Changes

Jump to navigation Jump to search
9 bytes removed ,  15:58, 8 April 2018
Line 2,205: Line 2,205:     
तत्र श्लोकाः-  
 
तत्र श्लोकाः-  
 +
 
यत्प्रभावा भगवती सुरा पेया यथा च सा |  
 
यत्प्रभावा भगवती सुरा पेया यथा च सा |  
 
यद्द्रव्या यस्य या चेष्टा योगं चापेक्षते यथा ||२०७||  
 
यद्द्रव्या यस्य या चेष्टा योगं चापेक्षते यथा ||२०७||  
 +
 
यथा मदयते यैश्च गुणैर्युक्ता महागुणा |  
 
यथा मदयते यैश्च गुणैर्युक्ता महागुणा |  
यो मदो मदभेदाश्च ये त्रयः स्वस्वलक्षणाः ||२०८||  
+
यो मदो मदभेदाश्च ये त्रयः स्वस्वलक्षणाः ||२०८||
 +
 
ये च मद्यकृता दोषा गुणा ये च मदात्मकाः |  
 
ये च मद्यकृता दोषा गुणा ये च मदात्मकाः |  
 
यच्च त्रिविधमापानं यथासत्त्वं च लक्षणम् ||२०९||  
 
यच्च त्रिविधमापानं यथासत्त्वं च लक्षणम् ||२०९||  
 +
 
ये सहायाः सुखाः पाने [१] चिरक्षिप्रमदा नराः |  
 
ये सहायाः सुखाः पाने [१] चिरक्षिप्रमदा नराः |  
 
मदात्ययस्य यो हेतुर्लक्षणं यद् यथा च यत् ||२१०||  
 
मदात्ययस्य यो हेतुर्लक्षणं यद् यथा च यत् ||२१०||  
 +
 
मद्यं मद्योत्थितान् रोगान् हन्ति यश्च क्रियाक्रमः |  
 
मद्यं मद्योत्थितान् रोगान् हन्ति यश्च क्रियाक्रमः |  
 
सर्वं तदुक्तमखिलं मदात्ययचिकित्सिते ||२११||  
 
सर्वं तदुक्तमखिलं मदात्ययचिकित्सिते ||२११||  
 +
 
tatra ślōkāḥ-  
 
tatra ślōkāḥ-  
 +
 
yatprabhāvā bhagavatī surā pēyā yathā ca sā|  
 
yatprabhāvā bhagavatī surā pēyā yathā ca sā|  
 
yaddravyā yasya yā cēṣṭā yōgaṁ cāpēkṣatē yathā||207||  
 
yaddravyā yasya yā cēṣṭā yōgaṁ cāpēkṣatē yathā||207||  
 +
 
yathā madayatē yaiśca guṇairyuktā mahāguṇā|  
 
yathā madayatē yaiśca guṇairyuktā mahāguṇā|  
 
yō madō madabhēdāśca yē trayaḥ svasvalakṣaṇāḥ||208||  
 
yō madō madabhēdāśca yē trayaḥ svasvalakṣaṇāḥ||208||  
 +
 
yē ca madyakr̥tā dōṣā guṇā yē ca madātmakāḥ|  
 
yē ca madyakr̥tā dōṣā guṇā yē ca madātmakāḥ|  
 
yacca trividhamāpānaṁ yathāsattvaṁ ca lakṣaṇam||209||  
 
yacca trividhamāpānaṁ yathāsattvaṁ ca lakṣaṇam||209||  
 +
 
yē sahāyāḥ sukhāḥ pānē [1] cirakṣipramadā narāḥ|  
 
yē sahāyāḥ sukhāḥ pānē [1] cirakṣipramadā narāḥ|  
 
madātyayasya yō hēturlakṣaṇaṁ yad yathā ca yat||210||  
 
madātyayasya yō hēturlakṣaṇaṁ yad yathā ca yat||210||  
 +
 
madyaṁ madyōtthitān rōgān hanti yaśca kriyākramaḥ|  
 
madyaṁ madyōtthitān rōgān hanti yaśca kriyākramaḥ|  
 
sarvaṁ taduktamakhilaṁ madātyayacikitsitē||211||  
 
sarvaṁ taduktamakhilaṁ madātyayacikitsitē||211||  
 +
 
tatra shlokAH-  
 
tatra shlokAH-  
 +
 
yatprabhAvA bhagavatI surA peyA yathA ca sA |  
 
yatprabhAvA bhagavatI surA peyA yathA ca sA |  
 
yaddravyA yasya yA ceShTA yogaM cApekShate yathA ||207||  
 
yaddravyA yasya yA ceShTA yogaM cApekShate yathA ||207||  
 +
 
yathA madayate yaishca guNairyuktA mahAguNA |  
 
yathA madayate yaishca guNairyuktA mahAguNA |  
 
yo mado madabhedAshca ye trayaH svasvalakShaNAH ||208||  
 
yo mado madabhedAshca ye trayaH svasvalakShaNAH ||208||  
 +
 
ye ca madyakRutA doShA guNA ye ca madAtmakAH |  
 
ye ca madyakRutA doShA guNA ye ca madAtmakAH |  
 
yacca trividhamApAnaM yathAsattvaM ca lakShaNam ||209||  
 
yacca trividhamApAnaM yathAsattvaM ca lakShaNam ||209||  
 +
 
ye sahAyAH sukhAH pAne [1] cirakShipramadA narAH |  
 
ye sahAyAH sukhAH pAne [1] cirakShipramadA narAH |  
 
madAtyayasya yo heturlakShaNaM yad yathA ca yat ||210||  
 
madAtyayasya yo heturlakShaNaM yad yathA ca yat ||210||  
 +
 
madyaM madyotthitAn rogAn hanti yashca kriyAkramaH |  
 
madyaM madyotthitAn rogAn hanti yashca kriyAkramaH |  
 
sarvaM taduktamakhilaM madAtyayacikitsite ||211||
 
sarvaM taduktamakhilaM madAtyayacikitsite ||211||
 +
 
In this chapter on the diagnosis and treatment of alcoholism, the following topics are expounded at length:
 
In this chapter on the diagnosis and treatment of alcoholism, the following topics are expounded at length:
1. The powers of sura, the liquor for the Gods.
+
#The powers of ''sura'', the liquor for the Gods.
2. The standard methods of drinking liquor.
+
#The standard methods of drinking liquor.
3. The ingredients for liquor and the dietary components with which liquor is to be taken.
+
#The ingredients for liquor and the dietary components with which liquor is to be taken.
4. Wholesomeness of different varieties of alcohol for different types of the person
+
#Wholesomeness of different varieties of alcohol for different types of the person
5. The method of appropriate use of the liquor
+
#The method of appropriate use of the liquor
6. The process by which intoxication is caused
+
#The process by which intoxication is caused
7. The properties of lquor which is endowed with great attributes
+
#The properties of liquor which is endowed with great attributes
8. Signs and symptoms of intoxication
+
#Signs and symptoms of intoxication
9. Diffrent stages of intoxication
+
#Different stages of intoxication
10. Adverse effects of liquor
+
#Adverse effects of liquor
11. Good effects of alcohol
+
#Good effects of alcohol
12. Use of alcohol keeping in the view of three varities of eight factors
+
#Use of alcohol keeping in the view of three varities of eight factors
13. Signs and symptoms manifested in persons having three types of psyches
+
#Signs and symptoms manifested in persons having three types of psyches
14. Characteristics of good companions while drinking
+
#Characteristics of good companions while drinking
15. Characteristics of the persons who get drunk gradually and rapidly
+
#Characteristics of the persons who get drunk gradually and rapidly
16. Etiology, symptomatology of madatyaya
+
#Etiology, symptomatology of ''madatyaya''
17. The type of liquor and the manner in which the liquor cures the intoxication
+
#The type of liquor and the manner in which the liquor cures the intoxication
18. Line of treatments for drunkenness and intoxication at various levels. (207-211)
+
#Line of treatments for drunkenness and intoxication at various levels. [207-211]
 +
 
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने  
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने  
 
मदात्ययचिकित्सितं नाम चतुर्विंशोऽध्यायः ||२४||  
 
मदात्ययचिकित्सितं नाम चतुर्विंशोऽध्यायः ||२४||  
 +
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē cikitsāsthānē  
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē cikitsāsthānē  
 
madātyayacikitsitaṁ nāma caturviṁśō'dhyāyaḥ||24||  
 
madātyayacikitsitaṁ nāma caturviṁśō'dhyāyaḥ||24||  
 +
 
ityagniveshakRute tantre carakapratisaMskRute cikitsAsthAne  
 
ityagniveshakRute tantre carakapratisaMskRute cikitsAsthAne  
 
madAtyayacikitsitaM nAma caturviMsho~adhyAyaH ||24||
 
madAtyayacikitsitaM nAma caturviMsho~adhyAyaH ||24||
This concludes the 24th chapter named as madatyaya, written by Agnivesha and commented by Charaka.[24]
+
 
 +
This concludes the 24th chapter named as ''madatyaya'', written by Agnivesha and commented by Charaka.[24]
    
=== ''Tattva Vimarsha'' ===
 
=== ''Tattva Vimarsha'' ===

Navigation menu