Changes

Jump to navigation Jump to search
27 bytes added ,  16:23, 21 January 2018
Line 453: Line 453:  
देहे निरूहेण विशुद्धमार्गे संस्नेहनं वर्णबलप्रदं च|  
 
देहे निरूहेण विशुद्धमार्गे संस्नेहनं वर्णबलप्रदं च|  
 
न तैलदानात् परमस्ति किञ्चिद्द्रव्यं विशेषेण समीरणार्ते  ||२९||  
 
न तैलदानात् परमस्ति किञ्चिद्द्रव्यं विशेषेण समीरणार्ते  ||२९||  
 +
 
स्नेहेन रौक्ष्यं लघुतां गुरुत्वादौष्ण्याच्च शैत्यं पवनस्य हत्वा|  
 
स्नेहेन रौक्ष्यं लघुतां गुरुत्वादौष्ण्याच्च शैत्यं पवनस्य हत्वा|  
 
तैलं ददात्याशु मनःप्रसादं वीर्यं  बलं वर्णमथाग्निपुष्टिम्  ||३०||  
 
तैलं ददात्याशु मनःप्रसादं वीर्यं  बलं वर्णमथाग्निपुष्टिम्  ||३०||  
 +
 
मूले निषिक्तो हि यथा द्रुमः स्यान्नीलच्छदः कोमलपल्लवाग्र्यः|  
 
मूले निषिक्तो हि यथा द्रुमः स्यान्नीलच्छदः कोमलपल्लवाग्र्यः|  
 
काले महान् पुष्पफलप्रदश्च तथा नरः स्यादनुवासनेन||३१||  
 
काले महान् पुष्पफलप्रदश्च तथा नरः स्यादनुवासनेन||३१||  
Line 460: Line 462:  
dēhē nirūhēṇa viśuddhamārgē saṁsnēhanaṁ varṇabalapradaṁ ca|  
 
dēhē nirūhēṇa viśuddhamārgē saṁsnēhanaṁ varṇabalapradaṁ ca|  
 
na tailadānāt paramasti kiñciddravyaṁ viśēṣēṇa samīraṇārtē  ||29||  
 
na tailadānāt paramasti kiñciddravyaṁ viśēṣēṇa samīraṇārtē  ||29||  
 +
 
snēhēna raukṣyaṁ laghutāṁ gurutvādauṣṇyācca śaityaṁ pavanasya hatvā|  
 
snēhēna raukṣyaṁ laghutāṁ gurutvādauṣṇyācca śaityaṁ pavanasya hatvā|  
 
tailaṁ dadātyāśu manaḥprasādaṁ vīryaṁ  balaṁ varṇamathāgnipuṣṭim  ||30||  
 
tailaṁ dadātyāśu manaḥprasādaṁ vīryaṁ  balaṁ varṇamathāgnipuṣṭim  ||30||  
 +
 
mūlē niṣiktō hi yathā drumaḥ syānnīlacchadaḥ kōmalapallavāgryaḥ|  
 
mūlē niṣiktō hi yathā drumaḥ syānnīlacchadaḥ kōmalapallavāgryaḥ|  
 
kālē mahān puṣpaphalapradaśca tathā naraḥ syādanuvāsanēna||31||  
 
kālē mahān puṣpaphalapradaśca tathā naraḥ syādanuvāsanēna||31||  
      
dehe nirUheNa vishuddhamArge saMsnehanaM varNabalapradaM ca|  
 
dehe nirUheNa vishuddhamArge saMsnehanaM varNabalapradaM ca|  
 
na tailadAnAt paramasti ki~jciddravyaM visheSheNa samIraNArte  ||29||  
 
na tailadAnAt paramasti ki~jciddravyaM visheSheNa samIraNArte  ||29||  
 +
 
snehena raukShyaM laghutAM gurutvAdauShNyAcca shaityaM pavanasya hatvA|  
 
snehena raukShyaM laghutAM gurutvAdauShNyAcca shaityaM pavanasya hatvA|  
 
tailaM dadAtyAshu manaHprasAdaM vIryaM  balaM varNamathAgnipuShTim  ||30||  
 
tailaM dadAtyAshu manaHprasAdaM vIryaM  balaM varNamathAgnipuShTim  ||30||  
 +
 
mUle niShikto hi yathA drumaH syAnnIlacchadaH komalapallavAgryaH|  
 
mUle niShikto hi yathA drumaH syAnnIlacchadaH komalapallavAgryaH|  
 
kAle mahAn puShpaphalapradashca tathA naraH syAdanuvAsanena||31||
 
kAle mahAn puShpaphalapradashca tathA naraH syAdanuvAsanena||31||
   −
Unctuous enema promotes complexion and strength in persons of whom all the channels of the body are cleansed by niruha type of medicated enema. There is no therapy better than the administration of oil (unctuous enema) which is specifically useful for the patients afflicted with diseases caused by vata. The oil by its unctuousness, heaviness and warm properties counteracts the dryness, lightness and coldness properties of vata respectively. Administration of oil instantaneously improves complexion and digestive strength. Just as a tree irrigated with water at the root changes old blue leaves into beautiful with tender leaves and during the course of time grows to produce flowers and fruits, similarly a person changes by the administration of unctuous type of medicated enema. (29-31)
+
Unctuous enema promotes complexion and strength in persons of whom all the channels of the body are cleansed by ''niruha'' type of medicated enema. There is no therapy better than the administration of oil (unctuous enema) which is specifically useful for the patients afflicted with diseases caused by ''vata''. The oil by its unctuousness, heaviness and warm properties counteracts the dryness, lightness and coldness properties of ''vata'' respectively. Administration of oil instantaneously improves complexion and digestive strength. Just as a tree irrigated with water at the root changes old blue leaves into beautiful with tender leaves and during the course of time grows to produce flowers and fruits, similarly a person changes by the administration of unctuous type of medicated enema. [29-31]
 +
 
 +
==== Specific indications and benefits of enema ====
   −
Specific indications and benefits of enema:
   
स्तब्धाश्च ये सङ्कुचिताश्च येऽपि ये पङ्गवो येऽपि च भग्नरुग्णाः|  
 
स्तब्धाश्च ये सङ्कुचिताश्च येऽपि ये पङ्गवो येऽपि च भग्नरुग्णाः|  
 
येषां च शाखासु चरन्ति वाताः शस्तो विशेषेण हि तेषु बस्तिः||३२||  
 
येषां च शाखासु चरन्ति वाताः शस्तो विशेषेण हि तेषु बस्तिः||३२||  

Navigation menu