Changes

Jump to navigation Jump to search
10 bytes added ,  11:25, 6 October 2018
Line 789: Line 789:  
द्राक्षामधु(धू)कतोयाभ्यां सिद्धं वा ससितोपलम् |   
 
द्राक्षामधु(धू)कतोयाभ्यां सिद्धं वा ससितोपलम् |   
 
पिबेद्धृतं तथा क्षीरं गुडूचीस्वरसे शृतम् ||७१||  
 
पिबेद्धृतं तथा क्षीरं गुडूचीस्वरसे शृतम् ||७१||  
 +
 
drākṣāmadhu(dhū)katōyābhyāṁ siddhaṁ vā sasitōpalam|   
 
drākṣāmadhu(dhū)katōyābhyāṁ siddhaṁ vā sasitōpalam|   
pibēddhr̥taṁ tathā kṣīraṁ guḍūcīsvarasē śr̥tam||71||     
+
pibēddhr̥taṁ tathā kṣīraṁ guḍūcīsvarasē śr̥tam||71||  
 +
      
 
drAkShAmadhu(dhU)katoyAbhyAM siddhaM vA sasitopalam |   
 
drAkShAmadhu(dhU)katoyAbhyAM siddhaM vA sasitopalam |   
 
pibeddhRutaM tathA kShIraM Guḍūcīsvarase shRutam ||71||
 
pibeddhRutaM tathA kShIraM Guḍūcīsvarase shRutam ||71||
Patient of vātarakta should take ghee cooked with decoction of drākṣā (vitis vinifera) and madhuka (Bassia latifolia), along with sugar candy or be given with milk, which is well boiled with juice of guḍūcī (Tinospora cordifolia). (71)
+
 
 +
Patient of ''vatarakta'' should take ghee cooked with decoction of ''draksha'' (vitis vinifera) and ''madhuka'' (Bassia latifolia), along with sugar candy or be given with milk, which is well boiled with juice of ''guduchi'' (Tinospora cordifolia). [71]
    
जीवकर्षभकौ मेदामृष्यप्रोक्तां शतावरीम् |   
 
जीवकर्षभकौ मेदामृष्यप्रोक्तां शतावरीम् |   
मधुकं मधुपर्णीं च काकोलीद्वयमेव च ||७२||   
+
मधुकं मधुपर्णीं च काकोलीद्वयमेव च ||७२||  
 +
   
 
मुद्गमाषाख्यपर्णिन्यौ दशमूलं पुनर्नवाम् |   
 
मुद्गमाषाख्यपर्णिन्यौ दशमूलं पुनर्नवाम् |   
 
बलामृताविदारीश्च साश्वगन्धाश्मभेदकाः ||७३||   
 
बलामृताविदारीश्च साश्वगन्धाश्मभेदकाः ||७३||   
 +
 
एषां कषायकल्काभ्यां सर्पिस्तैलं च साधयेत् |   
 
एषां कषायकल्काभ्यां सर्पिस्तैलं च साधयेत् |   
लाभतश्च वसामज्जधान्वप्रातुदवैष्किरम् ||७४||   
+
लाभतश्च वसामज्जधान्वप्रातुदवैष्किरम् ||७४||  
 +
   
 
चतुर्गुणेन पयसा तत् सिद्धं वातशोणितम् |   
 
चतुर्गुणेन पयसा तत् सिद्धं वातशोणितम् |   
 
सर्वदेहाश्रितं हन्ति व्याधीन् घोरांश्च वातजान् ||७५||
 
सर्वदेहाश्रितं हन्ति व्याधीन् घोरांश्च वातजान् ||७५||
 +
 
jīvakarṣabhakau mēdām r̥ṣyaprōktāṁ śatāvarīm|   
 
jīvakarṣabhakau mēdām r̥ṣyaprōktāṁ śatāvarīm|   
 
madhukaṁ madhuparṇīṁ ca kākōlīdvayamēva ca||72||   
 
madhukaṁ madhuparṇīṁ ca kākōlīdvayamēva ca||72||   
 +
 
mudgamāṣākhyaparṇinyau daśamūlaṁ punarnavām|   
 
mudgamāṣākhyaparṇinyau daśamūlaṁ punarnavām|   
balāmr̥tāvidārīśca sāśvagandhāśmabhēdakāḥ||73||   
+
balāmr̥tāvidārīśca sāśvagandhāśmabhēdakāḥ||73||  
 +
   
 
ēṣāṁ kaṣāyakalkābhyāṁ sarpistailaṁ ca sādhayēt|   
 
ēṣāṁ kaṣāyakalkābhyāṁ sarpistailaṁ ca sādhayēt|   
lābhataśca vasāmajjadhānvaprātudavaiṣkiram||74||   
+
lābhataśca vasāmajjadhānvaprātudavaiṣkiram||74||  
 +
   
 
caturguṇēna payasā tat siddhaṁ vātaśōṇitam|   
 
caturguṇēna payasā tat siddhaṁ vātaśōṇitam|   
 
sarvadēhāśritaṁ hanti vyādhīn ghōrāṁśca vātajān||75||  
 
sarvadēhāśritaṁ hanti vyādhīn ghōrāṁśca vātajān||75||  
Line 814: Line 824:  
jIvakarShabhakau medAmRuShyaproktAM shatAvarIm |   
 
jIvakarShabhakau medAmRuShyaproktAM shatAvarIm |   
 
madhukaM madhuparNIM ca kAkolIdvayameva ca ||72||   
 
madhukaM madhuparNIM ca kAkolIdvayameva ca ||72||   
 +
 
mudgamAShAkhyaparNinyau dashamUlaM punarnavAm |   
 
mudgamAShAkhyaparNinyau dashamUlaM punarnavAm |   
balAmRutAvidArIshca sAshvagandhAshmabhedakAH ||73||   
+
balAmRutAvidArIshca sAshvagandhAshmabhedakAH ||73||  
 +
   
 
eShAM kaShAyakalkAbhyAM sarpistailaM ca sAdhayet |   
 
eShAM kaShAyakalkAbhyAM sarpistailaM ca sAdhayet |   
lAbhatashca vasAmajjadhAnvaprAtudavaiShkiram ||74||   
+
lAbhatashca vasAmajjadhAnvaprAtudavaiShkiram ||74||  
 +
   
 
caturguNena payasA tat siddhaM vātaśonitam |   
 
caturguNena payasA tat siddhaM vātaśonitam |   
 
sarvadehAshritaM hanti vyAdhIn ghorAMshca vātajAn ||75||
 
sarvadehAshritaM hanti vyAdhIn ghorAMshca vātajAn ||75||
Jīvaka, rṣabhaka, mēdā, r̥ṣyaprōktā, śatāvarī, madhuka, madhuparṇī, kākōlī, kshirakākōlī mudgaparni (Phaseolus trilobus), māṣāparni (Teramnus labialis), daśamūla, punarnavā, balā, amritā, vidari, aswagandhā and pāsānbheda (Saxifraga lingulata), decoction of all these substances is made and again paste of these substances is added to decoction, then oil and ghee cooked along with four times milk, vasā (fat) and majjā (marrow) of pecking and gallinaceous birds living in dhanva (dessert) area may be added. Prepared ghee alleviates vātarakta and severe vātik disorders pertaining to all over the body. (72 – 75)
+
 
 +
''Jeevaka, rishabhaka, meda, rishyaprokta, shatavari, madhuka, madhuparni, kakoli, kshirakakoli mudgaparni'' (Phaseolus trilobus), ''mashaparni'' (Teramnus labialis), dashamula, punarnavā, balā, amritā, vidari, aswagandhā and pāsānbheda (Saxifraga lingulata), decoction of all these substances is made and again paste of these substances is added to decoction, then oil and ghee cooked along with four times milk, vasā (fat) and majjā (marrow) of pecking and gallinaceous birds living in dhanva (dessert) area may be added. Prepared ghee alleviates vātarakta and severe vātik disorders pertaining to all over the body. (72 – 75)
    
स्थिरा श्वदंष्ट्रा बृहती सारिवा सशतावरी |   
 
स्थिरा श्वदंष्ट्रा बृहती सारिवा सशतावरी |   

Navigation menu