Changes

Jump to navigation Jump to search
Line 1,143: Line 1,143:  
tasyauShNyAt pittalA bhavantyuShNAsahA, uShNamukhAH, sukumArAvadAtagAtrAH [1] ,prabhUtavipluvya~ggatilapiDakAH, kShutpipAsAvantaH, kShipravalIpalitakhAlityadoShAH,prAyomRudvalpakapilashmashrulomakeshAshca; taikShNyAttIkShNaparAkramAH, tIkShNAgnayaH,prabhUtAshanapAnAH, kleshAsahiShNavo, dandashUkAH; dravatvAcchithilamRudusandhimAMsAH,prabhUtasRuShTasvedamUtrapurIShAshca; visratvAt prabhUtapUtikakShAsyashiraHsharIragandhAH;kaTvamlatvAdalpashukravyavAyApatyAH; ta eva~gguNayogAt pittalA madhyabalA madhyAyuShomadhyaj~jAnavij~jAnavittopakaraNavantashca bhavanti||97||
 
tasyauShNyAt pittalA bhavantyuShNAsahA, uShNamukhAH, sukumArAvadAtagAtrAH [1] ,prabhUtavipluvya~ggatilapiDakAH, kShutpipAsAvantaH, kShipravalIpalitakhAlityadoShAH,prAyomRudvalpakapilashmashrulomakeshAshca; taikShNyAttIkShNaparAkramAH, tIkShNAgnayaH,prabhUtAshanapAnAH, kleshAsahiShNavo, dandashUkAH; dravatvAcchithilamRudusandhimAMsAH,prabhUtasRuShTasvedamUtrapurIShAshca; visratvAt prabhUtapUtikakShAsyashiraHsharIragandhAH;kaTvamlatvAdalpashukravyavAyApatyAH; ta eva~gguNayogAt pittalA madhyabalA madhyAyuShomadhyaj~jAnavij~jAnavittopakaraNavantashca bhavanti||97||
 
Pitta is hot (ushna), sharply/acutely acting (tikṣna), liquid (drava), of fleshy smell (visram), sour (amla) and pungent (katu). Due to hotness, the persons having predominance of pitta are intolerant to heat, vulnerable to disorders due to heat delicate and beautiful body, plenty of moles, freckles, blackmoles and pimples, excessive hunger and thirst, early appearance of wrinkles, graying and falling of hairs, mostly soft, scanty and brown beared-mustaches, hairs; due to sharpness/acuteness, sharply acting and valour, intense digestive power, intake of plenty of food and drink, lack of  endurance, frequently eating; due to liquidity, lax and soft joints and muscles, excess perspiration, urination and defecation; due to fleshy smell foul smell in axilla, mouth, head and body; due to pungency and sourness there is less semen, libido and few progeny; because of presence of these qualities persons having predominance of pitta are moderate in strength, lifespan, knowledge, understanding, wealth and means.[97]
 
Pitta is hot (ushna), sharply/acutely acting (tikṣna), liquid (drava), of fleshy smell (visram), sour (amla) and pungent (katu). Due to hotness, the persons having predominance of pitta are intolerant to heat, vulnerable to disorders due to heat delicate and beautiful body, plenty of moles, freckles, blackmoles and pimples, excessive hunger and thirst, early appearance of wrinkles, graying and falling of hairs, mostly soft, scanty and brown beared-mustaches, hairs; due to sharpness/acuteness, sharply acting and valour, intense digestive power, intake of plenty of food and drink, lack of  endurance, frequently eating; due to liquidity, lax and soft joints and muscles, excess perspiration, urination and defecation; due to fleshy smell foul smell in axilla, mouth, head and body; due to pungency and sourness there is less semen, libido and few progeny; because of presence of these qualities persons having predominance of pitta are moderate in strength, lifespan, knowledge, understanding, wealth and means.[97]
Characteristics of vata prakriti:
+
 
 +
==== Characteristics of vata prakriti ====
 +
 
 
वातस्तुरूक्षलघुचलबहुशीघ्रशीतपरुषविशदः| तस्यरौक्ष्याद्वातलारूक्षापचिताल्पशरीराःप्रततरूक्षक्षामसन्नसक्तजर्जरस्वराजागरूकाश्चभवन्ति, लघुत्वाल्लघुचपलगतिचेष्टाहारव्याहाराः, चलत्वादनवस्थितसन्ध्यक्षिभ्रूहन्वोष्ठजिह्वाशिरःस्कन्धपाणिपादाः, बहुत्वाद्बहुप्रलापकण्डरासिराप्रतानाः, शीघ्रत्वाच्छ्रीघ्रसमारम्भक्षोभविकाराःशीघ्रत्रासरागविरागाःश्रुतग्राहिणोऽल्पस्मृतयश्च, शैत्याच्छीतासहिष्णवःप्रततशीतकोद्वेपकस्तम्भाः, पारुष्यात्परुषकेशश्मश्रुरोमनखदशनवदनपाणिपादाः, वैशद्यात्स्फुटिताङ्गावयवाःसततसन्धिशब्दगामिनश्चभवन्ति; तएवङ्गुणयोगाद्वातलाःप्रायेणाल्पबलाश्चाल्पायुषश्चाल्पापत्याश्चाल्पसाधनाश्चाल्पधनाश्चभवन्ति||९८||  
 
वातस्तुरूक्षलघुचलबहुशीघ्रशीतपरुषविशदः| तस्यरौक्ष्याद्वातलारूक्षापचिताल्पशरीराःप्रततरूक्षक्षामसन्नसक्तजर्जरस्वराजागरूकाश्चभवन्ति, लघुत्वाल्लघुचपलगतिचेष्टाहारव्याहाराः, चलत्वादनवस्थितसन्ध्यक्षिभ्रूहन्वोष्ठजिह्वाशिरःस्कन्धपाणिपादाः, बहुत्वाद्बहुप्रलापकण्डरासिराप्रतानाः, शीघ्रत्वाच्छ्रीघ्रसमारम्भक्षोभविकाराःशीघ्रत्रासरागविरागाःश्रुतग्राहिणोऽल्पस्मृतयश्च, शैत्याच्छीतासहिष्णवःप्रततशीतकोद्वेपकस्तम्भाः, पारुष्यात्परुषकेशश्मश्रुरोमनखदशनवदनपाणिपादाः, वैशद्यात्स्फुटिताङ्गावयवाःसततसन्धिशब्दगामिनश्चभवन्ति; तएवङ्गुणयोगाद्वातलाःप्रायेणाल्पबलाश्चाल्पायुषश्चाल्पापत्याश्चाल्पसाधनाश्चाल्पधनाश्चभवन्ति||९८||  
 
vātastu rūkṣalaghucalabahuśīghraśītaparuṣaviśadaḥ| tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti,laghutvāllaghucapalagaticēṣṭāhāravyāhārāḥ, calatvādanavasthitasandhyakṣibhrūhanvōṣṭhajihvāśiraḥskandhapāṇipādāḥ, bahutvādbahupralāpakaṇḍarāsirāpratānāḥ, śīghratvācchrīghrasamārambhakṣōbhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇō'lpasmr̥tayaśca, śaityācchītāsahiṣṇavaḥ pratataśītakōdvēpakastambhāḥ, pāruṣyāt paruṣakēśaśmaśrurōmanakhadaśanavadanapāṇipādāḥ, vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti; ta ēvaṅguṇayōgādvātalāḥ prāyēṇālpabalāścālpāyuṣaścālpāpatyāścālpasādhanāścālpadhanāśca bhavanti||98||  
 
vātastu rūkṣalaghucalabahuśīghraśītaparuṣaviśadaḥ| tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti,laghutvāllaghucapalagaticēṣṭāhāravyāhārāḥ, calatvādanavasthitasandhyakṣibhrūhanvōṣṭhajihvāśiraḥskandhapāṇipādāḥ, bahutvādbahupralāpakaṇḍarāsirāpratānāḥ, śīghratvācchrīghrasamārambhakṣōbhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇō'lpasmr̥tayaśca, śaityācchītāsahiṣṇavaḥ pratataśītakōdvēpakastambhāḥ, pāruṣyāt paruṣakēśaśmaśrurōmanakhadaśanavadanapāṇipādāḥ, vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti; ta ēvaṅguṇayōgādvātalāḥ prāyēṇālpabalāścālpāyuṣaścālpāpatyāścālpasādhanāścālpadhanāśca bhavanti||98||  
Line 1,162: Line 1,164:  
ityevaM prakRutitaH parIkSheta||100||  
 
ityevaM prakRutitaH parIkSheta||100||  
 
In persons having equilibrium of all dhatus, the characters of all of the three are found. Thus one should examine the constitution.[100]
 
In persons having equilibrium of all dhatus, the characters of all of the three are found. Thus one should examine the constitution.[100]
Assessment of vikriti (disorder):
+
 
 +
==== Assessment of vikriti (disorder) ====
 +
 
 
विकृतितश्चेतिविकृतिरुच्यतेविकारः| तत्रविकारंहेतु-दोष-दूष्य-प्रकृति-देश-काल-बलविशेषैर्लिङ्गतश्चपरीक्षेत, नह्यन्तरेणहेत्वादीनांबलविशेषंव्याधिबलविशेषोपलब्धिः| यस्यहिव्याधेर्दोष-दूष्य-प्रकृति-देश-काल-बलसाम्यंभवति, महच्चहेतुलिङ्गबलं, सव्याधिर्बलवान्भवति; तद्विपर्ययाच्चाल्पबलः; मध्यबलस्तुदोषदूष्यादीनामन्यतमसामान्याद्धेतुलिङ्गमध्यबलत्वाच्चोपलभ्यते||१०१||
 
विकृतितश्चेतिविकृतिरुच्यतेविकारः| तत्रविकारंहेतु-दोष-दूष्य-प्रकृति-देश-काल-बलविशेषैर्लिङ्गतश्चपरीक्षेत, नह्यन्तरेणहेत्वादीनांबलविशेषंव्याधिबलविशेषोपलब्धिः| यस्यहिव्याधेर्दोष-दूष्य-प्रकृति-देश-काल-बलसाम्यंभवति, महच्चहेतुलिङ्गबलं, सव्याधिर्बलवान्भवति; तद्विपर्ययाच्चाल्पबलः; मध्यबलस्तुदोषदूष्यादीनामन्यतमसामान्याद्धेतुलिङ्गमध्यबलत्वाच्चोपलभ्यते||१०१||
 
vikr̥titaścēti vikr̥tirucyatē vikāraḥ| tatra vikāraṁ hētu-dōṣa-dūṣya-prakr̥ti-dēśa-kāla-balaviśēṣairliṅgataśca parīkṣēta, na hyantarēṇa hētvādīnāṁ balaviśēṣaṁ vyādhibalaviśēṣōpalabdhiḥ| yasya hi vyādhērdōṣa-dūṣya-prakr̥ti-dēśa-kāla-balasāmyaṁ bhavati, mahacca hētuliṅgabalaṁ, sa vyādhirbalavān bhavati; tadviparyayāccālpabalaḥ; madhyabalastu dōṣadūṣyādīnāmanyatamasāmānyāddhētuliṅgamadhyabalatvāccōpalabhyatē||101||  
 
vikr̥titaścēti vikr̥tirucyatē vikāraḥ| tatra vikāraṁ hētu-dōṣa-dūṣya-prakr̥ti-dēśa-kāla-balaviśēṣairliṅgataśca parīkṣēta, na hyantarēṇa hētvādīnāṁ balaviśēṣaṁ vyādhibalaviśēṣōpalabdhiḥ| yasya hi vyādhērdōṣa-dūṣya-prakr̥ti-dēśa-kāla-balasāmyaṁ bhavati, mahacca hētuliṅgabalaṁ, sa vyādhirbalavān bhavati; tadviparyayāccālpabalaḥ; madhyabalastu dōṣadūṣyādīnāmanyatamasāmānyāddhētuliṅgamadhyabalatvāccōpalabhyatē||101||  
Line 1,169: Line 1,173:  
yasya hi vyAdherdoSha-dUShya-prakRuti-desha-kAla-balasAmyaM bhavati, mahacca hetuli~ggabalaM, savyAdhirbalavAn bhavati; tadviparyayAccAlpabalaH; madhyabalastudoShadUShyAdInAmanyatamasAmAnyAddhetuli~ggamadhyabalatvAccopalabhyate||101||  
 
yasya hi vyAdherdoSha-dUShya-prakRuti-desha-kAla-balasAmyaM bhavati, mahacca hetuli~ggabalaM, savyAdhirbalavAn bhavati; tadviparyayAccAlpabalaH; madhyabalastudoShadUShyAdInAmanyatamasAmAnyAddhetuli~ggamadhyabalatvAccopalabhyate||101||  
 
Patient examination should be done with respect of vikriti as well. Vikriti is vikara (disorder or pathological manifestation). The disorder should be examined in terms of the strength of the cause (hetu), dosha(vitiating factors), dushya(vitiated factors), constitution (prakriti), place (desha), time (kala) and the symptoms. The severity of the disease cannot be known without knowing the strength of the cause etc. factors. The disease having common dushya, constitution, place and time along with strong cause and severity of symptoms is more, then such diseases are severe. The contrary is mild. The moderate disease has similarity in one of the dosha, dushya etc. and as such moderate strength of cause and severity of symptoms.[101]
 
Patient examination should be done with respect of vikriti as well. Vikriti is vikara (disorder or pathological manifestation). The disorder should be examined in terms of the strength of the cause (hetu), dosha(vitiating factors), dushya(vitiated factors), constitution (prakriti), place (desha), time (kala) and the symptoms. The severity of the disease cannot be known without knowing the strength of the cause etc. factors. The disease having common dushya, constitution, place and time along with strong cause and severity of symptoms is more, then such diseases are severe. The contrary is mild. The moderate disease has similarity in one of the dosha, dushya etc. and as such moderate strength of cause and severity of symptoms.[101]
Assessment of sara (best qualities of body tissues):
+
 
 +
==== Assessment of sara (best qualities of body tissues) ====
 +
 
 
सारतश्चेतिसाराण्यष्टौपुरुषाणांबलमानविशेषज्ञानार्थमुपदिश्यन्ते; तद्यथा- त्वग्रक्तमांसमेदोऽस्थिमज्जशुक्रसत्त्वानीति||१०२||  
 
सारतश्चेतिसाराण्यष्टौपुरुषाणांबलमानविशेषज्ञानार्थमुपदिश्यन्ते; तद्यथा- त्वग्रक्तमांसमेदोऽस्थिमज्जशुक्रसत्त्वानीति||१०२||  
 
sārataścēti sārāṇyaṣṭau puruṣāṇāṁ balamānaviśēṣajñānārthamupadiśyantē; tadyathā- tvagraktamāṁsamēdō'sthimajjaśukrasattvānīti||102||  
 
sārataścēti sārāṇyaṣṭau puruṣāṇāṁ balamānaviśēṣajñānārthamupadiśyantē; tadyathā- tvagraktamāṁsamēdō'sthimajjaśukrasattvānīti||102||  
 
sAratashceti sArANyaShTau puruShANAM balamAnavisheShaj~jAnArthamupadishyante; tadyathA-tvagraktamAMsamedo~asthimajjashukrasattvAnIti||102||  
 
sAratashceti sArANyaShTau puruShANAM balamAnavisheShaj~jAnArthamupadishyante; tadyathA-tvagraktamAMsamedo~asthimajjashukrasattvAnIti||102||  
 
Moreover a patient should be examined in respect of sara i.e. (best qualities of body tissues). There are eight types of sara in human beings which are described here for the knowledge of degree of strength such as –tvak, rakta, mamsa, meda, asthi, majja, shukra and sattva.[102]
 
Moreover a patient should be examined in respect of sara i.e. (best qualities of body tissues). There are eight types of sara in human beings which are described here for the knowledge of degree of strength such as –tvak, rakta, mamsa, meda, asthi, majja, shukra and sattva.[102]
Characteristics of twak sara(best quality of skin):
+
 
 +
==== Characteristics of twak sara(best quality of skin) ====
 +
 
 
तत्रस्निग्धश्लक्ष्णमृदुप्रसन्नसूक्ष्माल्पगम्भीरसुकुमारलोमासप्रभेवचत्वक्त्वक्साराणाम्| सासारतासुखसौभाग्यैश्वर्योपभोगबुद्धिविद्यारोग्यप्रहर्षणान्यायुष्यत्वंचाचष्टे||१०३||  
 
तत्रस्निग्धश्लक्ष्णमृदुप्रसन्नसूक्ष्माल्पगम्भीरसुकुमारलोमासप्रभेवचत्वक्त्वक्साराणाम्| सासारतासुखसौभाग्यैश्वर्योपभोगबुद्धिविद्यारोग्यप्रहर्षणान्यायुष्यत्वंचाचष्टे||१०३||  
 
tatra snigdhaślakṣṇamr̥duprasannasūkṣmālpagambhīrasukumāralōmā saprabhēva ca tvak tvaksārāṇām| sā sāratā sukhasaubhāgyaiśvaryōpabhōgabuddhividyārōgyapraharṣaṇānyāyuṣyatvaṁ cācaṣṭē||103||  
 
tatra snigdhaślakṣṇamr̥duprasannasūkṣmālpagambhīrasukumāralōmā saprabhēva ca tvak tvaksārāṇām| sā sāratā sukhasaubhāgyaiśvaryōpabhōgabuddhividyārōgyapraharṣaṇānyāyuṣyatvaṁ cācaṣṭē||103||  
Line 1,180: Line 1,188:  
sA sAratA sukhasaubhAgyaishvaryopabhogabuddhividyArogyapraharShaNAnyAyuShyatvaMcAcaShTe||103||  
 
sA sAratA sukhasaubhAgyaishvaryopabhogabuddhividyArogyapraharShaNAnyAyuShyatvaMcAcaShTe||103||  
 
In persons who are tvaksara (having constitutional essence of skin), the skin is unctuous (snigdha), smooth (shlakshṇa), soft (mrudu), clean and adorable (prasanna) with fine (sukshma), thin (alpa), deep rooted (gambhira) and delicate (sukumara) hairs and is lustrous (prabha). This essence indicates happiness, good fortune, power, enjoyment, intellegence, knowledge, health, cheerfulness and longevity. [103]
 
In persons who are tvaksara (having constitutional essence of skin), the skin is unctuous (snigdha), smooth (shlakshṇa), soft (mrudu), clean and adorable (prasanna) with fine (sukshma), thin (alpa), deep rooted (gambhira) and delicate (sukumara) hairs and is lustrous (prabha). This essence indicates happiness, good fortune, power, enjoyment, intellegence, knowledge, health, cheerfulness and longevity. [103]
Characteristics of rakta sara (best quality of blood tissue):
+
 
 +
==== Characteristics of rakta sara (best quality of blood tissue) ====
 +
 
 
कर्णाक्षिमुखजिह्वानासौष्ठपाणिपादतलनखललाटमेहनंस्निग्धरक्तवर्णंश्रीमद्भ्राजिष्णुरक्तसाराणाम्| सासारतासुखमुद्धतांमेधांमनस्वित्वंसौकुमार्यमनतिबलमक्लेशसहिष्णुत्वमुष्णासहिष्णुत्वंचाचष्टे||१०४||  
 
कर्णाक्षिमुखजिह्वानासौष्ठपाणिपादतलनखललाटमेहनंस्निग्धरक्तवर्णंश्रीमद्भ्राजिष्णुरक्तसाराणाम्| सासारतासुखमुद्धतांमेधांमनस्वित्वंसौकुमार्यमनतिबलमक्लेशसहिष्णुत्वमुष्णासहिष्णुत्वंचाचष्टे||१०४||  
 
karṇākṣimukhajihvānāsauṣṭhapāṇipādatalanakhalalāṭamēhanaṁ snigdharaktavarṇaṁ śrīmadbhrājiṣṇu raktasārāṇām| sā sāratā sukhamuddhatāṁ mēdhāṁ manasvitvaṁ saukumāryamanatibalamaklēśasahiṣṇutvamuṣṇāsahiṣṇutvaṁ cācaṣṭē||104||  
 
karṇākṣimukhajihvānāsauṣṭhapāṇipādatalanakhalalāṭamēhanaṁ snigdharaktavarṇaṁ śrīmadbhrājiṣṇu raktasārāṇām| sā sāratā sukhamuddhatāṁ mēdhāṁ manasvitvaṁ saukumāryamanatibalamaklēśasahiṣṇutvamuṣṇāsahiṣṇutvaṁ cācaṣṭē||104||  
Line 1,186: Line 1,196:  
sA sAratA sukhamuddhatAM medhAM manasvitvaMsaukumAryamanatibalamakleshasahiShNutvamuShNAsahiShNutvaM cAcaShTe||104||  
 
sA sAratA sukhamuddhatAM medhAM manasvitvaMsaukumAryamanatibalamakleshasahiShNutvamuShNAsahiShNutvaM cAcaShTe||104||  
 
In persons with essence of rakta have there ear, eye, face, tongue, nose, lips, palms, soles, nails, forehead and genitals to be unctuous, red, beautiful and shining. This essence indicates happiness, sharp intellect, magnanimity, tenderness, moderate strength, lack for endurance and intolerance to heat.[104]
 
In persons with essence of rakta have there ear, eye, face, tongue, nose, lips, palms, soles, nails, forehead and genitals to be unctuous, red, beautiful and shining. This essence indicates happiness, sharp intellect, magnanimity, tenderness, moderate strength, lack for endurance and intolerance to heat.[104]
Characteristics of mamsa sara(best quality of muscular tissue):
+
 
 +
==== Characteristics of mamsa sara(best quality of muscular tissue) ====
 +
 
 
शङ्खललाटकृकाटिकाक्षिगण्डहनुग्रीवास्कन्धोदरकक्षवक्षःपाणिपादसन्धयःस्थिरगुरुशुभमांसोपचितामांससाराणाम्| सासारताक्षमांधृतिमलौल्यंवित्तंविद्यांसुखमार्जवमारोग्यंबलमायुश्चदीर्घमाचष्टे||१०५||  
 
शङ्खललाटकृकाटिकाक्षिगण्डहनुग्रीवास्कन्धोदरकक्षवक्षःपाणिपादसन्धयःस्थिरगुरुशुभमांसोपचितामांससाराणाम्| सासारताक्षमांधृतिमलौल्यंवित्तंविद्यांसुखमार्जवमारोग्यंबलमायुश्चदीर्घमाचष्टे||१०५||  
 
śaṅkhalalāṭakr̥kāṭikākṣigaṇḍahanugrīvāskandhōdarakakṣavakṣaḥpāṇipādasandhayaḥ sthiraguruśubhamāṁsōpacitā māṁsasārāṇām| sā sāratā kṣamāṁ dhr̥timalaulyaṁ vittaṁ vidyāṁ sukhamārjavamārōgyaṁ balamāyuśca dīrghamācaṣṭē||105||  
 
śaṅkhalalāṭakr̥kāṭikākṣigaṇḍahanugrīvāskandhōdarakakṣavakṣaḥpāṇipādasandhayaḥ sthiraguruśubhamāṁsōpacitā māṁsasārāṇām| sā sāratā kṣamāṁ dhr̥timalaulyaṁ vittaṁ vidyāṁ sukhamārjavamārōgyaṁ balamāyuśca dīrghamācaṣṭē||105||  
Line 1,192: Line 1,204:  
sA sAratA kShamAM dhRutimalaulyaM vittaM vidyAM sukhamArjavamArogyaM balamAyushcadIrghamAcaShTe||105||  
 
sA sAratA kShamAM dhRutimalaulyaM vittaM vidyAM sukhamArjavamArogyaM balamAyushcadIrghamAcaShTe||105||  
 
The persons having essence of mamsa have their temples (shankha), forehead (lalaṭa), nape (krukatika), eyes (akshi), cheek (gaṇḍa), jaws (hanu), neck (griva), shoulder (skandha), abdomen (udara), axillae (kaksha), chest (vaksha), hands (pani), feet (pada)and joints (sandhi) well developed with firm, heavy and good looking muscles. This essence indicates forbearance, restraint, and lack of greed, wealth, knowledge, happiness, simplicity, health, strength and longevity.[105]
 
The persons having essence of mamsa have their temples (shankha), forehead (lalaṭa), nape (krukatika), eyes (akshi), cheek (gaṇḍa), jaws (hanu), neck (griva), shoulder (skandha), abdomen (udara), axillae (kaksha), chest (vaksha), hands (pani), feet (pada)and joints (sandhi) well developed with firm, heavy and good looking muscles. This essence indicates forbearance, restraint, and lack of greed, wealth, knowledge, happiness, simplicity, health, strength and longevity.[105]
Characteristics of meda sara(best quality of lipid tissues):
+
 
 +
==== Characteristics of meda sara(best quality of lipid tissues) ====
 +
 
 
वर्णस्वरनेत्रकेशलोमनखदन्तौष्ठमूत्रपुरीषेषुविशेषतःस्नेहोमेदःसाराणाम्| सासारतावित्तैश्वर्यसुखोपभोगप्रदानान्यार्जवंसुकुमारोपचारतांचाचष्टे||१०६||  
 
वर्णस्वरनेत्रकेशलोमनखदन्तौष्ठमूत्रपुरीषेषुविशेषतःस्नेहोमेदःसाराणाम्| सासारतावित्तैश्वर्यसुखोपभोगप्रदानान्यार्जवंसुकुमारोपचारतांचाचष्टे||१०६||  
 
varṇasvaranētrakēśalōmanakhadantauṣṭhamūtrapurīṣēṣu viśēṣataḥ snēhōmēdaḥsārāṇām|sāsāratāvittaiśvaryasukhōpabhōgapradānānyārjavaṁ sukumārōpacāratāṁ cā caṣṭē||106||
 
varṇasvaranētrakēśalōmanakhadantauṣṭhamūtrapurīṣēṣu viśēṣataḥ snēhōmēdaḥsārāṇām|sāsāratāvittaiśvaryasukhōpabhōgapradānānyārjavaṁ sukumārōpacāratāṁ cā caṣṭē||106||

Navigation menu