain in hypogastric, epigastric and hypochondric regions of the abdomen [86-90]
    
==== Nagara preparation ====
 
==== Nagara preparation ====

Navigation menu