Changes

Jump to navigation Jump to search
Line 31: Line 31:     
अथातः प्रासृतयोगीयां सिद्धिं व्याख्यास्यामः||१||  
 
अथातः प्रासृतयोगीयां सिद्धिं व्याख्यास्यामः||१||  
 +
 
इति ह स्माह भगवानात्रेयः||२||
 
इति ह स्माह भगवानात्रेयः||२||
 +
 
Athātaḥ prāsṛtayōgīyāṁ siddhiṁ vyākhyāsyāmaḥ ||1||  
 
Athātaḥ prāsṛtayōgīyāṁ siddhiṁ vyākhyāsyāmaḥ ||1||  
 +
 
iti ha smāha bhagavānātrēyaḥ ||2||
 
iti ha smāha bhagavānātrēyaḥ ||2||
    
athAtaH prAsRutayogIyAM siddhiM vyAkhyAsyAmaH||1||  
 
athAtaH prAsRutayogIyAM siddhiM vyAkhyAsyAmaH||1||  
 +
 
iti ha smAha bhagavAnAtreyaH||2||
 
iti ha smAha bhagavAnAtreyaH||2||
   −
Now, we shall discuss the chapter prāsṛtayōgīyāṁ siddhiṁ (the chapter of siddhisthāna which describes the basti procedures with recipes having ingredients measured in the unit prāsṛta). Thus, said Lord Atreya. (1-2)
+
Now, we shall discuss the chapter [[Prasrita Yogiyam Siddhi]] (the chapter of [[Siddhi Sthana]] which describes the ''basti'' procedures with recipes having ingredients measured in the unit ''prasrita''). Thus, said Lord Atreya. [1-2]
Objective of prasruta basti:
+
 
 +
=== Objective of ''prasrita basti'' ===
 +
 
 
अथेमान् सुकुमाराणां निरूहान् स्नेहनान् मृदून्|  
 
अथेमान् सुकुमाराणां निरूहान् स्नेहनान् मृदून्|  
 
कर्मणा विप्लुतानां च वक्ष्यामि प्रसृतैः पृथक्||३||  
 
कर्मणा विप्लुतानां च वक्ष्यामि प्रसृतैः पृथक्||३||  

Navigation menu