Changes

Jump to navigation Jump to search
Line 944: Line 944:     
समानकारिणो येऽर्थास्तेषां श्रेष्ठस्य लक्षणम्|  
 
समानकारिणो येऽर्थास्तेषां श्रेष्ठस्य लक्षणम्|  
 +
 
ज्यायस्त्वं कार्यकर्तृत्वे  वरत्वं चाप्युदाहृतम्||४२||  
 
ज्यायस्त्वं कार्यकर्तृत्वे  वरत्वं चाप्युदाहृतम्||४२||  
    
वातपित्तकफानां च यद्यत् प्रशमने हितम्|  
 
वातपित्तकफानां च यद्यत् प्रशमने हितम्|  
 +
 
प्राधान्यतश्च निर्दिष्टं यद्व्याधिहरमुत्तमम्||४३||  
 
प्राधान्यतश्च निर्दिष्टं यद्व्याधिहरमुत्तमम्||४३||  
    
एतन्निशम्य निपुणं चिकित्सां सम्प्रयोजयेत्|  
 
एतन्निशम्य निपुणं चिकित्सां सम्प्रयोजयेत्|  
 +
 
एवं कुर्वन् सदा वैद्यो धर्मकामौ समश्नुते||४४||  
 
एवं कुर्वन् सदा वैद्यो धर्मकामौ समश्नुते||४४||  
    
pathyaṁ pathō'napētaṁ yadyaccōktaṁ manasaḥ priyam|  
 
pathyaṁ pathō'napētaṁ yadyaccōktaṁ manasaḥ priyam|  
 +
 
yaccāpriyamapathyaṁ ca niyataṁ tanna lakṣayēt||45||  
 
yaccāpriyamapathyaṁ ca niyataṁ tanna lakṣayēt||45||  
    
mātrākālakriyābhūmidēhadōṣaguṇāntaram  |  
 
mātrākālakriyābhūmidēhadōṣaguṇāntaram  |  
 +
 
prāpya tattaddhi dr̥śyantē tē tē bhāvāstathā tathā||46||  
 
prāpya tattaddhi dr̥śyantē tē tē bhāvāstathā tathā||46||  
    
tasmāt svabhāvō nirdiṣṭastathā mātrādirāśrayaḥ|  
 
tasmāt svabhāvō nirdiṣṭastathā mātrādirāśrayaḥ|  
 +
 
tadapēkṣyōbhayaṁ karma prayōjyaṁ siddhimicchatā||47||  
 
tadapēkṣyōbhayaṁ karma prayōjyaṁ siddhimicchatā||47||  
    
samAnakAriNo ye~arthAsteShAM shreShThasya lakShaNam|  
 
samAnakAriNo ye~arthAsteShAM shreShThasya lakShaNam|  
jyAyastvaM kAryakartRutve varatvaM cApyudAhRutam||42||  
+
 
 +
jyAyastvaM kAryakartRutve varatvaM cApyudAhRutam||42||  
    
vAtapittakaphAnAM ca yadyat prashamane hitam|  
 
vAtapittakaphAnAM ca yadyat prashamane hitam|  
 +
 
prAdhAnyatashca nirdiShTaM yadvyAdhiharamuttamam||43||  
 
prAdhAnyatashca nirdiShTaM yadvyAdhiharamuttamam||43||  
    
etannishamya nipuNaM cikitsAM samprayojayet|  
 
etannishamya nipuNaM cikitsAM samprayojayet|  
 +
 
evaM kurvan sadA vaidyo dharmakAmau samashnute||44||  
 
evaM kurvan sadA vaidyo dharmakAmau samashnute||44||  
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Thus,this chapter provided a detailed list of dietary preparations and therapies having superior qualities that keep a person healthy. The most effective medicines to pacify ''vata, pitta'' and ''kapha'' are described. A skillful physician should prescribe the right dietary regimen and therapy after gaining a thorough understanding of the qualities of these articles. Only then does he attain his ''dharma'' (duties) and ''kama'' (all desires) [42-44]
 
Thus,this chapter provided a detailed list of dietary preparations and therapies having superior qualities that keep a person healthy. The most effective medicines to pacify ''vata, pitta'' and ''kapha'' are described. A skillful physician should prescribe the right dietary regimen and therapy after gaining a thorough understanding of the qualities of these articles. Only then does he attain his ''dharma'' (duties) and ''kama'' (all desires) [42-44]
 
</div>
 
</div>
 +
 
==== ''Pathya'' (wholesome regimen) ====
 
==== ''Pathya'' (wholesome regimen) ====
  

Navigation menu